SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गवृत्तिः (शी०) श्रुतस्कं०२ चूलिका २ स्थाना०१ ॥४०७॥ SOLARGAORAN याइति ।। इच्चेयाई आयतणाई उवाइकम्म २ अह भिक्खू इच्छिज्जा चउहिं पडिमाहिं ठाणं ठाइत्तए, तत्थिमा पढमा पडिमा -अचित्तं खलु उवसजिज्जा अवलंबिज्जा काएण विष्परिकम्माइ सवियारं ठाणं ठाइस्सामि पढमा पडिमा । अहावरा दुचा पडिमा-अचित्तं खलु उवसजेज्जा अवलंबिज्जा काएण विष्परिकम्माइ नो सवियारं ठाणं ठाइस्सामि दुच्चा पडिमा । अहावरा तच्चा पडिमा-अचित्तं खलु उवसज्जेज्जा अवलंबिज्जा नो कारण विपरिकम्माई नो सवियारं ठाणं ठाइस्सामित्ति तच्चा पडिमा । अहावरा चउत्था पडिमा-अचित्तं खलु उवसजेज्जा नो अवलंबिज्जा कारण नो परकम्माई नो सवियारं ठाणं ठाइस्सामित्ति वोसट्ठकाए वोसट्टकेसमंसुलोमनहे संनिरुद्धं वा ठाणं ठाइस्सामित्ति चउत्था पडिमा, इच्चेयासिं चउण्हं पडिमाणं जाव पग्गहियतरायं विहरिजा, नो किंचिवि वइज्जा, एयं खलु तस्स० जाव जइजासि त्तिवेमि (सू० १६३)॥ ठाणासत्तिक्कयं सम्मत्तं ।। २-२-८॥ 'स' पूर्वोक्तो भिक्षुर्यदा स्थानमभिकाङ्केत् स्थातुं तदा सोऽनुप्रविशेद्रामादिकम् , अनुप्रविश्य च स्थानमूर्द्धस्थानाद्यर्थमन्वेषयेत् , तच्च साण्डं यावत्ससन्तानकमप्रासुकमिति लाभे सति न प्रतिगृह्णीयादिति, इत्येवमन्यान्यपि सूत्राणि शय्याविद्रष्टव्यानि यावदुदकप्रसृतानि कन्दादीनि यदि भवेयुस्तत्तथाभूतं स्थानं न गृह्णीयादिति ॥ साम्प्रतं प्रतिमोद्देशेनाह'इत्येतानि' पूर्वोक्तानि वक्ष्यमाणानि वा 'आयतनानि' कर्मोपादानानि 'उपातिक्रम्य २' अतिलघ्याथ भिक्षुः स्थानं स्थातुमिच्छेत् 'चतसृभिः प्रतिमाभिः' अभिग्रहविशेषैः करणभूतैः, तांश्च यथाक्रममाह, तत्रेयं प्रथमा प्रतिमा-कस्यचिद्भिक्षोरेवंभूतोऽभिग्रहो भवति, यथाऽहमचित्तं स्थानमुपाश्रयिष्यामि, तथा किञ्चिदचित्तं कुड्यादिकमवलम्बयिष्ये कायेन, तथा ॥४०७॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600217
Book TitleAcharangsutram Part 02
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages232
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy