Book Title: Yatindramatdipika
Author(s): Nivasdas, Hari Narayan Apte,
Publisher: Anand Ashram
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकाशसहिता।
४९
लोकः । तस्माद्वादशकोटयुच्छ्रायः सत्यलोकः । ततस्तमो गर्तोदकमण्डकटाहथ। एवं तिर्यगूलप्रमाणेन पञ्चाशत्कोटियोजनत्वं भूमेरुक्तं भवति । शतकोटियोजनविस्तीर्णवादो मानभेदेन । अण्डकटाहस्तु कोटियोजनोच्छ्रायः। तदण्ड दशोत्तरावरणावृतम् । एतादृशान्यण्डान्यनन्तानि जलवुबुदवत् । युगपदीवरसृष्टानि । ईश्वरस्य चतुर्मुखपर्यन्ता सृष्टिरद्वारका । तदनन्तरं सद्वारकेति विवेकः । विस्तरस्तु पुराणरत्नादिषु द्रष्टव्यः । इति प्रकृतिनिरूपिता ।। . इति श्रीवाधूलकुलतिलकश्रीमन्महाचार्यस्य प्रथमदासेन श्रीनिवासदा. सेन विरचितायां यतीन्द्रमतदीपिकायां प्रकृतिनिरूपणं
नाम चतुर्थोऽवतारः ।। ४ ।।
अथ पञ्चमोऽवतारः।
अथाचिद्विशेषः कालो निरूप्यते-कालो नाम गुणत्रयरहितो जडद्रव्यवि. शेषः । स च नित्यो विभुश्च । भूतभविष्यद्वर्तमानभेदेन त्रिविधः । युगपरिक्ष. प्रचिरादिव्यपदेशहेतुः । निमेषकाष्ठोकलामुहूर्तदिवसपक्षमासऋत्वयनसंवत्स
अथ पञ्चमोऽवतारः ।
नित्य इति । सदेव सोम्येदमग्र आसीत् ' (छा. ६।२।१ ) इति श्रुतावशब्देन 'नासदासीन्नो सदासीत्तदानीम् ' (ते. बा.२।८।९।३) इत्यत्र तदानींशब्देन च कालस्यै. वामिधानात्सृष्टेः प्रागपि कालस्यास्तित्वं सिध्यति । तदुक्तं पराशरेणापि
'अनादिर्भगवान्कालो नान्तोऽस्य द्विज विद्यते' इति । केचित्तु 'विद्या कालो भवत्कृतौ ' इत्यादिकालोत्पत्तिवचनात्कालस्यानित्यत्वमाहुः । तन्न । प्रागुक्तपराशरवचनानुसारेणैतदुत्पत्तिवचनस्योपाध्युत्पत्त्यभिप्रायकत्वात् । किं चोत्पत्तेः पूर्व नाशतः पश्चाच्च कालो नास्तीति तैरङ्गी क्रियते न वा । अन्त्येऽस्मन्मतं न निषिद्धमिति नास्माभिस्तत्र किंचिदुत्तरं दीयते । आये पूर्वपश्चाच्छब्दयोनिरर्थकत्वं सार्थकत्वं वा । प्रथमे निरर्थकनिग्रहस्थानापत्तिः । द्वितीये कालस्यैव तदर्थत्वात्तत्र कालनिषेधे स्ववचनविरोधः । तथा चोक्तम् -
'यतः कुतश्चित्कालांशात्परतः पूर्वतोऽपि वा।
कालो न चेत्त्वदुक्तिस्थं पौर्वापर्यं न सिध्यति' इति । विभुरिति । सर्वत्र कालविशेषणतया प्रतीतेरिति भावः । निमेषेति । निमेषः
१ घ. द्वारिका । २ घ. द्वारिके । ३ विष्णुराणम् । ४ घ. मकृपापात्रेण श्री । ५ क. छातत्परादिनाडी कला।
For Private And Personal Use Only

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126