Book Title: Yatindramatdipika
Author(s): Nivasdas, Hari Narayan Apte,
Publisher: Anand Ashram

View full book text
Previous | Next

Page 37
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यतीन्द्रमतदीपिकाहितानुशासनवाक्यमिह विधिः । स च त्रिविध:-अपूर्वपरिसंख्यानियमभे. दात् । ते पुननित्यनैमित्तिककाम्यादिभेदाबहुविधाः। श्रीहीन्मोक्षतीत्यपूर्वविधिः। मनोमयत्वाद्युपासनविधिविशिष्टविधिः । इमामगृभ्णमित्यश्वरशनाविधिः परिसं. ख्याविधिः । गुर्वभिगमन विधिनियमविधिः । संध्योपासनादिविधिनित्यविधिः जातेष्ट्यादिविधिनैमित्तिकविधिः । ज्योतिष्टोमादिविधिः काम्यविधिः । एवं विध्यर्थवादमन्त्रात्मकस्य वेदस्य च्छन्दः कल्प: शिक्षा निरुक्तं ज्योतिष ध्याकरणमित्येतान्यङ्गानि । छन्दोऽनुष्टुत्रिष्टुवादि। श्रौतस्मार्तप्रतिपादनपरा कल्पः । शिक्षा वर्णात्मिका । निरुक्तं पूर्वार्थप्रतिपादकम् । ज्योतिषमध्ययनसदर्थानुष्ठानकालनिर्णयात्मकम् । व्याकरणं तु शन्दस्वरादिसमर्थनपरम् । एवं साङ्गस्य वेदस्य प्रामाण्यं सिद्धम् । उत्तम्मकः साधकः । अयं च विधिनिषेधान्यतरशेषमतः । प्राशस्त्यनिन्दान्यतरपरं वाक्यमर्थवाद इति यावत् । यथा-'वायुर्वै क्षेपिष्ठा देवता ' (तै० सं० २।११) इत्यादि, 'सोऽरोदीत् ' (तै० सं० १।१।१ ) इत्यादि च । आये 'वायव्यर श्वेतमालमेत भूतिकामः' इति विहितश्वेतपश्वालम्भनस्य प्रशंसा । अन्त्ये 'विग्म्यो रजतं न देयम् ' इति निषिद्धस्य रजतदक्षिणादानस्य निन्दा । प्रकारान्तरेण पुनस्त्रिविधःगुणवादोऽनुवादो भूतार्थवादश्चेति । तदुक्तम् 'विरोधे गुणवादः स्यादनुवादोऽवधारिते । भूतार्थवादस्तद्धानादर्थवादविधा मतः ॥ इति । आदित्यो यूप इति गुणवादः । अग्निहिमस्य भेषजमित्यनुवादः । वज्रहस्तः पुरंदर इति भूतार्थवादः । परकृतिपुराकल्पावप्यर्थवादविशेषावेव । अन्यकर्तृकस्य व्याहतस्य विधेर्वादः परकृतिः । ऐतिह्यसमाचरितो विधिः पुराकल्पः । पुराकल्पे ह्येवमासीदित्यादिः। अपूर्वेति । कालत्रयेऽपि कथमप्यप्राप्तस्य प्राप्तिफलको विधिरपूर्वविधिः । कथमपीत्यस्य दृष्टार्थत्वेनादृष्टार्थत्वेन वेत्यर्थः । यथा ब्रीहीन्प्रोक्षतीति । नात्र व्रीहीणां प्रोक्षणस्य संस्कारकर्मणो विनियोग विना मानान्तरेण कथमपि प्राप्तिरस्ति । विशिष्टविधि. रप्यपूर्वविधिरेव । क्वचिद्विशिष्टविधौ सामान्यरूपेण प्राप्तावपि विशेषरूपेण कथमप्यप्राप्तिरेखे । परिसंख्पेति । सर्वत्र प्राप्तस्य क्वचिद्विधिरितरनिवृत्तिफलकः परिसंख्याविधिः । इमामगृभ्णान्निति मन्त्रो रशनाग्रहणप्रकाशनरूपाल्लिङ्गादेव प्राप्नोतीति · अश्वाभिधानीमादत्ते' इति न तत्प्राप्त्यर्थो विधिः । किं तु गर्दभरशनाग्रहणेऽपि मन्त्रः प्राप्नुयादिति सन्निवृत्त्यर्थः ।नियमविधिरिति । पक्षप्राप्तस्याप्राप्तांशपरिपूरणफलको विधिनियमविधिः। १ ग. ‘मनादिवि । २ घ. दिप्रतिपादनरूपम् । श्रौ । ३ घ. 'कम । ४ ख. घ. 'तु सुश। - For Private And Personal Use Only

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126