Book Title: Yatindramatdipika
Author(s): Nivasdas, Hari Narayan Apte,
Publisher: Anand Ashram

View full book text
Previous | Next

Page 111
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०२ यतीन्द्रमतदीपिकाप्रकाशसहिता बादरायणः 'अथातो ब्रह्मजिज्ञासा' इत्युपक्रम्य तमेव प्रकारं निरूपितवान् । अतश्चिदचिद्विशिष्टो ब्रह्मशब्दवाच्यो विष्ण्याख्यः परवासुदेवो नारायण एवैकं तत्वमिति विशिष्टाद्वैतवादिनां दर्शनमिति सिद्धम् ॥ इति विविधविचित्रं मानमेयप्रकाश घनगुरुवरदासेनोक्तमादाय शास्त्रात् । यतिपतिमतदीपं वेदवेदान्तसारं स भवति मतिमान्यः सत्कटाकलक्ष्यः ॥ इति श्रीमद्वाघूलकुलतिलक श्रीमन्महाचार्यस्य प्रथमदासेन श्रीमद्वेङ्कटगिरिनाथपदकमलसेवापरायणस्वामिपुष्करेण श्रीगोविन्दाचार्य. सूनुना श्रीनिवासदासेन विरचितो यतीन्द्रपतदीपि काख्या शारीरकपरिभाषा समाप्ता ॥ १ अयं श्लोको ग. पुस्तके न दृश्यते । २ ख. भानुमेव प्र। ३ घ. मतिदी। । घ. करिणीगो । ५ क. स्व. तायां यतीन्द्रमतदीपिकायामद्रव्यपरिच्छेदो नाम दशमोऽवतार। For Private And Personal Use Only

Loading...

Page Navigation
1 ... 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126