________________
यधम्मियं भोयणजायं जाणिज्जा, जं चऽन्ने बहवे दुपयचउप्पयसमणमाहणअतिहिकिवणवणीमगा नावकखंति, तहप्पगारं उज्झियधम्मियं भोयणजायं सयं वा णं जाइज्जा परो वा से दिज्जा जाव पडि०, सत्तमा पिंडेसणा ७ ॥ इच्चेयाओ सत्त पिंडेसणाओ, अहावराओ सत्त पाणेसणाओ, तत्थ खलु इमा पढमा पाणेसणा-असंसढे हत्थे असंसहे मत्ते, तं चेव भाणियव्वं, नवरं चउत्थाए नाणत्तं । से भिक्खू वा० से जं० पुण पाणगजायं जाणिज्जा, तंजहा-तिलोदगं वा ६, अस्सि खलु पडिग्गहियंसि अप्पे पच्छाकम्मे तहेव पडिगाहिजा ॥ (सू० ६२) अथशब्दोऽधिकारान्तरे, किमधिकुरुते?, सप्त पिण्डैषणाः पानैषणाश्चेति, 'अर्थ' अनन्तरं भिक्षुर्जानीयात् , काः?-सप्तपिण्डैषणाः पानैषणाश्च, ताश्चेमाः, तद्यथा-"असंसट्ठा १ संसट्ठा २ उद्धडा ३ अप्पलेवा ४ उग्गहिआ ५ पग्गहिया ६४ उज्झियधम्मे"ति, अत्र च द्वये साधवो-गच्छान्तर्गता गच्छविनिर्गताश्च, तत्र गच्छान्तर्गतानां सप्तानामपि ग्रहणमनुज्ञातं, गच्छनिर्गतानां पुनराद्ययोईयोरग्रहः पञ्चस्वभिग्रह इति, तत्राद्यां तावदर्शयति-तत्र' तासु मध्ये 'खलु' इत्यलङ्कारे, इमा| प्रथमा पिण्डैषणा, तद्यथा-असंसृष्टो हस्तोऽसंसृष्टं च मात्र, द्रव्यं पुनः सावशेष वा स्यान्निरवशेषं वा, तत्र निरवशेषे
पश्चात्कर्मदोषस्तथाऽपि गच्छस्य बालाद्याकुलत्वात्तन्निषेधो नास्ति, अत एव सूत्रे तच्चिन्ता न कृता, शेषं सुगमम् ॥ तथाप्राऽपरा द्वितीया पिण्डैषणा, तद्यथा-संसृष्टो हस्तः संसृष्टं मात्रकमित्यादि सुगमम् ॥ अथापरा तृतीया पिण्डैषणा, तद्यथा | 8|| इह खलु प्रज्ञापकापेक्षया प्राच्यादिषु दिक्षु सन्ति केचित् श्रद्धालवः, ते चामी-गृहपत्यादयः कर्मकरीपर्यन्ताः, तेषां च
गृहेष्वन्यतरेषु नानाप्रकारेषु भाजनेषु पूर्वमुत्क्षिप्तमशनादि स्यात् , भाजनानि च स्थालादीनि सुबोध्यानि नवरं 'सरगम्' इति |
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org