Book Title: Yatindramatdipika
Author(s): Nivasdas, Hari Narayan Apte,
Publisher: Anand Ashram

View full book text
Previous | Next

Page 104
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकाशसहिता । ९५ 9 संयुक्तप्रत्ययनिमित्तं संयोगः । स च सामान्यगुणः षद्रव्यवृत्तिः । अस्य च स्वाभाव सादेश्यमुपलभ्यमानमंशभेदमयुक्ततया न विशेषावहम् । से कार्याकार्यभेदाद्विविधः । पूर्वः परिमितानामुभयप्रेरणात् । यथा मेषयोर्मल्लयोर्वा । कचिदन्यतरमेरणात् । यथा स्थाणुश्येनयोः संयोगः । केचित्संयोगजसंयोगमपिवर्णयन्ति । हस्तपुस्तकसंयोगात्काय पुस्तकसंयोग इति । तन्न । हस्तसंयोगादेव कायसंयोगस्य जातत्वात् । एतेन विभागजविभागो निरस्तः । विन्यपि पाक इति पिठरपाकवादिनो नैयायिकाः । तदुमयमपि नास्माकं संमतम् । परमाणूनां प्रागेव निरस्तत्वादवयवातिरिक्तावयविनोऽसत्वाच्च । किं तु विभक्तेष्वेवावयवेषु पाक उत संयुक्तेष्वपीत्येव चिन्ता । तत्र चास्माभिर्यथासंभवमुभयमपि स्वीक्रियत इति बोध्यम् । · संयुक्तेति । यत्तु द्रव्यस्वरूपमेव संयोगो न पदार्थान्तरमित्याहुः । तन्न । तथासति वियुक्तयोरपि स्वरूपानपायात्संयुक्तप्रत्ययः स्यात् । बौद्धाश्च नैरन्तर्यमात्रमेव संयोग इत्याहुः । तत्र नैरन्तर्य नामान्तरालाभावः । स चाऽऽसन्नदेश संयोग एव । अभावस्य भावान्तररूपत्वात् । तथा च संयोगोऽवश्यं स्वीकार्य एव । किं च संयोगस्य सार्वत्रिकोपजीवनेन सर्वैरनपवाद्यत्वमेव । यतः प्रकृतिपुरुषसंयोगाद्विश्वसृष्टिः । ताहशैरेव संयोगविशेषैर्ब्रह्मादिस्तम्बपर्यन्तं जगद्वैषम्यम् । इन्द्रियार्थसंयोगाद्विविधा मतिः । जलादिसंयोगाद्वी जेऽङ्कुरोत्पत्तिः । पवित्रवस्तु संयोगात्सुखम् । अपवित्रवस्तुसंयोगा. दुःखमिति संयोग कार्याणि सर्वत्रानुभूयन्ते । स्वाभावेति । स्वस्य संयोगस्य योऽमावस्तेन सह संयोगस्य सादेश्यम् । समानो देशो यस्य स संदेशस्तस्य भावः सादे - श्यम् । सामानाधिकरण्यमिति यावत् । यस्मिन्वृक्षे कपिसंयोगस्तस्मिन्नेव वृक्षे तदभावो यद्यप्युपलभ्यते तथाऽपि न विरोधः । संयोगस्याग्रावच्छेदेन तदभावस्य च मूलावच्छेदेन सत्त्वात् । एकदेशावच्छेदेन द्वयोर्युगपत्प्रतीतौ हि विरोधः । नात्र तथेति भावः । कार्याकार्येति । कार्योऽनित्यः । अकार्यो नित्यः । हस्तसंयोगादेवेति । हस्तसंयोग एव कायसंयोगः । हस्तादिव्यतिरिक्तस्यावयविनोऽभावात् । किं च व्यतिरिक्तावयविस्त्रीकारेऽपि हस्तसंयोगाद्भिन्नः कायसंयोगो न सिध्यति । येन हेतुना दैवावयवः संयुज्यते तेनैव हेतुना तदैवावयव्यपि संयुज्यताम् । न हि हस्तपुस्तकसंयोगानन्तर्थं देवदत्तपुस्तकसंयोगस्योपलभ्यते । For Private And Personal Use Only १. भेदेनैवप्र ं । २ ग. 'सच का' । क. ख. 'स कार्यमे । ३ ग. 'स्तपुस्तकसंयोगादे वोपपत्तेः । एते । ४ घ. 'योमो हस्तस्य कायत्वात् । एते । ५ग. 'गोऽपि नि ।

Loading...

Page Navigation
1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126