________________
श्रीआचा राङ्गवृत्तिः (शी०)
॥ ४१४ ॥
से मि० अहावेगइयाई रुवाई पासइ, तं० गंथिमाणि वा वेढिमाणि वा पूरिमाणि वा संघाइमाणि वा कटुकम्माणि वा पोत्थकम्माणि वा चित्तक मणिकम्माणि वा दंतक ० पत्तछिज्जकम्माणि वा विविहाणि वा वेढिमाई अन्नयराइं० विरू० चक्खुदंसणपडियाए नो अभिसंधारिज गमणाए, एवं नायब्वं जहा सद्दपडिमा सव्वा वाइत्तवज्जा रुवपडिमावि ॥ ( सू० १७१ ) पञ्चमं सत्तिकयं । २-२-५ ॥
स भावभिक्षुः क्वचित् पर्यटन्नथैकानि कानिचिन्नानाविधानि रूपाणि पश्यति, तद्यथा - 'प्रथितानि' ग्रथितपुष्पादि - निर्वर्त्तितस्वस्तिकादीनि 'वेष्टिमा नि' वस्त्रादिनिर्वर्त्तितपुत्तलिकादीनि 'पूरिमाणि' त्ति यान्यन्तः पूरणेन पुरुषाद्याकृतीनि भवन्ति 'संघातिमानि' 'चोलकादीनि 'काष्ठकर्माणि' रथादीनि 'पुस्तकर्माणि' लेप्यकर्माणि 'चित्रकर्माणि' प्रतीतानि 'मणिकर्माणि ' | विचित्रमणिनिष्पादित स्वस्तिकादीनि, तथा 'दन्तकर्माणि' दन्तपुत्तलिकादीनि, तथा पत्रच्छेद्यकर्माणि, इत्येवमादीनि विरूपरूपाणि चक्षुर्दर्शनप्रतिज्ञया नाभिसन्धारयेद्गमनाय, एतानि द्रष्टुं गमने मनोऽपि न विदध्यादित्यर्थः । एवं शब्दस तैककसूत्राणि चतुर्विधातोद्यरहितानि सर्वाण्यपीहायोज्यानि केवलं रूपप्रतिज्ञयेत्येवमभिलापो योज्यः, दोषाश्चात्र प्राग्वत्समायोज्या इति ॥ पञ्चमं सप्तैककाध्ययनमादितो द्वादशं समाप्तमिति ॥ २-२-५-१२ ॥
अथ षष्ठं परक्रियाभिधं सप्तैककमध्ययनम् । साम्प्रतं पञ्चमानन्तरं षष्ठः सप्तैककः समारभ्यते, अस्य चायमभिसम्बन्धः - अनन्तरं रागद्वेषोत्पत्तिनिमित्तप्रतिषेधोऽभिहितः, तदिहापि स एवान्येन प्रकारेणाभिधीयते इत्यनेन सम्बन्धे
Jain Education International
For Personal & Private Use Only
श्रुतस्कं० २ चूलिका २
रूपस
कका.
५- ( १२ )
॥ ४१४ ॥
www.jainelibrary.org