________________
भवइ, जे भयंतारो तह० आएसणाणि वा० उवागच्छंति इयराइयरेहिं पाहुडेहिं दुपक्खं ते कम्मं सेवंति, अयमाउसो!
महासावजकिरिया यावि भवइ ८॥ ( सू० ८५) इह कश्चिद्गृहपत्यादिरेकं साधर्मिकमुद्दिश्य पृथिवीकायादिसंरम्भसमारम्भारम्भैरन्यतरेण वा महता तथा 'विरूपरूपैः' नानारूपैः पापकर्मकृत्यैः-अनुष्ठानैः, तद्यथा-छादनतो लेपनतस्तथा संस्तारकार्थ द्वारढक्कनार्थ च, इत्यादीनि प्रयोजनान्युद्दिश्य शीतोदकं त्यक्तपूर्व भवेत् अग्निर्वा प्रज्वालितपूर्वो भवेत् , तदस्यां वसतौ स्थानादि कुर्वन्तस्ते द्विपक्षं कर्मा| सेवन्ते, तद्यथा-प्रव्रज्याम् आधाकर्मिकवसत्यासेवनामृहस्थत्वं च रागद्वेषं च ईर्यापथं साम्परायिकं च, इत्यादिदोषान्महासावधक्रियाऽभिधाना वसतिर्भवतीति ८॥ इदानीमल्पक्रियाऽभिधानामधिकृत्याह
इह खलु पाईणं वा० रोयमाणेहिं अप्पणो सयट्ठाए तत्थ २ अगारीहिं जाव उज्जालियपुव्वे भवइ, जे भयंतारो तहप्प० आएसणाणि वा० उवागच्छंति इयराइयरेहिं पाहुडेहिं एगपक्खं ते कम्मं सेवंति, अयमाउसो! अप्पसावजकिरिया यावि भवइ ९ ॥ एवं खलु तस्स० ( सू० ८६) ॥२-१-२-२ ॥ शय्यैषणायां द्वितीयोद्देशकः ॥ सुगम, नवरमल्पशब्दोऽभाववाचीति ९ । एतत्तस्य भिक्षोः 'सामग्र्यं' संपूर्णो भिक्षुभाव इति ॥ “कालाइकंतु १ वठाण २ अभिकंता ३ चेव अणभिकंता ४ य । वजा य ५ महावज्जा ६ सावज ७ मह ८ ऽप्पकिरिआ ९ य॥१॥"
१ कालातिकान्ता उपस्थाना अभिकान्ता चैवानभिक्रान्ता च । वा च महावा सावद्या महासावद्या अल्पक्रिया च ॥१॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org