Book Title: Yatindramatdipika
Author(s): Nivasdas, Hari Narayan Apte,
Publisher: Anand Ashram

View full book text
Previous | Next

Page 39
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यतीन्द्रमतदीपिकाभेदभिन्नेषु तत्त्वांशे विरोधाभावाविरुदांशोऽप्रमाणमन्यत्सर्व प्रमाणम् । पाशु. पताचागमा अपि तथैव । भागमदिव्यतत्रतत्रान्तरसिद्धान्तभेदभिन्नस्य श्रीपारामागमस्य कचिदपि वेदविरोधाभावात्कात्स्न्न मामाण्यम् । सात्त्विकेष्वथ करपेषु माहात्म्यमधिकं हरेः। तेष्वेव योगसंसिद्धा गमिष्यन्ति परां गतिम् ॥' इति । भन्यत्सर्वमिति । अन्ये तु श्रुत्यविरोधिनां सात्त्विकानामेव पुराणानामुपा. देयत्वं न पुनः श्रुतिविरोधिनां राजसानां तामसानां च पुराणानामुपादेयत्वम् । तेषां संसारवर्धनाय भगवत्प्रवर्तितः पितामहादिभिः प्रवर्तितत्वान्न सात्त्विकपरिग्राह्यत्वम् । यतः श्रुत्युक्तमेवानुसरन्ति सत्त्वोत्तराणि पुराणानि । तामसानि पुनरप्रमाणान्येवेत्याहुः । पाशुपतादीति । अत्र प श्रुतिविरोधभूयस्त्वात्सत्त्वोत्तरस्मृतिपुराणादितुल्यत्वं नास्ति । तथा च कचित्सत्वोत्तरांशसद्भावेऽपि न सार्वत्रिकविश्वासास्पदत्वमिति भावः । तदुक्तं मूतसंहितायाम् 'तथाऽपि योऽशो मार्गाणां वेदेन न विरुध्यते । सोऽशः प्रमाणमित्युक्तः केषां चिदधिकारिणाम् ॥' इति । आदिना कापिलसंग्रहः । यद्यपि सांख्यस्य 'सांख्यं योगः पाश्चरात्रम् ' इति वेदैः सह कथनं तथाऽपि श्रुतिविरोधे तस्य बाध्यत्वमेव । न हि साधर्म्यमात्रेण वैधर्म्य नि. वार्यते । अपामग्निना सह द्रव्यत्वसाधर्येण स्पर्शकृतवैधाभावप्रसङ्गात् । वेदविरोधाभावादिति । 'पञ्चरात्रस्य कृतास्य वक्ता नारायणः स्वयम् ।' इति भगवदमिहितत्वेन कर्तृदोषसंभावनाया भप्यमावाच ॥ 'पाश्चरात्रं भागवतं तन्त्रं वैखानसाभिधम् । वेदभ्रष्टान्समुद्दिश्य कमलापतिरुक्तवान् ।' इत्यत्र वेदभ्रष्टानित्यस्यासंदिग्धवेदार्थज्ञानामाववत इत्यर्थो बोध्यः । अत एव 'अलामे वेदमत्राणां पश्चरात्रोदितेन हि । चारेण प्रवर्तन्ते ते मां प्राप्स्यन्ति मानवाः ॥ ब्राह्मणक्षत्रियविशां पञ्चरात्रं विधीयते । शूद्रादीनां न तच्छ्रोत्रपदवीमुपयास्यति ॥' इति वराहपुराणे भगवतोक्तम् । ननु तत्कर्तरि भगवति मा मद्विभ्रमः । विप्रलिप्सा. तु स्यादेव । दृष्टा हि भगवतोऽपि विप्रलिप्सा १५. तत्वाविरु'। For Private And Personal Use Only

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126