Book Title: Yatindramatdipika
Author(s): Nivasdas, Hari Narayan Apte,
Publisher: Anand Ashram

View full book text
Previous | Next

Page 10
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीः ॐ तत्सद्ब्रह्मणे नमः। अथ यतीन्द्रमतदीपिका प्रकाशसहिता। श्रीवेङ्कटेशं करिशैलनाथं श्रीदेवराज घटिकाद्रिसिंहम् । कृष्णेन साकं यतिराजमीडे स्वमेऽद्य दृष्टान्मम देशिकेन्द्रान् ॥ १ ॥ यतीश्वरं प्रणम्याहं वेदान्तार्य महागुरुम् । करोमि बालबोधार्थ यतीन्द्रमतदीपिकाम् ॥ २॥ यतीन्द्रमतदीपिका प्रकाशः। प्रणम्य परमात्मानं विश्वेशं सर्वसाक्षिणम् । संयुनज्मि प्रकाशेन यतीन्द्रमतदीपिकाम् ॥ १ ॥ दीपिकाऽपि विषयान्न बोधयेन्मन्दबुद्धितिमिरावगुण्ठितान् । तद्रुनापसरणाय कृतोऽयं यत्न एष तिमिरं विनाशयेत् ॥ २ ॥ न तीक्ष्णधिषणो न च प्रथितगूढशास्त्रार्थवित् तथाऽपि मुहुरुत्सुको गुरुकृपावलम्बी परम् ।। अशेषजगदाश्रयं परमपुरुषं चिन्तयन् यतीन्द्रमतदीपिका विवृणुयामिति प्रार्थये ॥ ३ ॥ मत्कृतिरियमिति नार्हति संग्रहमेषेति पण्डितैर्मान्यैः । न स्वान्ते करणीयं नात्रापूर्व विलिख्यते किंचित् ॥ ४ ॥ श्रीभाष्यादिनिबन्धान्दृष्ट्वा प्रायस्तदीयसिद्धान्तान् । तत्तत्प्रसङ्गवशतो विशदीकर्तुं यथामति प्रयते ॥ ५ ॥ तत्रापि यदि भवेयुर्दोषाश्चेतोवधानवैधुर्यात् । आलम्ब्यौदासीन्यं स्वी कुर्वन्तु प्रकाशममुमार्याः ॥ ६ ॥ ग्रन्थारम्भे कृतं गङ्गलं शिष्यशिक्षार्थं निबध्नाति-श्रीवेङ्कटेशमिति । १ प. ने च । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 126