SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ श्री आचाराङ्गवृत्तिः (शी०) ॥ ४१५ ॥ 1 दिषधित्वेन क्षेत्रादिप्राधान्यतया पूर्ववत्स्वधिया योज्यानीति, सामान्येन तु जम्बूद्वीपक्षेत्रात्पुष्करादिकं क्षेत्रं परं, कालपरं तु प्रावृट्कालाच्छरत्कालः, भावपरमौदयिकादौपशमिकादिः ॥ साम्प्रतं सूत्रानुगमे सूत्रमुच्चारणीयं तच्चेदम्परकिरियं अज्झत्थियं संसेसियं नो तं सायए नो तं नियमे, सिया से परो पाए आमज्जिज्ज वा पमज्जिज्ज वा नो तं सायए नो तं नियमे । से सिया परो पायाई संबाहिज्ज वा पलिमद्दिज्ज वा नो तं सायए नो तं नियमे । से सिया परो पायाई कुसिज्ज वा रइज्ज वा नो तं सायए नो तं नियमे । से सिया परो पायाइं तिल्लेण वा घ० वसाए वा मक्खिज्ज वा अभिगिज्ज वा नो तं २ । से सिया परो पायाइं लुद्वेण वा ककेण वा चुन्नेण वा वण्णेण वा उल्लोढिज्ज वा उब्वलिज्ज वा नो तं २ | से सिया परो पायाइं सीओदगवियडेण वा २ उच्छोलिज वा पहोलिज्ज वा नो तं० । से सिया परो पायाई अन्नयरेण विलेवणजाएण आलिंपिज्ज वा विलिंपिज्ज वा नो तं० । से सिया परो पायाई अन्नयरेण धूवणजाएण धूविज्ज वा पधू० नो तं २ । से सिया परो पायाओ आणुयं वा कंटयं वा नीहरिज्ज वा विसोहिज्ज वा नो तं० २ । से सिया परो पायाओ पूयं वा सोणियं वा नीहरिज्ज वा विसो० नो तं० २ । से सिया परो कार्य आमज्जेज वा पमज्जिज्ज वा नो तं सायए नो तं नियमे । से सिया परो कार्य लोट्टेण वा संवाहिज्ज वा पलिमदिज्ज वा नो तं० २ । से सिया परो कार्य तिलेण वा घ० वसा० मक्खिज्ज वा अब्भंगिज वा नो तं० २ । से सिया परो कार्य लुद्वेण वा ४ उल्लोढिज्ज वा उव्वलिज्ज वा नो तं० २ । से सिया परो कार्य सीओ० उसिणो० उच्छोलिज वा प० नो तं० २ । से सिया परो कार्य अन्नयरेण विलेवणजाएण आलिंपिज्ज वा २ नो तं० २ । से० कार्य अन्नयरेण धूवणजाएण धूविज्ज वा प० नो तं० २ । से० का Jain Education International For Personal & Private Use Only श्रुतस्कं० २ चूलिका २ परक्रि० ६ ।। ४१५ ।। www.jainelibrary.org
SR No.600217
Book TitleAcharangsutram Part 02
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages232
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy