________________
सिरं आउजं चउब्विहं बहुविहीयं । वाइंति तत्थ देवा बहूहिं आनट्टगसएहिं ॥ ११ ॥ तेणं कालेणं तेणं समएणं जे से हेमंताणं पढमे मासे पढमे पक्खे मग्गसिरबहुले तस्स णं मग्गसिरबहुलस्स दसमीपक्खेणं सुब्बएणं दिवसेणं विजएणं मुहुत्तेणं हत्थुत्तरानक्खत्तेणं जोगोवगएणं पाईणगामिणीए छायाए बिइयाए पोरिसीए छटेणं भत्तेणं अपाणएणं एगसाडगमायाए चंदप्पभाए सिबियाए सहस्सवाहिणियाए सदेवमणुयासुराए परिसाए समणिजमाणे उत्तरखत्तियकुंडपुरसंनिवेसस्स मज्झमज्झेणं निगच्छइ २ जेणेव नायसंडे उजाणे तेणेव उवागच्छइ २ ईसि रयणिप्पमाणं अच्छोप्पेणं भूमिभाएणं सणियं २ चंदप्पभं सिबियं सहस्सवाहिणिं ठवेइ २ सणियं २ चंदप्पभाओ सीयाओ सहस्सवाहिणीओ पच्चोयरइ २ सणियं २ पुरत्याभिमुहे सीहासणे निसीयइ आभरणालंकारं ओमुअइ, तओ णं वेसमणे देवे भत्तुव्वायपडिओ भगवओ महावीरस्स हंसलक्खणेणं पडेणं आभरणालंकारं पडिच्छइ, तओ णं समणे भगवं महावीरे दाहिणेणं दाहिणं वामेणं वाम पंचमुट्ठियं लोय करेइ, तओ णं सके देविंदे देवराया समणस्स भगवओ महावीरस्स जन्नवायपडिए वइरामएणं थालेण केसाई पडिच्छइ २ अणुजाणेसि भंतेत्तिक? खीरोयसागरं साहरइ, तओ णं समणे जाव लोयं करित्ता सिद्धाणं नमुक्कार करेइ २ सव्वं मे अकरणिजं पावकम्मंतिकट्ठ सामाइयं चरित्तं पडिवजइ २ देवपरिसं च मणुयपरिसं च आलिक्खचित्तभूयमिव ठवेइ-दिव्वो मणुस्सघोसो तुरियनिनाओ य सकवयणेणं । खिप्पामेव निलुको जाहे पडिवजइ चरित्तं ॥ १॥ पडिवजित्तु चरित्तं अहोनिसं सव्वपाणभूयहियं । साहटु लोमपुलया सव्वे देवा निसामिति ॥२॥ तओ णं समणस्स भगवओ महावीरस्स सामाइयं खओवसमियं चरित्तं पडिवनस्स मणपज्जवनाणे नामं नाणे समुप्पन्ने अड्डाइजेहिं
Jain Education International
For Personal & Private Use Only
www.janelibrary.org