________________
श्रीआचाराङ्गवृत्तिः (शी०)
श्रुतस्कं०२
चूलिका १ | अवग्र०७ उद्देशः २
॥४०५॥
ल्हसुणं ।। से भि० ल्हसुणं वा ल्हसुणकंदं वा ल्ह० चोयगं वा ल्हसुणनालगं वा भुत्तए वा २ से जं० लसुणं वा जाव
लसुणबीयं वा सअंडं जाव नो प०, एवं अतिरिच्छच्छिन्नेऽवि तिरिच्छछिन्ने जाव प०॥ (सू० १६०) स भिक्षुः कदाचिदानवनेऽवग्रहमीश्वरादिकं याचेत, तत्रस्थश्च सति कारणे आनं भोक्तुमिच्छेत् , तच्चामं साण्ड ससन्तानकमप्रासुकमिति च मत्वा न प्रतिगृह्णीयादिति ॥ किश्च-स भिक्षुर्यत्पुनराम्रमल्पाण्डमल्पसन्तानकं वा जानीयात् किन्तु 'अतिरश्चीनच्छिन्नं' तिरश्चीनमपाटितं तथा 'अव्यवच्छिन्नम्' अखण्डितं यावदप्रासुकं न प्रतिगृह्णीयादिति ॥ तथा-स भिक्षुरल्याण्डमल्पसन्तानकं तिरश्चीनच्छिन्नं तथा व्यवच्छिन्नं यावत्रासुकं कारणे सति गृह्णीयादिति ॥ एवमामावयवसम्बन्धि सूत्रत्रयमपि नेयमिति, नवरम्-'अंबभित्तयं ति आम्रार्द्धम् 'अंबपेसी' आम्रपाली 'अंबचोयगं'ति | आम्रछल्ली सालगं-रसं 'डालगं'ति आम्रश्लक्ष्णखण्डानीति॥ एवमिक्षुसूत्रत्रयमप्यानसूत्रवन्नेयमिति, नवरम् 'अंतरुच्छुर्य'ति पर्वमध्य मिति ॥ एवं लशुनसूत्रत्रयमपि नेयमिति, आम्रादिसूत्राणामवकाशो निशीथषोडशोद्देशकादवगन्तव्य इति ॥ साम्प्रतमवग्रहाभिग्रहविशेषानधिकृत्याह
से मि० आगंतारेसु वा ४ जावोग्गहियंसि जे तत्थ गाहावईण वा गाहा० पुत्ताण वा इचेयाई आयतणाई उवाइकम्म अह भिक्खू जाणिजा, इमाहिं सत्तहिं पडिमाहिं उग्गहं उग्गिण्हित्तए, तत्थ खलु इमा पढमा पडिमा–से आगंतारेसु वा ४ अणुवीइ उग्गहं जाइजा जाव विहरिस्सामो पढमा पडिमा १ । अहावरा० जस्स णं भिक्खुस्स एवं भवइ-अहं च खलु अन्नेसिं मिक्खूणं अट्ठाए उग्गहं उग्गिहिस्सामि, अण्णेसि मिक्खूणं उग्गहे उग्गहिए उवल्लिसामि, दुच्चा पडिमा २ । अहा
॥४०५॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org