SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गवृत्तिः (शी०) ॥३७२॥ यथासंस्तृत ४ रूपाः, तत्रोद्दिष्टा फलहकादीनामन्यतमद्रहीष्यामि नेतरदिति प्रथमा १, यदेव प्रागुद्दिष्टं तदेव द्रक्ष्यामि श्रुतस्क०२ ततो ग्रहीष्यामि नान्यदिति द्वितीया प्रतिमा २, तदपि यदि तस्यैव शय्यातरस्य गृहे भवति ततो ग्रहीष्यामि नान्यत चूलिका १ आनीय तत्र शयिष्य इति तृतीया ३ तदपि फलहकादिकं यदि यथासंस्तृतमेवास्ते ततो गृहीष्यामि नान्यथेति चतुर्थी | शय्यैष०२ प्रतिमा ४ । आसु च प्रतिमास्वाद्ययोः प्रतिमयोर्गच्छनिर्गतानामग्रहः, उत्तरयोरन्यतरस्यामभिग्रहः, गच्छान्तर्गतानां तु उद्देशः ३ चतम्रोऽपि कल्पन्त इति, एताश्च यथाक्रम सूत्रर्दर्शयति-तत्र खल्विमा प्रथमा प्रतिमा तद्यथा-उद्दिश्योद्दिश्येकडादी-II नामन्यतमहीष्यामीत्येवं यस्याभिग्रहः सोऽपरलाभेऽपि न प्रतिगृह्णीयादिति, शेषं कण्ठ्यं नवरं 'कठिनं' वंशकटादि 'जन्तुक' तृणविशेषोत्पन्नं 'परकं' येन तृणविशेषेण पुष्पाणि ग्रथ्यन्ते 'मोरगति मयूरपिच्छनिष्पन्नं 'कुच्चगति येन कूर्चकाः | क्रियन्ते, एते चैवंभूताः संस्तारका अनूपदेशे सार्द्रादिभूम्यन्तरणार्थमनुज्ञाता इति ॥ अहावरा दुच्चा पडिमा-से मिक्खू वा० पेहाए संथारगं जाइजा, तंजहागाहावई वा कम्मकरिं वा से पुब्वामेव आलोइजा–आउ० ! भइ०! दाहिसि मे ? जाव पडिगाहिज्जा, दुच्चा ,पडिमा २ ॥ अहावरा तच्चा पडिमा से भिक्खू वा० जस्सुवस्सए संवसिज्जा जे तत्थ अहासमन्नागए, तंजहा-इकडे इ वा जाव पलाले इ वा तस्स लाभे संवसिज्जा तस्सालाभे उकुडुए वा नेसजिए वा विहरिजा तच्चा पडिमा ३ ॥ (सू० १०१) ॥३७२॥ अत्रापि पूर्ववत्सर्व भणनीयं, यदि परं तमिकडादिकं संस्तारकं दृष्टा याचते नादृष्टमिति ॥ एवं तृतीयाऽपि नेया,|| Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600217
Book TitleAcharangsutram Part 02
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages232
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy