SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०२ यतीन्द्रमतदीपिकाप्रकाशसहिता बादरायणः 'अथातो ब्रह्मजिज्ञासा' इत्युपक्रम्य तमेव प्रकारं निरूपितवान् । अतश्चिदचिद्विशिष्टो ब्रह्मशब्दवाच्यो विष्ण्याख्यः परवासुदेवो नारायण एवैकं तत्वमिति विशिष्टाद्वैतवादिनां दर्शनमिति सिद्धम् ॥ इति विविधविचित्रं मानमेयप्रकाश घनगुरुवरदासेनोक्तमादाय शास्त्रात् । यतिपतिमतदीपं वेदवेदान्तसारं स भवति मतिमान्यः सत्कटाकलक्ष्यः ॥ इति श्रीमद्वाघूलकुलतिलक श्रीमन्महाचार्यस्य प्रथमदासेन श्रीमद्वेङ्कटगिरिनाथपदकमलसेवापरायणस्वामिपुष्करेण श्रीगोविन्दाचार्य. सूनुना श्रीनिवासदासेन विरचितो यतीन्द्रपतदीपि काख्या शारीरकपरिभाषा समाप्ता ॥ १ अयं श्लोको ग. पुस्तके न दृश्यते । २ ख. भानुमेव प्र। ३ घ. मतिदी। । घ. करिणीगो । ५ क. स्व. तायां यतीन्द्रमतदीपिकायामद्रव्यपरिच्छेदो नाम दशमोऽवतार। For Private And Personal Use Only
SR No.020949
Book TitleYatindramatdipika
Original Sutra AuthorN/A
AuthorNivasdas, Hari Narayan Apte,
PublisherAnand Ashram
Publication Year1827
Total Pages126
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy