SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गवृत्तिः (शी०) ॥ ३८९ ॥ से भिक्खू वा० जहा वेगइयाई रुवाई पासिज्जा तहावि ताई एवं वइज्जा — तंजा - ओयंसी ओयंसित्ति वा तेयंसी तेयंसीति वा जसंसी जसंसीइ वा वज्रंसी वञ्चंसीइ वा अभिरूयंसी २ पडिरूवंसी २ पासाइयं २ दरिसणिज्जं दरिसणीयत्ति वा, जे यावन्ने तहप्पगारा तहप्पगाराहिं भासाई बुझ्या २ नो कुप्पंति माणवा तेयावि तहप्पगारा एयप्पगाराहिं भासाहि अभिकख भासिज्जा ॥ से भिक्खू वा० जहा वेगइयाई रुवाई पासिज्जा, तंजहा - वप्पाणि वा जाव गिहाणि वा, तहावि ताई नो एवं वइज्जा, तंजहा — सुक्कडे इ वा सुठुकडे इ वा साहुकडे इ वा कल्लाणे इ वा करणिज्जे इवा, एयप्पगारं भासं सावज्जं जाव नो भासिज्जा ।। से भिक्खू वा० जहा वेगईयाई रुवाई पासिज्जा, तंजहा - वप्पाणि वा जाव गिहाणि वा तावि ताई एवं वइज्जा, तंजहा— आरंभकडे इ वा सावज्जकडे इ वा पयत्तकडे इ वा पासाइयं पासाइए वा दरिसणीयं दरसणीयंति वा अभिरूवं अमिरूवंति वा पडिरूवं पडिरूवंति वा एयप्पगारं भासं असावज्जं जाव भासिज्जा ॥ (सू० १३६) भिक्षुर्यद्यपि 'एगइयाइ'न्ति कानिचिद्रूपाणि गण्डीपदकुष्ठ्यादीनि पश्येत् तथाप्येतानि स्वनामग्राहं तद्विशेषणविशिष्टानि नोच्चारयेदिति, तद्यथेत्युदाहरणोपप्रदर्शनार्थः, 'गण्डी' गण्डमस्यास्तीति गण्डी यदिवोच्छून गुल्फपादः स गण्डीत्येवं न व्याहर्त्तव्यः, तथा कुष्ठ्यपि न कुष्ठीति व्याहर्त्तव्यः, एवमपरव्याधिविशिष्टो न व्याहर्त्तव्यो यावन्मधुमेहीति मधुवर्णमूत्रानवरतप्रश्रावीति, अत्र च धूताध्ययने व्याधिविशेषाः प्रतिपादितास्तदपेक्षया सूत्रे यावदित्युक्तम्, एवं छिन्नहस्तपादनासिका कर्णोष्ठादयः, तथाऽन्ये च तथाप्रकाराः काणकुण्टादयः, तद्विशेषणविशिष्टाभिर्वाग्भिरुक्ता उक्ताः कु| प्यन्ति मानवास्तांस्तथाप्रकारांस्तथाप्रकाराभिर्वाग्भिरभिकाङ्क्षन्य नो भाषेतेति ॥ यथा च भाषेत तथाऽऽह-स भिक्षुर्यद्यपि Jain Education International For Personal & Private Use Only श्रुतस्कं० २ चूलिका १ भाषा० ४ उद्देशः २ ॥ ३८९ ॥ www.jainelibrary.org
SR No.600217
Book TitleAcharangsutram Part 02
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages232
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy