Page #1
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir aanndaashrmsNskRtgrnthaavliH| ग्रन्थाङ्क: 50 अयंकरोपाह्ववासुदेवशास्त्रिविरचितभकाशाख्यव्या ख्यासमेता श्रीनिवासदासविरचिता यतीन्द्रमतदीपिका श्रुत्यादिवर्णानुक्रमादिभिः स्नाथीकृता। एतत्पुस्तक अत्यंकरोपाहवासुदेवशास्त्रिभिः संशोधितम् । हरि नारायण आपटे इत्येतैः पुण्याख्यपत्तने आनन्दाश्रममुद्रणालये आयसाक्षरैर्मुद्रयित्वा प्रकाशितम् । शालिवाहनशकाब्दाः 1827 खिस्ताब्दाः 1906 ( अस्य सर्वेऽधिकारा राजशासनानुसारेण स्वायत्तीकृताः) मूल्यमाणकचतुष्टयसहितो रूप्यकः (ru0144) For Private And Personal Use Only
Page #2
--------------------------------------------------------------------------
Page #3
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir
Page #4
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir aadrshpustkollekhptrikaa| भयतस्या यतीन्द्रमतदीपिकायाः पुस्तकानि यः परहितैकपरतया संस्कर गार्थ प्रदत्तानि तेषां नामादीनि पुस्तकानां संज्ञाश्च कृतज्ञतया प्रदर्श्यन्तेऽक' इति संज्ञितम्-मूलं संपूर्णमानन्दाश्रमस्यम् । 'ख' इति संज्ञितम्-मूलं प्रथमपृष्ठरहितं ddekknkaalejsNjnykpaatthshaalaasy| पुस्तकसंग्रहालयाल्लब्धम् । 'ग' इति संज्ञितम्-मूल संपूर्ण तैलालिप्यां मुद्रित DA. भाण्डारकर इत्ये: तेभ्यो लंब्धम् । 'घ' इति संज्ञितम्-मूलं संपूर्ण काश्या मुद्रितं DA. भाण्डारकर ityetebhyo labdham / For Private And Personal Use Only
Page #5
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org etatpustaka Acharya Shri Kailassagarsuri Gyanmandir श्रीमद्गुरुवर्य परमपूज्य व्याकरणन्याय वेदान्ताद्यनेकशास्त्रालंकृतभारती कविद्व न्मान्यपरमवैराग्यसंपन्नविद्यादानैकप्रवणरामशास्त्रिचरणेषु च्छात्रान्तर्गतेन कृपाभिलाषिणा टीकाकृता परमादरनम्रतापूर्वकं samarpitam ॥ For Private And Personal Use Only
Page #6
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir atha सटीकयतीन्द्रमतदीपिकाया विस्स्यानुक्र्म्ः॥ पृ. पं. pR0 पं. प्र्थ्मोऽव्तार्ः। तत्खण्डनम् .... .... 11212 मङ्गलाचरणम् .... .... 1 ॥ 1 सख्यातिनिरूपणम् .... 12 ॥ 1 पदार्थानामुद्देशः .... .... 2 / 7 शुक्तिरजतादिज्ञानस्य सत्यप्रमाणलक्षणम् .... .... 313 त्वम् .... .... .... 12 // 1 अव्याप्त्यादिस्वरूपम् .... 4 ॥ 2 स्वामज्ञानस्य सत्यत्वम् .... 12 ॥ 5 करणलक्षणम् .... .... 4 / 6 पित्तजन्यज्ञानस्य सत्यत्वम् 12 ॥ 7 प्रत्यक्षलक्षणम् .... .... 10 औपाधिकज्ञानस्य सत्यत्वम् 101 निर्विकल्पकस्यापि सविशेष । मरीचिकाज्ञानस्य सत्यत्वम् 13 ॥ 2 विषयत्वम् .... .... 5 / 4 दिग्भ्रमे ज्ञानस्य सत्यत्वम् 13 / 3 इन्द्रियाणां संबद्धवस्तुप्रका. | अलातचक्रादिज्ञानस्य सत्य. शकत्वम् .... .... 5 / 6 त्वम्.... .... .... 14 विषयेन्द्रियसंनिकर्षः .... 6 / 1 प्रतिबिम्बज्ञानस्य सत्यत्वम् 1 ॥ 6 स्मृतेः प्रत्यक्षेऽन्तर्भाव: .... 73 द्विचन्द्रज्ञानस्य सत्यत्वम्.... 13 ॥ 8 संस्कारोबोधकारणानि .... 7 / 6 शब्दस्य न प्रत्यक्षजनकत्वम् 14 ॥ 7 प्रत्यभिज्ञाया प्रत्यक्षेऽन्तर्भावः 81 जातिरेव भेदः .... .... 14317 अनुपलब्धेः प्रत्यक्षेऽन्तर्भावः 82 परोक्तनिर्विकल्पकनिरासः 16 ॥ 1 जहादीनां प्रत्यक्षेऽन्तर्भाव 84 वेदस्यापौरुषेयत्वम् .... 16 / 17 सर्व विज्ञानं यथार्थम् .... 86 ईश्वरानुमानखण्डनम् .... 17 / 10 आत्मख्यातिः .... .... 9 ॥ 5 | द्वितीयोऽव्तार्ः। तत्खण्डनम् 9 / 8 अनुमाननिरूपणम् । .... 18 2 असत्ख्यातिः .... .... 9 / 27 उपाधिनिरूपणम् .... .... 10 / 11 तत्खण्डनम् .... .... 9 / 29 उपाधेद्वैविध्यम् .... .... 19 ॥ . अख्यातिः 10 / 7 पश्वरूपकथनम् .... .... 19 ॥ 9 तत्खण्डनम् .... .... 10 / 9 पक्षादिलक्षणम् .... .... 19 / 10 अन्यथाख्यातिः .... 10121 केवलव्यतिरेकिनिरास: .... तत्खण्डनम् .... .... 10126 पञ्चावयवाः .... .... 20 / 5 अनिर्वचनीयख्यातिः .... 11 ॥ 4 हेत्वाभासनिरूपणम् .... 21 ॥ 7 19621 For Private And Personal Use Only
Page #7
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra उपमानस्यानुमानादावन्त .... .... शब्दप्रमाणलक्षणम् वेदस्यमामाण्यम् ऋगादिभेदाः र्भावः अर्थापत्तेरनुमानेऽन्तर्भावः तकनिश्चयवादजल्पवितण्डाछ. 'लजातिनिग्रहस्थानलक्षणानि 23 / 6 इन्द्रियलक्षणम् अहंकारभेदाः तृतीयोऽवतारः । .... .... **** www. .... .... .... 2004 यत्रलक्षणम् अर्थवादलक्षणम् विधित्रैविध्यम् स्मृतेः प्रामाण्यम् इतिहासपुराणयोः प्रामाण्यम् 29| 4 पुराणेषु साच्चिकराजसताम 29 / 1 सभेदाः .... www. .... .... .... प्रमेयनिरूपणम् नैयायिकोक्तकर्मनिरासः सामान्यनिरासः -समवाय निरास: विशेषनिरासः अभावनिरासः पद्रव्याणि .... चतुर्थोऽवतारः । .... --- .... .... इन्द्रियाणां जीवेन सह गम www. नम् पञ्च तन्मात्राणि पञ्च भूतानि 29। 6 | आकाशलक्षणम् 30 | 2 31 / 2 आकाशप्रत्यक्षम् पञ्चरात्रस्यप्रामाण्यम् धर्मशास्त्रादीनां प्रामाण्यम् चतुःषष्टिकलानिरूपणम् .. 311 5 आकाङ्क्षादिनिरूपणम् .. 32 / योगरूढ्यादिनिरूपणम् 32 / 7 वाक्यस्य सविशेषविषयत्वम् 33 | 1 सर्वशब्दानां नारायणे पर्यव 4 सानम् 333 4 .... www.kobatirth.org .... विषयानुक्रमः । .... pR0 paM0 1994 प्रकृतिनिरूपणम् ..... 22 / 9 | महत्तत्त्वनिरूपणम् ... 23 । 6 | अहंकारनिरूपणम् .... Acharya Shri Kailassagarsuri Gyanmandir 34 / 7 34 / 11 **** .... ज्ञानेन्द्रियलक्षणम्.... 25! 7 मनोनिरूपणम् 25 / 8 इन्द्रियाणां भौतिकत्वनि 27/10 रासः .... 27|11 विषयेन्द्रियसंबन्धः 27|11 कर्मेन्द्रियलक्षणम् 28| 1 6430 For Private And Personal Use Only .... .... .... 1000 68.0 आकाशस्य रूपवत्त्वम् आकाशस्य जन्यत्वम् दिनिरासः 08.0 वायुलक्षणम् वायुमत्यक्षम् तेजीलक्षणम् तेजोभेदा..... अपां लक्षणम् पृथिवीलक्षणम् तमसः पृथिवीत्वम् पञ्चीकरणम् .... .... .... **** **** www 4.00 **** .... .... .... 1300 .... 39| 6 4014 40 | 7 4019 .... 40 / 10 40 / 10 40 / 10 40/12 41 / 3 41 / 10 42 / 1 42 / 4 .... .... **** 1.48 13.0 .... .... .... 35 / 1 35 / 35 / 3 सकरणम् 36 । 3 | शरीरलक्षणम् 23 । 8 | रक्तशरीरलक्षणनिरासः .... **** .... 04 pR0 paM0 36 / 10 371 2 371 3 37 4 .... 37 // 8 37 / 9 37/10 38| 4 38 / 5 38 / 7 42 / 13 42 / 18 43 / 2 46 / 6 44 / 4 44 // 7 45|
Page #8
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विस्स्यानुक्र्म्ः। pR0 paM0 पृ. paM0 शरीरभेदाः ... .... 46 / 1 विवेकादिसाधनसप्तकम् .... 63 ॥ 1 परोक्ततत्त्वनिरासः .... 47 ॥ 3 साधनभक्तिफलभक्तिनिरूप. परमाणुकारणत्वनिरास:.... 47 4 णम् .... .... .... 63 // 9 ब्रह्माण्डसंनिवेशः.... .... 47 / 7 वेदान्तेषु ध्यानस्यैव विधानम् 64 ॥ 1 प्न्य्च्मोऽव्तार्ः। परोक्तमोक्षोपायनिरासः .... 65 / 1 काललक्षणम् .... .... 49 / 11 सप्त भङ्गाः.... .... .... 65 / 16 कालस्य नित्यत्वं विभुत्वं च 49 / 12/ अस्स्त्त्मोऽव्तार्ः। युगपरिमाणम् .... .... 50 ॥ 3 जीवेश्वरसामान्यलक्षणम् 67 2 स्स्स्स्त्थोऽव्तार्ः। जीवलक्षणम् .... .... 67 / 5 नित्यविभूतिनिरूपणम् .... 51 / 7 जीवस्य देहादिभ्यो भिन्नत्वम् 67 / 8 शुद्धसत्त्वस्याजडत्वम् ... 51 8 जीवस्यागुत्वम् .... .... 69 / 3 शुद्धसत्वस्य नित्यत्वम् .... 52 / 6 जीवस्य नित्यत्वम् .... 70 / 2 ईश्वरादिशरीराणि .... 53 / 7 जीवभेदाः .... .... 711 स्प्त्मोऽव्तार्ः। जीवस्य कर्तृत्वभोकृत्वादि 72 ॥ 3 धर्मभूतज्ञाननिरूपणम् .... 56 / 2 प्रकाराद्वैतम् .... .... 72 / 5 ज्ञानस्य नित्यत्वम् .... 56 / 4 प्रकार्यद्वैतम् .... .... 72 / 15 ज्ञानस्य स्वतःप्रामाण्यम् .... 57 1 | जीवविषये बौद्धादिमतनिज्ञानस्य परोक्तक्षणिकत्वा रासः .... .... .... 7333 दिनिरासः .... ....571 4 | बद्धमुक्तादिभेदाः ज्ञानस्य गुणत्वं द्रव्यत्वं च 583 | भक्तद्वैविध्यम् .... 77 2 ज्ञानस्यैव मुखादिरूपत्वम् 591 2 प्रपन्नलक्षणम् वहूनां जीवगुणानां ज्ञानाव___ स्थाविशेषत्वम् प्रपन्नभेदाः .... .... 77.12 .... 59 मुक्तस्वरूपम् .... .... 7718 ज्ञानशक्त्यादिलक्षणम् .... 60 मुक्तस्य ब्रह्मसाम्यम् .... 78112 भक्तिप्रपत्योः स्वरूपम् .... 61 ॥ 7 कर्माङ्गकज्ञानस्य मोक्षोपाय ' नित्यजीवलक्षणम् .... 78 / 17 न्व्मोऽव्तार्ः। त्वम् .... .... .... कर्मयोगनिरूपणम् .... 62 ॥ ? | | इश्वरलक्षणम् .... .... 79 ॥ 7 ज्ञानयोगनिरूपणम् .... 62 ॥ 5 ईश्वरस्य जगदुपादानत्वादि 79 / 9 भक्तियोगनिरूपणम् .... 6 ॥ 8 उपादानादिलक्षणानि .... 811 1 यमनियमादिनिरूपणम् .... 62 / 12 नारायणे कारणत्वपर्यवसानम् 81 ॥ 9 "marv11 ... For Private And Personal Use Only
Page #9
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra मायावादिमतनिरासः ईश्वरस्य विभुत्वम् परव्यूहादिभेदाः www. 0.00 0000 Busd .... .... 0000 ... 9.00 .... 0830 1000 8000 www.kobatirth.org परलक्षणम् व्यूहलक्षणम् 84 / 7 रसलक्षणम् विभवलक्षणम् अन्तर्यामिलक्षणम्..... अवतारलक्षणम् दशमोऽवतारः । अद्रव्यनिरूपणम् ..... .... 90 । 1 | इतरगुणानामन्तर्भावः, 86 । 7 | गन्धलक्षणम् 88। 2 | संयोगलक्षणम् 88 । 5 | विभागखण्डनम् .... शक्तिलक्षणम् 90 / 3 तत्तगुणाश्रयोक्तिः, 100/2 सचलक्षणम् रजोगुणलक्षणम् 91। 3 | तत्वैक्यादिनिरूपणम् ....101111 8948 Acharya Shri Kailassagarsuri Gyanmandir विषयानुक्रमः । pR0 paM0 82/13 तमोगुणलक्षणम् 83 । 8 | शब्द लक्षणम् 83 / 19 | स्पर्शलक्षणम् 83/20 | रूपलक्षणम् समाप्तेयं विषयानुक्रमणिका । For Private And Personal Use Only .... .... .... **** .... .... ** .... .... **** .... .... .... 9940 .... .... www. .... pR0 paM0 91 / 4 91 / 11 93 / 1 93 / 6 94 4 5000 94 9 95/ 1 96 / 1 97 / 1 971 8
Page #10
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीः OM तत्सद्ब्रह्मणे न्म्ः। अथ यतीन्द्रमतदीपिका prkaashshitaa। श्रीवेङ्कटेशं करिशैलनाथं श्रीदेवराज घटिकाद्रिसिंहम् । कृष्णेन साकं यतिराजमीडे स्वमेऽद्य दृष्टान्मम देशिकेन्द्रान् ॥ 1 ॥ यतीश्वरं प्रणम्याहं वेदान्तार्य महागुरुम् । करोमि बालबोधार्थ यतीन्द्रमतदीपिकाम् ॥ 2 ॥ यतीन्द्रमतदीपिका prkaashH। प्रणम्य परमात्मानं विश्वेशं सर्वसाक्षिणम् । संयुनज्मि प्रकाशेन यतीन्द्रमतदीपिकाम् ॥ 1 ॥ दीपिकाऽपि विषयान्न बोधयेन्मन्दबुद्धितिमिरावगुण्ठितान् । तद्रुनापसरणाय कृतोऽयं यत्न एष तिमिरं विनाशयेत् ॥ 2 ॥ न तीक्ष्णधिषणो न च प्रथितगूढशास्त्रार्थवित् तथाऽपि मुहुरुत्सुको गुरुकृपावलम्बी परम् । / अशेषजगदाश्रयं परमपुरुषं चिन्तयन् यतीन्द्रमतदीपिका विवृणुयामिति प्रार्थये ॥ 3 ॥ मत्कृतिरियमिति नार्हति संग्रहमेषेति पण्डितैर्मान्यैः । न स्वान्ते करणीयं नात्रापूर्व विलिख्यते किंचित् ॥ 4 ॥ श्रीभाष्यादिनिबन्धान्दृष्ट्वा प्रायस्तदीयसिद्धान्तान् । तत्तत्प्रसङ्गवशतो विशदीकर्तुं यथामति प्रयते ॥ 5 ॥ तत्रापि यदि भवेयुर्दोषाश्चेतोवधानवैधुर्यात् । आलम्ब्यौदासीन्यं स्वी कुर्वन्तु प्रकाशममुमार्याः ॥ 6 ॥ ग्रन्थारम्भे कृतं गङ्गलं शिष्यशिक्षार्थं निबध्नाति-श्रीवेङ्कटेशमिति । 1 pa. ne ca । For Private And Personal Use Only
Page #11
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यतीन्द्रमतदीपिकाश्रीमनारायण एव चिदचिद्विशिष्टाद्वैततत्त्वं भक्तिप्रपत्तिभ्यां प्रसन्ना स एवोपायोऽप्राकृतदेशविशिष्टः स एव प्राप्य इति वेदान्तवाक्यैः प्रतिपाद. यता व्यासबोधायनगुहदेवभारुचिब्रह्मानन्दिद्रविडार्यश्रीपराङ्कुशनाथयामुनमुनियतीश्वरप्रभृतीनां मतानुसारेण बालबोधार्थ वेदान्तानुसारिणी यति पतिमतदीपिकारच्या शारीरकपरिभाषा महाचार्यकृपावलम्बिना मया यथामति संग्रहेण प्रकाश्यते । ___ सर्व पदार्थजातं प्रमाणप्रमेयभेदेन द्विधा भिन्नम् । प्रमाणानि त्रीण्येव । प्रमेयं द्विविधम् । द्रव्याद्रव्यभेदात् । द्रव्यं द्विविधम् । जडमजडमिति । जडं च द्विधा। प्रकृतिः कालश्चेति । प्रकृतिश्चतुर्विश्चतितत्त्वात्मिका । काल्स्तूपाधिभेदात्त्रिविध्ः। अपाकृतेति । अप्राकृतदेशश्च वैकुन्न्त्थ्लोक्ः। प्रकाश्यत इति । दशावतारा ग्रन्थेऽस्मिन्ग्रन्थकारेण निर्मिताः । प्रमाणत्रितयद्रव्यषट्काद्रव्यविभागतः ॥ 1 ॥ प्रमाणं प्रथमे प्रोक्तं प्रत्यक्षं स्मरणं तथा । द्वितीयेऽनुमितिव्याप्तिहेत्वाभासा निरूपिताः ॥ 2 ॥ तृतीये प्रमितिः शाब्दी चतुर्थे द्रव्यलक्षणम् । चतुर्विशतितत्त्वानामुत्पत्तिश्चैव वर्णिता ॥ 3 ॥ पश्चमे लक्षितः कालस्तद्भेदा अप्युपाधितः । नित्या विभूतिः षष्ठे तु सप्तमे बुद्धिलक्षणम् ॥ 4 ॥ अष्टमे वर्णितं जीवस्वरूपं तहणा अपि । अवतारे तु नवमे परमात्मनिरूपणम् ॥ 5 ॥ अद्रव्यं दशधा प्रोक्तमवतारे तथाऽन्तिमे । एवं दशावतारेषु पदार्था वर्णिताः क्रमात् ॥ 6 ॥ श्रीण्येवेति । प्रत्यक्षानुमानशब्दरूपाणि त्रीण्यवेत्यर्थः । इतरेषामेष्वेवान्तर्भाव वक्ष्यति । चतुर्विशतितत्त्वेति । प्रकृतिमहदहङ्कारमनःश्रोत्रत्वक्चक्षुर्जिह्वाघ्राणवा. पाणिपादपायूपस्थशब्दतन्मात्रस्पर्शतन्मात्ररूपतन्मात्ररसतन्मात्रगन्धतन्मात्राकाशवायुतेजोप्पृथिवीरूपाणि चतुर्विंशतितत्त्वानि । उपाधिभेदात् । वर्तमानभूतभविष्यरूपोपाधिभेदात् । 1 gha. shtyaatmi| For Private And Personal Use Only
Page #12
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकाशसहिता / द्विविधम् / पराक्प्रत्यगिति / अजडं परागपि तथा / नित्यविभूतिर्धर्मभूतज्ञानं चेति / प्रत्यगपि द्विविधः / जीवेश्वरभेदात् / जीवस्त्रिविधः / बद्धमुनित्यभेदात् / बद्धो द्विविधः / बुभुक्षमुमुक्षुभेदात् / बुभुक्षुद्विविधः । अर्थकामपरो धर्मपरथेति / धर्मपरो द्विविधः / देवतान्तरपरो भगवत्परचेति / मुमुक्षुद्विविधः / कैवल्यपरो मोक्षपरश्चेति / मोक्षपरो द्विविधः / भक्तः प्रपन्नचेति / प्रपन्नो द्विविधः / एकान्ती पर मैकान्ती चेति / परमैकान्ती द्विविधः / दृप्तार्त्तभेदात् / पञ्चधाऽवस्थित ईश्वरः / परव्यूहविभवान्तर्याम्पचवतारभेदात् / पर एकधा / व्यूहश्चतुर्धा / वासुदेवसंकर्षणप्रधुम्नानिरुद्धभेदात् / केशवादि व्यूहान्तरम् / मत्स्यादयो विभवाः पुनरनन्ताश्च / अन्तर्यामी प्रतिशरीरमवस्थितः / अर्चावतारस्तु श्रीवेङ्कटा द्रिस्तिगिरिया दवाद्विघटिकाचलादिषु सकलमनुजनयनविषयतां गतो मूर्तिविशेषः / अद्रव्यं तु सत्वरजस्तमः शब्दस्पर्शरूपरसगन्धसंयोगशक्ति भेदाद्दशैव / एवमुपदिष्टानामुद्देशक्रमेण लक्षणपरीक्षे क्रियेते / तत्र प्रमाकरणं प्रमाणम् / प्रमाणं लक्ष्यम् / प्रमाकरणत्वं लक्षणम् / यथावस्थितव्यवहारानुगुणज्ञानं प्रमा / प्रमा लक्ष्यम् / यथावस्थितव्यवहारानुगुणज्ञानत्वं लक्षणम् / ज्ञानं प्रमेत्युक्ते शुक्तिकायामिदं रजतमिति ज्ञानेऽतिव्याप्तिरत उक्तं व्यवहारानुगुणमिति / एवमपि तत्रैवातिव्याप्तिर्भ्रान्तिदशायामपीदं रजतमिति व्यवहियमाणत्वात् / अत उक्तं यथावस्थितमिति / यथावस्थितपदेन संशयान्यथाज्ञानविपरीतज्ञानव्यावृत्तिः / धर्मिग्रहणे मिथोविरुद्धानेकविशेषस्मरणं संशयः / यथोर्ध्वताविशिष्टे स्थाणुर्वा पुरुषो वेति ज्ञानम् / अन्यथाज्ञानं नाम धर्मविपर्यासः / यथा कर्तृस्वेन भासमान आत्मनि कुयुक्तिभिः कर्तृत्वस्य भ्रान्तत्वोपपादनम् / विपरीतथा द्विविधम् / 1 म. 'नन्ताः / अदेग् / 2 ग रङ्गादिषु / 3 ग. गुगंज्ञा / 5 क. ख. ग. 'विशेषे स्था / For Private And Personal Use Only - उद्देशक्रमेणेति / नाम्ना पदार्थसंकीर्तनमुद्देशः / लक्षणेति / अव्याप्तयतिव्याप्तयसंभवरूपदोषत्रयरहितधर्मवचनं लक्षणम् / यथालक्षितस्यैतल्लक्षणमुपपद्यते न वेति विचारः परीक्षा / यथावस्थितेति / अवस्थितं वस्त्वनतिक्रम्य यो व्यवहार 'इदममुकं वस्तु' इत्यादिस्तदनुगुणं तदुपयोगि ज्ञानमित्यर्थः / यथावस्थितेति ज्ञानविशेषणं वा / धर्मविपर्यास इति / पीतः शङ्ख इतिवत् / कर्तृत्वेन भासमान इति / स्वर्गापवर्गसाधनानुष्ठानविधानशास्त्राणामर्थवत्त्वाय कर्तेवाऽऽत्मेति मन्तव्यम् / प्रकृतेः कर्तृत्वे मोक्षसाधनभूतसमाध्यभावश्च स्यात् / प्रकृतेरन्योऽस्मीति समाधौ प्रकृतेः कर्तृत्वायोगात् / * * ख. घ. स्थितेतिपदेग् /
Page #13
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यतीन्द्रमतदीपिकातज्ञानं नाम धर्मिविपर्यासः / यथा वस्तुनो वस्त्वन्तरज्ञानम् / लक्षणस्य त्रीणि दूषणानि सन्ति / अव्याप्त्यतिव्याप्त्यसंभवभेदात् / लक्ष्यैकदेशे लक्षणस्यावर्तनमव्याप्तिः / कपिलवर्णवत्वं गोर्लक्षणमिति लक्षणे कृते shuklaayaamvyaaptiH| लक्ष्यादन्यत्र व्र्त्मान्त्व्म्तिव्याप्तिः। लक्ष्ये काप्यविद्यमानत्वमसंभवः / यथा चक्षुर्विषयो जीव इत्युक्तेऽसंभव एव / अत्रोक्तदूषणत्रयाभावात्मओण्लक्षणं स्वस्थम् / साधकतमं क्र्न्न्म्। अतिशयितं साधकं साधकतमम् / यस्मिन्सत्यविलम्बेन ज्ञानमुत्पद्यते तदतिशयितमित्युच्यते / तेन प्रमाकरणं प्रमाणमिति सिद्धम् / अनधिगतार्थगन्द्र प्रमाणमित्यादिकं तु तत्तद्वादिभिरेव निरस्तत्वादनादरणीयम् / __तानि प्रमाणानि प्रत्यक्षानुमानशब्दाख्यानि त्रीण्येव / अत्र, साक्षात्कओण्रि तच्च कर्तृत्वं नैमित्तिकमिति गीताभाष्य उक्तम् / तथा च भाष्यम्-'आत्मनः स्वतः परिशुद्धस्वभावस्य पूर्वपूर्वकर्ममूलसङ्गनिमित्तं विविधकर्मसु कर्तृत्वम् ' (gii014|19) इति / धर्मिविपर्यास इति / यथा शुक्ताविदं रजतमित्यत्र / अतिव्याप्तिरिति / यथा शङ्गित्वं गोर्लक्षणमिति लक्षणे कृते महिप्यादावतिव्याप्तिः / अत्र च लक्ष्ये विद्य. मानत्वे सतीत्यपि बोध्यम् / अन्यथाऽसंभवेन संकरः स्यात् / तत्रापि लक्ष्यादन्यत्र लक्षणस्य विद्यमानत्वात् / निरस्तत्वादिति / मायावादिनामिदं लक्षणम् / 'अनधिगतार्थगन्तृ ' इत्यनेन स्मृतेनिरासः / तस्या अधिगतार्थगन्तत्वात् / एतच्च लक्षणं नैयायिकैः खण्डितम् / धारावाहिकबुद्धिस्थले द्वितीयादिज्ञानानामनधिगतार्थगन्तृत्वाभावेन तल्लक्षणस्याव्याप्तिग्रस्तत्वात् / नचेदानी घट इत्यादिप्रतीत्या नीरूपस्यापि कालस्य षडिन्द्रियवेद्यत्वाभ्युपगमेन द्वितीयादिज्ञानानां पूर्वपूर्वज्ञानाविषयतत्तत्क्षणविशेषवि. षयत्वेन न तत्राव्याप्तिरिति वाच्यम् / इदानी घट इत्यादौ घटादेरेवेन्द्रियवेद्यत्वात् / कालस्य तत्त्वाभ्युपगमे तु 'आकाशे बलाकाः ' इत्यादिप्रतीत्याऽऽकाशस्यापि चाक्षुषप्रत्यक्षविषयतापत्तेः / नचेष्टापत्तिः / मायावादिमत आकाशस्याचाक्षुषत्वात् / रामानुजमते धारावाहिकज्ञानस्यैकत्वमाकाशस्य प्रत्यक्षविषयत्वं चास्तीत्यन्यदेतत् / साक्षात्कारिप्रमेति / साक्षात्कारिणी या प्रभेत्यर्थः / अत्र केचित्-इन्द्रियजन्या प्रमा साक्षात्कारिणीत्युच्यते / एतेन प्रत्यक्षज्ञाने जाते साक्षात्त्वज्ञानं जाते च तस्मिन्प्रत्यक्षप्रमाणज्ञानमित्यन्योन्याश्रय इत्यपास्तम् / इन्द्रियत्वेन तज्जन्यत्वस्य विवक्षितत्वान्मनोजन्येऽनुमित्यादौ नातिव्याप्तिः शङ्कनीयेति वदन्ति / तच्चिन्त्यम् / मुक्तनित्येश्वर .. 1 घ. नत्वम / 2 घ. था चाक्षुषो जी। 3 क. ग. 'माणल / / क. ग. त्रीणि / 5 gha. 'tkaarpr'| For Private And Personal Use Only
Page #14
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prkaashshitaa| ममाकरणं प्रत्यक्षम् / अनुमानादिव्यावृत्यर्थं साक्षात्कारीति / दुष्टेन्द्रियजव्यावृत्त्यर्थ प्रमेति / तच्च प्रत्यक्षं द्विविधम् / निर्विकल्पकसविकल्पकभेदात् / निर्विकल्पकं नाम गुणसंस्थानादिविशिष्टपथमपिण्डग्रहणम् / सविकल्पकं तु सपत्यवमर्श गुणसंस्थानादिविशिष्टद्वितीयादिपिण्डज्ञानम् / उभयविधमप्येतद्विशिष्टविषयमेव / अविशिष्टग्राहिणो ज्ञानस्यानुपलम्भादनुपपत्तेश्च / ग्रहणप्रका. रस्तु आत्मा मनसा संयुज्यते मन इन्द्रियेणेन्द्रियमर्थेन / इन्द्रियाणां प्राप्यप्रकाशकारित्वनियमात् / अतो घटादिरूपार्थस्य शूरूपेन्द्रियस्य च संनिकर्षे सत्ययं ज्ञानेऽव्याप्तेः / तस्येन्द्रियनिरपेक्षत्वात् / साक्षात्त्वलक्षणं तु लैङ्गिकत्वशाब्दत्वस्मृतित्व. रहितं ज्ञानत्वमिति बोध्यम् / न च वैशद्यमानं साक्षात्त्वमिति वाच्यम् / सुषुप्त्यादाव. विशदात्मस्वरूपस्य भानात् / प्रकाशांशवैशद्यस्य परोक्षज्ञानेऽपि सत्त्वाच्च / दुष्टेन्द्रियेति / दुष्टेन्द्रियजन्येऽन्यथाज्ञानादौ यथावस्थितव्यवहारानुगुणज्ञानत्वरूपप्रमालक्षणस्याभावात्तेषां प्रमाकरणत्वाभावान्न प्रमाणत्वमिति बोध्यम् / निर्विकल्पकं नामेति / केचित्तु जातिगुणद्रव्यादीनामन्योन्यसंबन्धं विना पृथक्पृथगुपलम्भो निर्विकल्पकप्रत्यक्षम् / विशिष्टप्रत्यक्षे विशेषणज्ञानस्य कारणत्वात् / दण्डी देवदत्त इतिवदित्याहुः / तन्न / दण्डदेवदत्तयोः पृथग्रहणस्य विशेषणविशेष्यभावप्रयुक्तत्वाभावात् / दण्डदेव. दत्तयोः संबन्धात्पूर्व यत्तयोः पृथग्रहणं तत्तयोः संबन्धाभावादेव / संबन्धोत्तरं तु पृथग्ग्रहणमेव नास्ति / तदानीं विशेषणविशेष्यभावेनैव तयोः प्रतीतत्वात् / जातिव्यक्त्योस्तु नियमेन संबन्धादेकसामग्रविद्येत्वाच्च तयोः पृथग्ग्रहणं नैव संभवति / तस्मानिर्वि. कल्पकेऽपि ससंस्थानमेव वस्त्वित्थमिति प्रतीयते / द्वितीयादिप्रत्ययेषु तस्यैव संस्थानविशेषस्यानेकवस्तुनिष्ठतामात्रं प्रतीयते / संस्थानरूपप्रकाराख्यस्य पदार्थस्यानेकवस्तुनिष्ठतयाऽनेकवस्तुविशेषणत्वं द्वितीयादिप्रत्ययावगम्यमिति द्वितीयादिप्रत्ययाः सविक. रुपका इत्युच्यन्ते / यद्यपि प्रथमपिण्डग्रहणेऽनुवृत्तिर्न प्रतीयते तथाऽपि जातिः प्रती. यत एव / नानुवृत्ति तिरपि त्वनुवृत्तं संस्थानमेवेति वेदार्थसंग्रहे स्पष्टम् / ननु प्रथ. मपिण्डग्रहणजन्यसंस्कारनाशोत्तरं जायमानस्य द्वितीयपिण्डग्रहणस्य निर्विकल्पकत्वं स्यात् / तदानीमनुवृत्तेरग्रहणादिति चेदिष्टमेव / द्वितीयादित्वेन यद्वितीयादिपिण्डग्रहणं तदेव सविकल्पकमित्यर्थस्य विवक्षितत्वात् / इन्द्रियाणामिति / तत्र त्वगिन्द्रियं रसनेन्द्रियं च स्वसंबद्धवस्तुप्रकाशकमित्यनुभवादेव सिद्धम् / दूरस्थगन्धोऽपि वायुवशात्समीपगत एव घ्राणेन्द्रियेण गृह्यत इति तदपि प्राप्यप्रकाशकार्येव / चक्षुःश्रोत्रविषये त्व्नुमान्मुच्य्ते। चक्षुरिन्द्रियं श्रोत्रेन्द्रियं च प्राप्यप्रकाशकारि, इन्द्रियत्वा 1 क. 'शिटं प्र / 2 ख. तु गु। 3 घ. 'णां व्स्तुप्राप्य्कारि। 4 ग, प्यकारि / 5 क. ख. घ. चक्षुरादिरू / For Private And Personal Use Only
Page #15
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यतीन्द्रमतदीपिकाघटः पट इति चाक्षुषज्ञानं जायते / एवमेव स्पार्शनप्रत्यक्षादयोऽपि / द्रन्यग्रहणे संयोगः संवन्धः / द्रव्यगतरूपादिग्रहणे समवायानङ्गीकारात्संयुक्ता. श्रेयणं संबन्धः / निर्विकल्पकसविकल्पकभिन्न प्रत्यक्षं द्विविधम् / अर्वाचीनमनर्वाचीनं चेति / अर्वाचीनं पुनर्द्विविधम् / इन्द्रियसापेक्षं तदनपेक्षं चेति / तदनपेक्षं च द्विविधम् / स्वयंसिद्धं दिव्यं चति / स्वयंसिद्धं योगजन्यम् / दिव्यं भगवत्मसादजन्यम् / अनर्वाचीनं त्विन्द्रियनिरपेक्ष मुक्तनित्येश्वरज्ञानम् / अनर्वाचीनं तु प्रसङ्गादुक्तम् / एवं साक्षात्कारिप्रमाकरणं प्रत्यक्षमिति सिद्धम् / त्वगादीन्द्रियवत् / दूरस्थघटादिमिश्चक्षुषः संबन्धस्तु वृत्तिद्वारा बोध्यः / इन्द्रियाणां योग्यदेशे वृत्तिप्रसरणात् / स्यादेतत् / उन्मिषितमात्रं चक्षुश्चन्द्रं बोधयति / न चैकस्मिन्क्षणे तावान्देशो वृत्त्या लवयितुं क्षमः / क्रमे तु प्रतिपरमाण्ववच्छेद विलम्ब्य गमनात्प्रतीतिरपि विलम्बेत / दूरासन्नग्रहणकालतारतम्यं च स्यात् / वृत्तिप्रसरणाभावे तु प्राप्यप्रकाशकारित्वं न सिध्यति / भैवम् / सूर्योदये सकलदिग्व्यापिन्याः प्रभाया इवेन्द्रियवृत्तेरपि तादृशवेगातिशयाङ्गीकारेणादोषात् / तत्र सतोऽपि क्रमस्य दुर्लक्ष्यतया पद्मपत्रशतवेधरीत्या योगपद्याभिमानात् / तां च वृत्तिमालोकाद्यनुप्रवेशानुगुणसंनिवेशवानम्बुकाचादिः स्वमावादेव न सर्वथा प्रतिबध्नातीति तद्यवहितस्य यथायथमविशदं प्रत्यक्ष भवत्येव / वस्तुस्वभाववैचित्र्यं चावश्यं त्वयाऽप्यभ्युपेयम् / अन्यथा ह्यप्राप्यग्रहणेऽपि कुड्यादिव्यवहितं न ग्राह्य काचादिव्यवहितं तु ग्राह्यमित्यत्र नियामकाभावः / अञ्जनादिसंस्कृतनयनप्रभायाः पृथिव्यादावनुप्रवेशात्तदक्तचक्षुषां निधिप्रभृतेरुपलम्भः / अथ श्रोत्रेन्द्रियस्य दूरस्थशब्देन कथं संबन्धः / सांख्यास्तु चक्षुरिन्द्रियस्येव श्रोत्रेन्द्रियस्यापि वृत्तिद्वारैव संबन्धः / न तु वायुवशादुत्पन्नस्य शब्दस्ये. न्द्रियदेश एव संबन्धः / अत एव भेरीशब्दो मया श्रुत इति अमुकदिशि शब्दो जात इति च धीः संगच्छत इत्याहुः / तन्न / तथा सति दूरस्थो मेरीशब्दं विलम्बन शृणोति वादकास्तदासन्नाश्चाविलम्बेनेति वैषम्यं निर्बीजं स्यात् / तस्माद्वायुवशात्समीपमागच्छन्नेव शब्दो गृह्यत इत्यभ्युपेयम् / एवमपि भेरीशब्दो मया श्रुत इति धीरुपपद्यते / अमुकदिशि शब्दो जात इति त्वनुमानेनापि गम्यत इति बोध्यम् / द्रव्यग्रहण इति / त्वक् चक्षुर्मनांसि द्रव्याद्रव्यग्राहकाणि / श्रोत्रजिह्वाम्राणान्यद्रव्यग्राह. काणि / संयोग इति / तदुक्तं तत्त्वरत्नाकरे-- 'तत्र वृद्धा विदामासुः संयोगं संनिकर्षणम् / संयुक्ताश्रयणं चेति यथासंभवमूह्यताम् ' इति / 1 ख. "ति ज्ञ्या। 2 क, ख, घ. देग्यणस' / For Private And Personal Use Only
Page #16
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prkaashshitaa| nanu यथावस्थितव्यवहारानुगुणज्ञानं प्रमेत्युक्तम् । एवं च स्मृतेरपि यथावस्थितव्यवहारानुगुणत्वेन प्रामाण्यात्स्मृतेरपि प्रमाणत्वेन परिगणनाञ्च त्रीण्येव प्रमाणानीति कथं प्रतिपाद्यत इति चेदुच्यते-स्मृतेः प्रामाण्याङ्गीकारेऽपि संस्कारसापेक्षत्वात्तस्याः प्रत्यक्षमूलभूतत्वान्मूलभूते प्रत्यक्षेऽन्तर्भाव इति न पृथक्प्रमापकल्पनम् । अतस्त्रीण्य प्रमाणानि संभवन्ति । स्मृति म पूर्वानुभवजन्यसंस्कारमात्रजन्यं ज्ञानम् । तत्र चोबुद्धः संस्कारो हेतुः । तदुबोधश्च 'सहशादृष्टचिन्ताद्याः स्मृतिबीजस्य बोधकाः' इत्युक्तप्रकारेण कचित्सदृशदर्शनाद्भवति कचिददृष्टात्कचिच्चिन्तया |आदि शब्दन साहचर्यस्यापि ग्रहणात्तेनापि भवति सादृश्यजा यथा-देवदत्त यज्ञदत्तयोः सदृशयोर्देवदत्तदर्शनेन य्ज्ञ्य्द्त्त्स्मृतिः। द्वितीया यथा-यादृच्छिकी कालान्तरानुभूतश्रीरङ्गादिदिव्यदेशस्मृतिः । तृतीया यथा-चिन्त्यमाने सति श्रीपेङ्कटेशस्य कमनीयदिव्यमङ्गलविग्रहस्मृतिः । चतुर्थी तु सहचरितयोर्देवदत्तयज्ञदत्तयोर्मध्येऽन्यतरदर्शनेन तदन्यतरस्मृतिः । सम्यचपूर्वमनुभूतस्य सर्वस्य स्मृतिविषयत्वनियमः । कचित्कालदइआद्याध्यादिना वा स्ण्स्कार्प्र्मोस्सात्स्मृत्य्भाव्ः। स्मृतेरिति । सदृशादृष्टचिन्ताद्यैः संस्कारानुग्रहे ततः संस्कारोबोधे या परिण. मति मतिः सा स्मृतिः । सा च स्वकारणभूतप्रमितिभ्रान्तिसंशयानुरोधेन स्वयमपि ताग्रूपा सती त्रिप्रकारेति सर्वार्थसिद्धावृक्तम् । केचित्तु सर्वाऽपि स्मृतिरयथार्थवार्थशून्यत्वात् । नहि पाकरक्ते घटे श्यामतामतियथार्था । तद्वन्निवृत्तपूर्वावस्थे वस्तुनि तत्तामु. ल्लिखन्ती स्मृतिरयथार्थेवेत्याहुः । तन्न । स्मर्तव्यस्यापि विषयस्य स्वकाले विद्यमान. त्वात् । नहि स्मृतिनिवृत्तामपि पूर्वावस्थां वर्तमानत्वेनोल्लिखति । तथाचेदिदमित्येवो. ल्लिखेत् । अपि तु निवृत्तत्वेनैव । अन्यथा तत्तोल्लेखाभावप्रसङ्गात् । पाकरक्ते तु श्यामताप्रत्ययो निवृत्तमपि श्यामत्वं वर्तमानत्वेनोल्लिखतीति विषमो दृष्टान्तः । एवमेवातीतानागतानुमानागमयोगिप्रत्यक्षेषु नष्टविषयत्वेऽपि याथार्य द्रष्टव्यम् । नन्वेवं स्मृतेयथार्थत्वेऽपि प्रमाणत्वं कुतः । कणादेन तेप्वपरिगणनादिति चेदत्र सर्वार्थसिद्धिकाराःन ह्यक्षपादः कणादः कपिल इत्यादयः प्रामाणिकत्वेन परिग्राह्याः । युक्तियुक्तं तु गृह्णीमः । न पुनस्तद्वाक्यगौरवादिति । तथाच तैरनुक्तमपि युक्तियुक्तं चेद्ग्राह्यमेव । तैरुक्तमपि युक्ति विरुद्धं चेत्त्याज्यमेव । दृश्यते च स्मृतेः प्रमाणत्वेन परिगणनम् - 'स्मृतिः प्रत्यक्षमैतिह्यमनमानं चतुष्टयम् ' इत्यादौ । 1 ग. णज्ञानत्वे । 2 ग घ. ण्येवेति संभवति । स्मृ । 3 घ. 'स्य स्मृ । For Private And Personal Use Only
Page #17
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यतीन्द्रमतदीपिका- यथा स्मृतेः प्रत्यक्षेऽन्तर्भावस्तथा सोऽयं देवदत्त इति प्रत्यभिज्ञाया अपि प्रत्यक्षेऽन्तर्भावः / अस्मन्मतेऽभावस्य भावान्तररूपत्वात्तज्ज्ञानस्यापि प्रत्य. क्षेऽन्तर्भावः / भूतले घटात्यन्ताभावो भूतलमेव / घटमागभावो नाम मृदेव / घटध्वंसश्च कपालमेव / प्रायः पुरुषेणानेन भवितव्यमेतदूहेः / पुरः किंसंज्ञ. कोऽयं वृक्ष इत्यनध्यवसायो ज्ञानं संशय उक्त्ः। एतयोरपि प्रत्यक्षेऽन्तर्भावः / पुण्यपुरुषनिष्ठा प्रतिभाऽपि प्रत्यक्षेऽन्तर्भूता / सर्व विज्ञानं यथार्थमिति वेदान्तविदा मतमित्युक्तत्वात् / भ्रमादिप्रत्यक्षज्ञानं यथार्थमेव / अख्यात्यात्म अथानुपलब्धिप्रमाणस्य प्रत्यक्षेऽन्तावमाह-अस्मन्मत इति / अन्तर्भाव इति / तथा च प्रयोगः-अभावज्ञानमिन्द्रियजन्यमिन्द्रियान्वयव्यतिरेकानुविधायित्वाद्धटादिज्ञानवदिति / ननु गजाभाववति क्वचित्प्रदेशे विद्यमानमपि गजामावं कारणाभावादननु. भूयान्यत्र गतश्चैत्रो मैत्रेण ' तस्मिन्प्रदेशे गजो दृष्टः किम् ' इति पृष्टः संस्तत्प्रदेशे गजाभावं निश्चिनोतीति तदर्थमनुपलब्धिप्रमाणमङ्गीकार्यमेव / नात्र प्रत्यक्षं क्रमते / तत्प्रदेशस्येदानीमिन्द्रियासंनिकर्षादिति चेत्सत्यम् / तत्प्रदेशे गजाभावः स्मर्तव्यस्य स्मरणामावादनुमीयते / तथा च प्रयोगः- विप्रतिपन्नः प्रदेशो गजवत्तया मयाऽननुभूतः, स्मर्तव्यत्वे सति तद्वत्तयेदानीमस्मर्यमाणत्वादिति / तथाच स्मरणाभावादनुभवाभावः / अनुभवाभावाच्च विषयाभाव इति तत्सिद्ध्यर्थ न प्रमाणान्तरापेक्षेति भावः / एतयोरपीति / ननु संशयस्यायथार्थज्ञानत्वेन कणादेन प्रतिपादनात्कथं प्रामाण्यमिति चेन्न / स्थाणुर्वा पुरुषो वेत्यत्र पुरोवर्तिवस्तुज्ञानं स्थाणुत्वपुरुषत्वविषयकं ज्ञानं चैकमेवेति वक्तुं न शक्यते / पुरोवर्तिवस्तुनः स्थाणुत्वविशिष्टतया भाने पुरुषत्वविशिष्टतया भानासंभवात् / एवं पुरुषत्वविशिष्टतया भाने स्थाणुत्वविशिष्टतया भानासंमवात् / तथाच तत्र ज्ञानद्वयमवश्यं वाच्यम् / तत्र चोर्ध्वद्रव्यमानमनुभवः / स्थाणुपुरुषभानं तु स्मरणम् / तत्रापि पूर्वमनुभवः / तेन कोटिद्वयस्मृतिहेतुसंस्कारोबोधे पश्चात्कोटिद्वयस्मरणं जायते / यथार्थत्वं तु द्व्योर्प्य्न्योनिर्विवाद्मेव्। उहविषयेऽप्येवमेव बोध्यम् / प्रतिभाऽपीति / भूतभाविवस्तुसाक्षात्काररूपाया अप्यस्या यथार्थत्वमेव / वस्तुसाक्षात्कारस्य वस्तुसदृशवस्तुसाक्षात्काररूपत्वात् / स्वप्तदृशे वस्तुनि स्वस्यांशतो विद्यमानत्वात् / तदाह--सर्व विज्ञानमिति / अख्यातीति / आत्मख्यातिरसख्यातिरख्यातिः ख्यातिरन्यथा / तथाऽनिर्वचनख्यातिरित्येतत्ख्यातिपश्चकम् // 1 // 1 ग. देग्व एवं सो / 2 क. प. हः / sNsh। For Private And Personal Use Only
Page #18
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prkaashshitaa| ख्यात्यनिर्वचनीयख्यात्यन्यथाख्यात्यसत्ख्यातिवादिनो निरस्य सत्ख्याते. पक्षस्वीकारात् / यांगाचारा माध्यमिकास्तथा मीमांसका अपि / नैयायिका मायिनश्च प्रायः ख्यातीः क्रमाजगुः // 2 // सत्राऽऽत्मख्याति माऽऽत्मनो बुद्धः ख्यातिर्विषयरूपेण प्रतिभासः / इदं रजतमिति बुद्धिरेव रजतरूपणावभासते / न तत्र विषयान्तरापेक्षा / अयं घट इत्यादिषु सर्वत्र बुद्धरेव विषयाकारोल्लेखसंभवेनात्रापि तथैवौचि यात् / प्रयोगश्च-विमतं रजतं बुद्धिरूपं चक्षुरादिसंप्रयोगमन्तरेणापरोक्षत्वात्संमतबुद्धिवदिति विज्ञानवादिनो बौद्धाः / तच्चिन्त्यम् / चतुर्विधान्हेतून्प्रतीत्य चित्तचैत्ता उत्पद्यन्त इति हि तेषां मतम् / तत्र न तावत्सहकारि* प्रत्ययाख्यादालोकादे रजताकारोदयः संभवति / तस्य स्पष्टतामात्रहेतुत्वात् / नाप्पधिपतिप्रत्ययाख्याच्चक्षुरादेः / तस्य विषयनियममात्रहेतुत्वात् / नापि समनन्तरप्रत्ययाख्यात्पूर्वज्ञानात् / विनातीयघटज्ञानानन्तरं विनातीयरजतभ्रमोदयादर्शनात् / नाप्यालम्बनप्रत्ययाख्याद्वाह्यात् / विज्ञानवादिना तदनङ्गीकारात् / ततः कथं रजताद्यसत्वे विज्ञानस्य रजताकारसमर्पणम् / नच संस्कारसामर्थेन तत्कल्पनमिति वाच्यम् / विकल्पासहत्वात् / तथाहि-स संस्कारः किं स्थायी क्षणिको वा / आये क्षणिक सर्वमिति त्वदीयसिद्धान्तहानिः / अन्त्ये तस्य द्वितीयक्षणावृत्तित्वेन रजताकारकल्पनाहेतुत्वायोगात् / पक्षद्वयेऽपि तस्य संस्कारस्य ज्ञेयत्वेन विज्ञानमात्रवादहानिश्च / किंच स रजताकारः कथमुत्पद्यते / बाह्यार्थाज्जायत इति तु वक्तुमशक्यम् / त्वया बाह्यार्थ. स्यानङ्गीकारात् / ज्ञानमपि विशुद्धं तावन्न तजनकम् / तस्य मोक्षरूपत्वात् / दृष्ट कारणन. न्यज्ञानं तजनकमिति चेत्तत्रापि जनकीभूतज्ञानमेव रजतग्राहकमन्यद्वा / नाऽऽधः / क्षणि. कयोर्जन्यजनकयोभिन्न कालीनत्वेनापरोक्षरजतप्रतीत्यभावप्रसङ्गात् / नान्त्यः / अन्यस्य ज्ञानस्य रजतजन्यत्के रजतादिर्वाह्योऽर्थोऽङ्गीकार्य: स्यात् / रनताजन्यत्वे तु रजतं न तद्विषयः स्यात् / ज्ञानाकारापको हेतुर्विषय इत्यङ्गीकारात् / तस्मादात्मख्यातिपक्षे रजतमेव न प्रतीयेत / किंच बुद्धिबोध्ययोरभेदं ब्रुवता विरुद्धधर्माध्यासेन भेदः कश्चि. दङ्गीकृतो न वा / न चेत्क्षणभेदाद्यसिद्धिप्रसङ्गः / अङ्गीकृतश्चेच्छृतपीताद्यनेकाकारग्राहिण्येकत्र ज्ञाने कथं मिथोविरुद्धश्वेतपीतादितादात्म्यसंभव इति बोध्यम् / असख्याति मासतो रजतादेः ख्यातिः प्रतीतिरिति शून्यवादिनो बौद्धाः / वाच. स्पतिमिश्रा अपि शुक्ताविदं रजतामिति ज्ञाने प्रसिद्धयोः शक्तिरजतत्वयोरलीक एवं समवायो भासत इत्यसत्ख्यातिमङ्गीचक्रुः / तच्चिन्त्यम् / असतो भानासंभवात् / अन्यथा शशशृङ्गादेरपि भानं स्यात् / ननु पदार्थस्य सत्त्वं न सिध्यतीत्यसत्ख्यातिरवश्य For Private And Personal Use Only
Page #19
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यतीन्द्रमतदीपिकामेष्टव्या । पदार्थश्च प्रमाणप्रमेयभेदेन द्विधा भिन्नः । तत्र प्रमेयसिद्धिः प्रमाणाधीना । प्रमाणसिद्धिश्च तस्मादेव प्रमाणादन्यतो वा । आद्य आत्माश्रयः । द्वितीयेऽनवस्था । तथाच प्रमाणासिद्धौ प्रमेयमपि न सिध्यतीति सर्वत्रासख्यातिरेवेति चेन्न । त्वदुक्तोऽयं प्रमाणप्रतिषेधः प्रमाणसिद्धो न वा । आद्ये व्याह्तिः। अन्त्ये प्रमाणप्रतिषेधं स्वीकुर्वता त्वया प्रमाणं कुतो न स्वी क्रियते । प्रमाणप्रतिषेधस्य प्रमाणस्य च प्रमाणासिद्धत्वा विशेषादित्यलमनेन । मीमांप्तकास्त्वख्यातिमाहुः-अख्याति म न ख्यातिरख्यातिरप्रतीतिः । शुक्तिरजतस्थल इदं रजतमित्यत्रेदमंश एव प्रत्यक्षप्रतीतिविषयः । न rjtaaNshH। तस्य चक्षुराद्यसंनिकर्षात् । रजतमिति तु स्मृत्याकारदर्शनमित्याहुः । तदपि चिन्त्यम् । रजतस्य प्रत्यक्षत्वेनानुभूयमानत्वात् । स्मर्यमाणस्याप्रवर्तकत्वाच्च । न च यथा शुष्के पतिष्यामीति वारवादिवशात्कर्दमे पतति तथैवात्रावशागतप्रवृत्तिन्यायेन रजतप्रतीत्यभावेऽपि प्रवृत्तिरिति वाच्यम् । इदं रजतमित्यत्रेदमर्थभूतभास्वरद्रव्यजिघृक्षयेव प्रवृत्तेरुपलभ्य. मानत्वात् । नचारजतेऽपि रजतमेदाग्रहात्प्रवृत्तिरस्त्विति वाच्यम् । अग्रहस्य क्वचि दपि प्रवृत्तिहेतुत्वादर्शनात् । किं च यथा निवृत्तिकारणभूतभेदग्रहाभावात्प्रवर्तते तथा प्रवृत्तिकारणभूताभेदग्रहाभावास्किं न निवर्तेत । यथा भेदग्रहस्य निवृत्तिकारणत्वं नेदं रजतमित्यत्र दृश्यत एवमभेदग्रहस्य प्रवृत्तिकारणत्वमिदं रजतमित्यभ्रान्तबुद्धौ दृष्टमेव । ततश्चामेदग्रहरूपप्रवृत्तिकारणाभावात्प्रवृत्तिप्रतिपक्षमता निवृत्तिः कथं न स्यात् । न च सत्यरजते प्रवृत्तिरपि रजतभेदाग्रहादेवेति वाच्यम् । तथाऽपि रजतार्थिनः कदाचिद्रनतान्निवृत्तिरपि रजतामेदाग्रहादिति दृश्यत इति शुक्तिरजतस्थले निवृत्तिकारणभूतरजताभेदाग्रहसद्भावान्निवृत्तिरनिवार्यवेत्यवधेयम् । अन्यथाख्याति मान्यस्यान्यरूपेण प्रतीतिः । देशकालान्तरगतं रजतभेव शुक्तिसं. प्रयुक्तेन दोषोपहतेनेन्द्रियेण शुक्त्यात्मना गृह्यते । न चैवमननुभूतस्यापि ग्रहणं स्यादिति वाच्यम् । सादृश्यादेनियामकत्वात् । प्रयोगश्च-विवादपदं शुक्तिशकलं रजतज्ञानवि. षयो रजतोपायान्यत्वे सति रजतार्थिप्रवृत्तिविषयत्वात्सत्यरजतवत् । रजतस्योपायः कारणं खन्यादिः । तस्य रजतार्थिप्रवृत्तिविषयत्वेऽपि रजतज्ञानविषयत्वाभावाद्यभिचा. / त्तद्वारणाय सत्यन्तं विशेषणमुपात्तमित्ति नैयायिकाः । तत्रान्यथात्वं किं ज्ञानेऽथवा फल उत वस्तुनि । नाऽऽद्यः । रजताकारं ज्ञान शुक्तिमालम्बत इति ज्ञानेऽन्यथात्वं वाच्यम् । तत्र रजताकारग्रस्तं ज्ञानं प्रति शुक्तेः स्वाकारसमर्पणासंभवः । न द्वितीयः । फलस्य स्फुरणस्य भ्रान्तौ सम्यग्ज्ञाने वा स्वरूपतो वैषम्यादर्शनात् । नापि तृतीय्ः। वस्तुन्थन्यथात्वं हि शुक्तिकायां रजततादात्म्यं किंवा रजताकारेण परिणामः । आयेऽत्यन्तभिन्नयोस्तिवतादात्म्यासंभवः । द्वितीये तु बाध एव न स्यात् । रजतज्ञानमबाध्य For Private And Personal Use Only
Page #20
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prkaashshitaa| परिणामज्ञानत्वात्क्षीरंपरिणामदुग्धज्ञानवत् / शुक्तिः पुनः क्षीरवदेव बाध्येत / तथा चान्यथाख्यातिदुर्वचा / प्रयोगश्च-विमता शुक्ती रजतज्ञानाविषयः शुक्तित्वादितरशुक्तिवत् / नच प्रागुक्तहेतुना सत्प्रतिपक्ष इति वाच्यम् / तस्य सविशेषणत्वेन दुर्बलत्वात् / - मायिनस्त्वनिर्वचनीयख्यातिमाहुः / अनिर्वचनीयख्याति म सत्त्वेनासत्त्वेन चानिर्वच नीयस्य रजतादेः ख्यातिः प्रतीतिः / शुक्तिरजतस्थले च रजतं न सत् / भ्रान्तिबाधयोरसंभवात् / नाप्यसत् / ख्यातिबाधयोरसंभवात् / बाधस्य प्रतियोगिपूर्वकत्वेनासतस्तदः संभवात् / किंतु शुक्त्यज्ञानपरिणामभूतं सदसद्भयामनिर्वचनीयमपूर्व रजतमुत्पद्यते / तदेव च तत्र रजतज्ञानविषयः / तदुक्तम्--- - 'सत्त्वे न भ्रान्तिबाधौ स्तो नासत्त्वे ख्यातिबाधने / सदसयामनिर्वाच्याविद्याऽऽविधैः सह भ्रमः' इति / / आविद्यैरविद्यापरिणामभूतै रजतादिभिः / प्रपञ्चम्याप्यनाद्यविद्यापरिणामभूतत्वादनि. वचनीयत्वमेवेति / तदपि चिन्त्यम् / अनिर्वचनीयत्वं वाच्यत्वराहित्यं चेत्सर्वव्यवहारविरोधः / ब्रह्मण्यपि त्वया वाच्यत्वराहित्याभ्युपगमेन तस्यापि प्रपञ्चतुल्यत्वापत्तिश्च / सत्त्वासत्त्वरहितत्वमितिचेच्छुक्तिरजतादावपि प्रातिभासिकसत्वस्य त्वयाङ्गीकारेण तत्रानिर्वचनीयवानापत्तिः / न च सत्त्वपदेन पारमार्थिकमेव सत्त्वं गृह्यत इति वाच्यम् / तथाऽपि ब्रह्मण्यतिप्रसङ्गात् / न हि ब्रह्मण्यपि पारमार्थिकं सत्त्वं नाम कश्चिद्धर्मस्त्वये. ध्यते / तस्य निर्धर्मकत्वेन त्व्याऽन्ग्गीकारात्। अथ सदसद्विलक्षणत्वमेवानिर्वचनीयत्वमिति चेन्न / तथाविधस्य वस्तुनः प्रमाणशन्यत्वात् / सर्वं हि वस्तु नातं प्रतीतिव्यवस्थाप्यम् / प्रतीतिश्च काचित्सदाकारा घटादिविषया / काचिदसदाकारा च shshshRnggaadivissyaa| न तत्र तृतीया विधा का चिदुपलभ्यते / प्रतीतिविरुद्धस्यापि प्रतीतिविषयत्वेऽङ्गीक्रिय. माणे सर्व सर्वप्रतीतेर्विषयः स्यात् / सतोऽपि घटादेरसत्प्रतीतिविषयत्वं स्यात् / असतो'. पि शशशृङ्गादेः सत्प्रतीतिविषयत्वं स्यात् / किंच प्रपञ्चस्य प्रतीतिबाधाभ्यां सत्त्वासत्त्वयोः सिद्धौ तयोः समुच्चयो विकल्पो वा स्यान्न तद्विलक्षणत्वम् / किंचैतदनिर्वचनीयत्वं स्वयं सदसद्वा / सत्त्वे कथं तस्यासत्यप्रपञ्चवृत्तिता / असत्त्वे तु किं तेन कृतं स्यात् / किंचानिर्वचनीयरजताद्युत्पत्तौ कि कारणम् / न तावत्प्रतीतिः / उत्पत्तेः प्राक्तस्या असंभवात् / नापीन्द्रियाणि / तेषां ज्ञानकारणत्वात् / नापि तद्तो दोषः / तस्य पुरुषाश्रयत्वेन शुक्तावनिर्वचनीयरजतोत्पादकत्वायोगात् / नापि दुष्टानीन्द्रियाणि / तेषामपि स्वकार्यभूते ज्ञान एव विशेषकरत्वात् / अथ विषयगतो दोषः कारणमिति चेत्स किं विषयमात्रनिष्ठो विषयपुरुषोभयनिष्ठो वा / आद्ये पुरुषस्य सर्वथा निर्दोषत्वेन भ्रमासंभवः / अन्त्ये तूभयनिष्ठदोषस्य केवलविषये कार्योत्पादकत्वासंभव iti bodhyam / For Private And Personal Use Only
Page #21
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यतीन्द्रमतदीपिका - सत्ख्याति म ज्ञानविषयस्य सत्यत्वम् । तर्हि भ्रमत्वं कथमिति चेद्वि. षयव्यवहारबाधाद्धमत्वम् । तदुपपादयामः-पञ्चीकरणप्रक्रियया पृथिव्यादिषु सर्वत्र सर्वभूतानां विद्यमानत्वात् । अत एव शुक्तिकादौ रजतांशस्य विध. मानत्वाज्ज्ञानविषयस्य सत्यत्वम् । तत्र रजतांशस्य स्वल्पत्वात्तत्र न व्यवहार इति तज्ज्ञानं भ्रमः । शुक्त्यंशभूयस्त्वज्ञानाशमानहात्तिः । स्वमादिज्ञानं तु सत्यमेव । तत्तत्पुरुषानुभाव्यतया तत्तत्कालावसानावयादीन्परमपुरुषः सृजतीति श्रुत्याऽवगम्यते । पीतः शङ्ख इत्यादौ नयनवर्तिपित्तद्रव्यसं. युक्ता नायनरश्मयः शादिभिः सह संयुज्यन्ते । तत्र पित्तगतपीतिमा भिभूतः शङ्खगतशुक्लिमा न गृह्यते । अत: स्वानुलिप्तशतवत्पीतः शन इति प्रतीयते । सूक्ष्मत्वात्पीतिमा स्वनयननिष्क्रान्ततया स्वेनैव गृह्यते न विषयव्यवहारोते । रज्ज्वां दूरतः सर्पज्ञाने ततः समीपं गतः सर्पज्ञानं भ्रम इति प्रत्येति । तत्र यद्यपि रज्ज्वां सशानां विद्यमानत्वेन विषयस्य सत्यत्वं तथाऽपि तदंशानामरूपत्वेन तत्रायं सर्प इति व्यवहारो न भवति । अत एव तस्य भ्रमत्वम् । न तु विषयासत्यत्वात् । रज्ज्वां सपांशानां विद्यमानत्वं तु । तदेव सदृशं तस्य यत्तद्रव्यैकदेशभाक् ' / इत्युक्तरीत्या सिद्धम् । अत एव । ' सोमाभावे च पूतीकग्रहणं श्रुतिचोदितम् । सोगावयवसद्भावादिति न्यायविदो विदुः । / शुक्तिकादाविति । रजतस्य तेजस्त्वेन तदंशानां पञ्चीकरणप्रक्रियया शुक्ति. कादिथिव्यां विद्यमानत्वादित्यर्थः । श्रुत्येति । तथाच श्रुतिः- 'न तत्र रथा न स्थयोगा न पन्थानो भवन्त्यथ रथात्रथयोगान्पयः सृनते....स हि कर्ता' (बृ. 4 / 3 / 10 ) इति । रथे युज्यन्त इति रथयोगा अश्वाः । एते च पदार्थास्तत्तत्पुरुषानुभाव्या एवेत्यन्येषां न तदुपलब्धिः । तत्तत्कालावसाना एवेति तस्यैव स्वप्रद्रष्टुनीगृतौ न तदुपलब्धिः । एतादृशविचित्रपदार्थकर्तृत्वं सत्यसंकल्पस्याऽश्चर्यशक्तरीश्वरस्य संभवत्येवेति न का चिदनुपपत्तिः । प्रतीयत इति । ननु दूरस्थशङ्खस्य सामीप्याभावात्तत्रस्थपित्तद्रव्यं पित्तोपहतेनापि पुरुषेण कथं गृह्यत इति चेन्न । पित्तोपहतेन पुरुषेण स्वनयननिष्क्रान्तपित्तद्रव्यज्ञानजनितसंस्कारसहायेन शङ्खस्थं पित्तद्रव्यं दूरस्थमपि स्वचाक्षुषरश्मिभिर्जायते । यथाऽऽकाशेऽतिदूरगतः पक्षी न द्रष्टुं शक्यते । परं तु स्वसमीपदेशोत्पतनकालादारभ्य सततं दृश्यमानस्तत्संस्कारसह 1घ, भिन्ना ny। For Private And Personal Use Only
Page #22
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prkaashshitaa| स्वन्यः / जपाकुसुमसमीपवार्तिस्फटिकमणिरपि रक्त इति गृह्यते / तज्ज्ञानं सत्यमेव / परीचिकायां जलझानमपि पञ्चीकरणप्रक्रियया पूर्वोक्तवदुपपद्यते / पश्चीकरणप्रक्रिया तूत्तरत्र वक्ष्यते / दिग्भ्रमोऽपि तथैव / दिशि दिगन्तरस्य विद्यमानत्वात् / अवच्छेदकमन्तरेण दिगितिद्रव्यान्तरानङ्गीकाराच्च / अलासचकादौ तु शैघ्यात्तदन्तरालाग्रहणात्तत्तद्देशसंयुक्ततत्तद्वस्तुन एव चक्राकारेण प्रहणम् / तदपि सत्यमेव / दर्पणादिषु निजमुखादिप्रतीतिरपि यथार्था / दर्पणादिप्रतिहतगतयो नायनरश्मयो दर्पणादिग्रहणपूर्वकं निजमुखादि गृह्णन्ति / तत्राप्यतिशेध्यादन्तरालाग्रहणात्तथा प्रतीतिः / द्विचन्द्रज्ञानादाबप्यनुल्यवष्टम्भतिमिरादिभि यनतेजोगतिभेदेन सामग्रीभेदात्सामग्रीद्वय कृतेन चक्षुषा दूरगतोऽपि ज्ञायते तद्वत् / रक्त इतीति / जपाकुसुमप्रभाभिभूतत्वात् तत्र जपाकुसमप्रभा वितताऽपि स्फटिकादिस्वच्छद्रव्यसंयुक्ता स्फुटतरमुपलभ्यते / तत एव च तत्समीपवर्तिनोऽन्ये घटादयः पदार्था न रक्ता उपलभ्यन्ते / पञ्चीकरणप्रक्रिययेति / तथा च तेजःपृथिव्योरप्यम्बुनो विद्यमानत्वात्तज्ज्ञानं सत्यमेव / तत्रेन्द्रियदोषेण तेजःपृथिव्योरग्रहणम् / अदृष्ट वशाच्चाम्बुन एव ग्रहणम् / अयथार्थज्ञानवादिभिरपि कचिदेव भ्रमस्य स्वीकृतत्वेन तन्नियामकत्वमदृष्टस्याङ्गीकर्तव्यमेव / विद्यमानत्वादिति / तथा च पूर्वदिशः पश्चिमदिकत्वेन ज्ञानं यथार्थमेव / पूर्वस्यां दिशि पश्चिमादिगंशस्य वस्तुतः सत्त्वात् / वस्तुतो दिश एकत्वात् / दिग्भेदस्यौपाधिकत्वात् / यो ग्रामस्तत्पश्चिमदिक्स्थैः पूर्वदिक्स्थ इति व्यवहियते स एव तत्पूर्वदिक्स्थैः पश्चिमदिक्स्थ इति व्यवह्रियते / द्रव्यान्तरानङ्गीकारादिति / एतच्च चतुर्थेऽवतार आकाशनिरूपणे वक्ष्यते / अलातेति / अलातमुल्मुकम् / तद्यदा चक्रवद्भ्राम्यते तदा वस्तुतस्तत्प्रतिक्षणमैकैकदिक्संयुक्तमपि सर्वदिक्संयुक्तमिव वर्तुलाकारं दृश्यते / तत्रान्तरालाग्रहणाद्वर्तुलाकारप्रतीतिर्भवति / वास्तविकचक्रेऽपि वर्तुलाकारप्रतीतावन्तरालाग्रहणमेव मूलम् / इयांस्तु विशेषः-वास्तविकचक्रेऽन्तरालाभावादेव तदग्रहणम् / अत्र त्वन्तरालसत्वेऽपि शैघ्यात्तदग्रहणमिति / गृहन्तीति / ननु स्वमुखस्यैव ग्रहणे स्वमुखस्य स्वाभिमुखत्वाभावेन तस्य स्वाभिमुखत्वेन कथं प्रतीतिरित्यत आह-तत्रापीति / अन्तरालाग्रहणात् / दर्पणमुखयोर्यदन्तरालं तदा हणात् / अङ्गुल्यवष्टम्भः / अङ्गुल्या नेत्रनिरोधः / तिमिरः / नेत्ररोगः तेजोगतीति / तेजोगतिरव चन्द्रग्रहणसामग्री / सा च द्विधा / एका स्वाभाविकी 15. 'दो शैम्याद / 2 घ. 'यो न्य्। 3 क. ख. ग. दि चिरं / For Private And Personal Use Only
Page #23
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यतीन्द्रमतदीपिकामन्योन्यनिरपेक्ष चन्द्रद्वयग्रहणे हेतुर्भवति । सामग्रीद्वयं पारमार्थिकं तेन चन्द्रद्वयज्ञानं भवति । * अतः सर्व ज्ञानं सत्यं सविशेषविषयं च । निर्विशेषवस्तुनोऽग्रहणात् । एवं भूतं प्रत्यक्ष भेदविशिष्टमेव प्रथमतो गृह्णाति । भेद इति व्यवहारे तु प्रतियोग्यपेक्षा न तु स्वरूपे । तेनानवस्थान्योन्याश्रयदोषोऽपि नास्ति । उपर्युपर्यपेक्षाऽनवस्था । परस्परापेक्षाऽन्योन्याश्रयः । ननु दशमस्त्वमसीत्येतदपि प्रत्यक्ष किं न स्यादिति चेन्न । त्वमित्येतस्य प्रत्यक्षत्वेऽपि दशमोऽहमित्य स्य वाक्यजन्यत्वात् । यदि दशमोऽहमित्यस्य प्रत्यक्षविषयत्वं तर्हि धर्मवांस्त्वमसी. ऋजुः । द्वितीया त्वङ्गुलीनिरोधादिमूलिका वक्रभूना । तत्रैका सामग्री स्वदेशविशिष्टं चन्द्रं गृह्णाति । द्वितीया तु किंचिद्वक्रगतिश्चन्द्रसमीपदेशग्रहणपूर्वकं चन्द्रं स्वदेशवि. युक्तं गृह्णाति । न च चन्द्रसमीपदेशे चन्द्राभावात्कथं तत्र चन्द्रग्रहणमिति वाच्यम् । चन्द्राधिकरणदेशतत्समीपदेशयोरन्तरालाग्रहणेन द्वितीय सामग्या चन्द्रम्य स्वाधिकर. णदेशस्थत्वेनाग्रहणाच्च तथा प्रतीतः । ततश्च ग्रहणभेदन ग्राह्याकारभेदादेकत्वग्रहणाभावाच द्वौ चन्द्राविति भवति प्रतीतिरिति बोध्यम् । . अग्रहणादिति । विशेषरहितस्य वस्तुनो रूपाद्यभावान्न तत्र प्रत्यक्षं क्रमते निर्विकल्पकप्रत्यक्षमपि गुणसंस्थानादिविशिष्टविषयकमेवंति प्रागुक्तमेव । भेदविशिष्टमेवेति । संस्थानरूपजातेरेव भेदस्वरूपत्वेन तादृशभेदविशिष्टमेव गृह्णातीत्यर्थः । यदि भेदो नाम जात्यपेक्षया कश्चिदन्योऽन्योन्यामावरूपः स्यात्तर्हि तत्स्वरूपे प्रतियोग्यपेक्षा स्याङ्कटः पटाद्भिन्न इति । तत्र च घटनिष्ठो भेदो घटस्वरूप एव वा घटाद्भिन्नो वा । आये घटस्वरूपे गृहीते स्वरूपव्यवहारवत्सर्वस्माद्भेदव्यवहारप्रसक्तः । स्वरूपमात्र. भेदवादिनो भेदस्य प्रतियोग्यपेक्षायाः कल्पयितुमशक्यत्वात् । हस्तः कर इतिवद्धटो मिन्न इति पर्यायत्वं च स्यात् । अन्त्ये घटनिष्ठे प्रथमे भेदे घटप्रतियोगिको द्वितीयो भेदः कल्प्यः । तस्मिंश्च द्वितीये भेदे प्रथमभेदप्रतियोगिकस्तृतीयो भेदः कल्प्य इत्यनवस्था स्यात् । किंच जात्यादिधर्मविशिष्टवस्तुग्रहणे सति भेदग्रहणं भेदग्रहणे सति जात्यादिधर्मविशिष्टवस्तुग्रहणम् । अगृहीते हि घटस्य पटा देऽयं घटनातीय इति ज्ञातुमशक्यत्वादित्यन्योन्याश्रयः स्यात् । अतो जातिरेव भेद इत्यङ्गीकार्यमिति भेदविशिष्टस्यैव प्रत्यक्षमिति सिद्धम् । ननु यदि जातिरेव भेदस्तहि तस्य प्रतियोग्य. पेक्षा न स्यादिति चेदिष्टमेवैतत् । कथं तर्हि सा लोके दृश्यत इत्यत आहभेद इति व्यवहार इति। ध्र्म्वानिति। नच धर्मस्यातीन्द्रियत्वान्न प्रत्यक्षमिति वाच्य्म्। 1 घ. 'न द्विचन्द्रज्ञा । 2 ग. ' विज्ञा । 3 ग. देग्क्ष prathamato bhedameva gR / / ka. degSo nA / For Private And Personal Use Only
Page #24
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prkaashshitaa| त्येतस्यापि प्रत्यक्षत्वं स्याद / अङ्गीकारेऽतिप्रसङ्गात् / अत एव तत्त्वमसीतिवाक्यस्य नापरोक्षज्ञानजनकत्वम् / एतेन प्रत्यक्षप्रमाकरणं प्रमाणम् / प्रमो चाऽऽत्मचैतन्यमेव / चैतन्यं च त्रिविधम-अन्तःकरणावच्छिन्नं चैतन्यम् / अन्तःकरणवृत्त्यवच्छिन्नं चैतन्यम् / विषयावच्छिन्नं चैतन्यं चेति / यदा त्रयाणामैक्यं तदा साक्षात्कारः / सोऽपि निर्विशेषविषय एवाभेदमेव गृह्णातीत्यादिकुदृष्टिकल्पना निर्स्ता। तथाऽप्ययं पर्वतः परभागे वह्निमानित्युपदेशजन्यज्ञानस्य वह्नयंशे प्रत्यक्षत्व. प्रसङ्गात् / नच वह्निमत्त्वेन पर्वतस्य प्रत्यक्षविषयत्वमसिद्धमिति वाच्यम् / अत्रापि दश. मत्वविशिष्टाकारेण प्रत्यक्षविषयत्वासिद्धेः / एतेन तत्त्वमसीति वाक्यं स्वार्थप्रत्यक्षज्ञानजनकं स्वतः प्रत्यक्षार्थविषयत्वाद्दशमस्त्वमसीत्यादिवाक्यवदित्यनुमानं निर. स्त्म्। तदेवाऽऽह-अत एवेति / प्रत्यक्षप्रमेति / मायावादिनां मतमेतत् / आत्मचैतन्यमेवेति / अत्र प्रमाणं यत्साक्षादपरोक्षाद्रम ' (बृ. 3 / 4 / 1) इति श्रुतिः / अपरोक्षादित्यस्यापरोक्ष. मित्यर्थः / ब्रह्मणः प्रमाणव्यापारद्वारकं प्रत्यक्षत्वं व्यावर्तयितुं श्रुतौ साक्षादिति विशेषणम् / अन्तःकरणावच्छिन्नमिति / इदं प्रमातृचैतन्यमिति व्यवह्रियते / अन्तःकरणवृत्त्यवाच्छिन्नमिति / इदं प्रमाणचैतन्यमिति व्यवह्रियते / विषयावच्छि. नामिति / इदं विषयचैतन्यमिति व्यवह्रियते / त्रयाणामैक्यमिति / यथा तडागोदकं छिद्रान्निर्गत्य कुल्यात्मना केदारान्प्रविश्य तद्वदेव चतुष्कोणाद्याकारं भवति तथा तैनसमन्तःकरणमपि चक्षुरादिद्वारा घटादिविषयदेशं गत्वा घटादिविषयाद्याकारेण परिण. मते / स एव परिणामो वृत्तिरित्युच्यते / तत्र च घटादेस्तदाकारवृत्तेश्च बहिरेकत्र देशे समवधानात्तदुभयावच्छिन्नं चैतन्यमेकमेव / विभानकयोरप्यन्तःकरणवृत्तिघटविषययोरेकदेशस्थत्वेन भेदाजनकत्वात् / अत एव मठान्तर्वर्तिघटावच्छिन्नाकाशो न मठावच्छिन्नाकाशाद्भिद्यते / तथा चायं घट इत्यादिप्रत्यक्षस्थले घटाकारवृत्तेर्घटसंयोगितया घटावच्छिन्नचैतन्यावृत्त्यवच्छिन्न चैतन्यस्याभिन्नतया घटज्ञानस्य प्रत्यक्षत्वमिति वेदान्त. परिभाषायामुक्तम् / निर्विशेषविषय इति / घटोऽस्तीत्यत्रास्तित्वं तद्भेदश्च व्यवहियते / तत्र द्वयोरपि व्यवहारयोः प्रत्यक्षमूलत्वं न संभवति / अस्तित्वव्यवहारप्रयोज 1 क. मात्चं caa"| For Private And Personal Use Only
Page #25
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 16 www.kobatirth.org यतीन्द्रमतदीपिका निर्विकल्पकं तु नामजात्यादियोजनाहीनं वस्तुमात्रावगाहि किंचिदिदमि. त्यादि नैयायिकमतमपि निरस्तम् । ननु ' काणादं पाणिनीयं च सर्वशास्त्रोपकारकम् ॥ इत्युक्तत्वात्कथं गौतममतनिरास इति चेदुच्यते - नास्माभिः कास्पेन तन्मतनिरासः क्रियते । यावदिह युक्तियुक्तं तावत्स्वीक्रियते । परकल्पिततटाकोपजीवनवत् । ने च तटाकस्थः पङ्कोऽपि स्वीक्रियते । अतः Acharya Shri Kailassagarsuri Gyanmandir कघटस्वरूप प्रत्यक्षानन्तरं घटेतरस्मृतौ सत्यां तादृशेतरप्रतियोगिकभेद प्रत्यक्ष संभवेन तयो भिन्नकालज्ञानफलत्वात् । प्रत्यक्षज्ञानस्यैकक्षणवर्तित्वात् । तत्र प्रत्यक्षस्य प्राथमिक स्वरूपविषयकत्वमवश्याश्रयणीयमिति न भेदः प्रत्यक्षेण गृह्यते । किंतु निर्विशेषस न्मात्रमेवेति तदाशयः । 4 निरस्तमिति । निर्विकल्पकमपि सविशेषविषयमेव । तस्य सविकल्प के स्वस्मि ननुभूतपदार्थविशिष्ट प्रतिसंधान हेतुत्वात् । निर्विकल्पकं न सर्वविशेषरहितस्य ग्रहणम् । तथाभूतस्य कदाचिदपि ग्रहणायोगात् । अनुपपत्तेश्च । केनचिद्विशेषेणेदमित्थमिति हि सर्वा प्र्तीतिरुप्जाय्ते। किंतु गुणसंस्थानादिविशिष्टप्रथमपिण्डग्रहणमेव निर्विकल्पकम् । तथैव प्रागुक्तम् । परमाणुकारणत्वेति । इदमप्रे चतुर्भेऽवतारे वक्ष्यते । वदपौरुषे. यत्वेति । ननु वेदवाक्यं सकर्तृकं वाक्यत्वादस्मदादिवाक्यवदित्यनुमानेन तस्य पौरुषेयत्वं सिध्यतीति चेन्न । अनुग्राहकतकभावेनास्य हेतोरप्रयोजकत्वात् । वाचा विरूप नित्ययेति श्रुतिविरोधेन कालात्ययापदिष्टत्वाच्च । कर्तृस्मरणाभावाच्च तस्यापइअउरुषेयत्वम् । न च जीर्णकूपारामादिषु व्यभिचार इति वाच्यम् । उपदेशपारम्पर्येण स्मर्तव्यत्वे सत्यस्मरणस्य कर्त्रभावनियतत्वात् । वेदस्याकर्तृकत्वमिति परमर्पिप्रवादाच्च । ननु सर्ववेदकतेरि भगवति विद्यमानेऽपि मन्वादयस्तदनुविधायिनञ्च वेदवक्तारमपलपन्तीति वाच्यम् । तेषां तदपलापे प्रयोजनाभावात् । न हि सत्यनिष्ठास्तादृशा महात्मानो भगवन्तमप्यपलपन्तीति संभवति । न च नित्यस्य वेदस्य स्फ्यकपालादिभिरनित्यैः कथं योग इति वाच्यम् । स्फ्पकपालपुरोडाशादीनामपि साजात्येनानादित्वात् । न चैवं प्रतिमन्वन्तरं चैषा श्रुतिरन्या विधीयते ' इत्युक्तिरसंगतेति वाच्यम् । अनादिसिद्धानां वेदांशानामनन्तत्वात्कामश्चिन्मन्वन्तरे कश्चिद्वेदांशः प्रवर्तत इति तदभिप्रायात् । ऋचः सामानि 1 घन्येनास्य matasya ni । 2 gha. 'na khalu ta / For Private And Personal Use Only
Page #26
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prkaashshitaa| परमाणुकारणत्ववेदपौरुषेयत्वेश्वरानुमानिकत्वजीवविभुत्वानि, सामान्यसमा वापविशेषाणां पदार्थत्वेन स्वीकारः, उपमानादेः पृथक्प्रमाणत्वकरपन, संख्यापरिमाणपृथक्त्वपरत्वापरत्वगुरुत्वद्रवत्वादीनां पृथग्गुणत्वकल्पनं, दि. शोऽपि द्रव्यत्वकल्पनमित्यादिसूत्रकारादिविरुद्धमक्रिया नास्माभिः स्त्री क्रि. यत इति न विरोध्ः। इति श्रीवाधूलकुलतिलकश्रीमन्महाचार्यस्य प्रथपदासेन श्रीनिवासदा. . सेन विरचितायां यतीन्द्रमतदीपिकायां प्रत्यक्षनिरूपणं नाम प्रथमोऽवतारः ॥ 1 ॥ नजिर इति श्रुतिस्तु प्रादुर्भावमात्रपरा । ईश्वरानुमानिकत्येति । ननु सित्यकुरादि सकर्तृकं कार्यत्वाद्धटवदित्यनुमानात्तत्सिद्धिरिति चेन्न । तथा सति सपक्षे यादृक्साध्यमव. गतं तादृगेव पक्षे स्यात् । नहि पर्वतेऽनुमीयमानो वह्निरुप्णत्वमपहाय सिध्येत् । तथा च स कर्ता कर्तृव्यापककार्यकरणकर्मादिमानस्यात् । स चानिष्टः । अधिकं तत्त्वमुक्ता. कलापे ( 3 / 18 ) द्रष्टव्यम् । नन्वेवमीश्वरानुमानदूषणे विद्याचारो गुरुद्रोही वेदेश्वरविदूषकः । त एते बहुपाप्मानः सद्यो दण्ड्या इति श्रुतिः । / इति शास्त्रविरोधः स्यादिति चेन्न । अनुमानदूषणेऽप्यागमात्तसिद्धेः । अन्यथा'. स्मदादिप्रत्यक्षवेद्यत्वनिषेधेन तवापि तद्दूषकत्वप्रसङ्गः । आगभेनानुमानेन ध्यानाभ्यासरसेन च । त्रिधा प्रकल्पयन्प्रज्ञा लभते योगमुत्तमम् । / इत्याप्तोक्तावनुमानपदं मननपरमिति बोध्यम् । जीवविभुत्वेति । इदमने जीव. निरूपणे वक्ष्यते । सामान्येति । इदमपि प्रमेयनिरूपणारम्भे वक्ष्यते । उपमानादेरिति । इदमनुमाननिरूपणे वक्ष्यते । संख्यति । इदं गुणनिरूपणे वक्ष्यते । दिशोऽपीति । इदमाकाशनिरूपणे वक्ष्यते ॥ इति श्रीयतीन्द्रमतदीपिकाप्रकाशे प्रथमोऽवतारः ॥ 1 ॥ For Private And Personal Use Only
Page #27
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यतीनमतदीपिकाअथ द्वितीयोऽस्तार अयानुमानं निरूप्यते / व्याप्यस्य व्याप्यत्वानुसंधानाध्यापकाविशेषणमिति स्नुमितिः / तत्करणमनुमानम् / व्याप्यस्य धूमस्यामिव्याप्यत्वानुसंधानाया पकविशेषप्रमितिर्वहिममितिः / अनधिकदेशकालनियतं व्याप्यम् / अन्यूनदे: शकालत्ति व्यापकम् / तदिदमविनाभूतं व्याप्यम् / तत्मतिसंबन्धि व्यापकमिति / तेन निरुपाधिकतया नियतसंबन्धो व्याप्तिरित्युच्यते / सेयं यत्र धूमस्तत्र वद्विरिति व्याप्ति यो दर्शनावृह्यते / व्याप्तिदिविधा / अन्वयव्यतिरेकभेदात् / साधनविधौ साध्यविधिरूपेण प्रवृत्ता व्याप्तिरन्वयव्याप्तिः / यथा यो यो धूपवान्स सोऽग्निमानिति / साध्यनिषेधे साधननिषेधरूपेण प्रवृत्ता व्याप्तिर्व्यतिरेकव्याप्तिः / यथा योऽनग्निः स निधूम इति / सेयमुभयविधा व्याप्तिरुपाधिसंभवे दुष्यति / साध्यव्यापकत्वे सति साधनाव्यापक उपाधिः / यथा वह्निना धूमे साध्यमान आर्टेन्धनसंवन्ध उपाधिः। मैत्रीतनयत्वेन श्यापत्वे साध्यमाने शाकपाकजत्वमुपाधिः / स . अथ द्वितीयोऽवतारः / साधनविधाविति / हेतुसद्भावे साध्यसद्भावोऽन्वयः / साध्याभावे साधना. मावो व्यतिरेकः / न पुनः साधनाभावे साध्याभावः / 'व्याप्यव्यापकभावो हि भाव्योर्यादृगिस्स्य्ते। तयोरभावयोस्तस्माद्विपरीतः प्रतीयते ' इत्युक्तेः / यथा वहिनेति / अत्र यत्रयत्र धूमस्तत्रतत्राऽऽन्धनसंयोमो वर्तत इति तस्य साध्यव्यापकत्वम् / यत्रयत्र वह्निस्तत्रतत्राऽऽन्धनसंयोगोनास्ति , अयोगोलके व्यभिचारादिति तस्य साधनाव्यापकत्वम् / एवमग्रेऽपि / स्वव्यापकत्वेनाभिमतस्य यो व्याएकः स यदि स्वव्यापको न भवति तर्हि स्वव्यापकत्वेनाभिमते स्वव्यापकत्वं नास्त्येव / पर्वतो धूमवानित्यनुमाने वहिव्यापकत्वेनाभिमतस्य धूमस्य व्यापको य आर्दैन्धनसंयोगः स वह्निव्यापको न भवतीत्युपाधिलक्षणादवगते वहिव्यापकत्वं धूमस्य नास्तीति निश्चयो भवति / एतदेवोपाधेर्दूषकताबीजम् / तदुक्तम्-निरुपाधिकसंबन्धस्य व्याप्तिस्वरूपत्वात्तदभावेन व्याप्तिमवसादयन्नृपाधिईषणमिति / उपाधिव्यभिचारेण हेतौ साध्यव्यभिचारानुमानमपि भवति / यथा वह्निर्धूमव्यभिचारी, dhUmavyApakAi~ndhanasaMyogavya , क, ख. देग्यमं व्या / 2 घ. लवति व्या' / For Private And Personal Use Only
Page #28
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prkaashsNhitaa| घोपाधिद्विविधः निश्चितः शङ्कितश्चेति / निश्चितो यथा-विप्रतिपमा सेवा दुःखहेतुः, सेवात्वाद्राजसेवावदिति / अत्र पापारब्धत्वमुपांधिः / अयं चेश्वरसेवायो नास्तीति निश्चयादयं निश्चितोपाधिः / शङ्कितो यथा-विप्रतिपनो मीच एतच्छरी रावसाने मुक्तिमानिष्पन्नसमाधित्वाच्छुकादिवदिति / अत्र कर्मात्यन्तपरिक्षय उपाधिः / स च निष्पन्नसमाधौ विप्रतिपन्ने जीवेऽस्ति ना. स्तीति संदिग्धत्वाच्छङ्कितोपाधिः / अतो निरुपाधिकसंवन्धवयाप्यामित्ति सिंदम् / ___ व्याप्यं साधनं लिङ्गमित्यनर्थान्तरम् / तस्य द्वे रूपे अनुमित्यभूतेध्याप्तिः पक्षधर्मता चेति / पञ्च रूपाण्यपि सन्ति / तानि च पक्षसत्त्वं सपक्षसत्त्वं विपक्षायावृत्तिरवाधितविषयत्वमसत्पतिपक्षत्वं चेति / सिसाधयिषितधर्मविशिष्टो धर्मा पक्षः / यथाऽग्निमत्त्वादिसाधने पर्वतादिः / सिसाधयिषितसजातीयधर्मवान्सपक्षः / यथा महानसादिः / साध्यतत्सजातीयशून्यो विपक्ष या महाहदः / प्रवलेन प्रमाणेन पक्षे निश्चितसाध्याभाववत्वं बाधितविषयस्वम् / यथा महादोऽनिमानित्यादि / तदभावस्त्वबाधितविषयत्वम् / समवलतया प्रतीयमानप्रमाणोपरोधाभावोऽसत्प्रतिपक्षत्वम् / एवंभूतं व्याप्यं द्विविधम् --अन्वयव्यतिरेकिकेवलान्वयिभेदात् / पूर्वोक्तपञ्चरूपोपपन्नं व्याप्यमन्वयव्यतिरेकि / यथा पर्वतोऽनिमान्धूमवत्त्वात् / यो यो धूमवान्स सोऽग्निमान्यथा महानसम् / योऽनमिः स निघूमो यथा मेहाद इति / तादृशमेव विपक्षरहित व्याप्यं केवलान्वयि / यथा ब्री शब्दवाच्यं वस्तुत्वाद्धटवत् / विपक्षाभावात्केवलान्वयी चतूरूपोपपत्रः / केवलन्यतिरेकिणि साध्यापसिद्धेस्तव्यतिरेकव्याप्तिहा / अंत: केवलव्यभिचारित्वात् / व्यापकव्यभिचारिणो व्याप्यव्यभिचारावश्यकत्वादिति / पर्वतादिरिति / तथाच तादृशपर्वतादिरूपपक्षवृत्तित्वं धूमादेरस्तीति prthmruupsNgtiH| सिसाधयिषितसजातीयेति / सिसाधयिषितो धर्मः पर्वतादिवृत्तिर्वतिस्तत्स. जातीयो महानसादिवृत्तिर्वहिस्तादृशवहिरूपधर्मवानित्यर्थः / महानसादिरिति / तथाच तादृशमहानसादिरूपसपक्षवृत्तित्वं धूमादेरस्तीति द्वितीयरूपसंगतिः / महाहद इति / तथाच तादृशमहानरूपविपक्षावृत्तित्वं धूमस्यास्तीति तृतीय्रूप्स्ण्ग्तिः। चतुर्थ दर्शयतिपबलेनेति / पञ्चमं दर्शयति-समबलतयेति / साध्यापसिद्धेरिति / यथा पृथिवी गन्धवती पृथिवीत्वादित्यत्र गन्धो न प्रसिद्धः, पक्ष एवं प्रसिद्धश्चेत्सिद्धसाधनम् / सपक्षे चेत्केवलव्यतिरेकित्वहांनिः / विपक्षे चेद्या 1 घ. यं त्वीश्व / 2 ख. 'वात्संदिग्धोपा / 3 घ. तज्जाती / 4 घ. 'नसः / yo / For Private And Personal Use Only
Page #29
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पतीन्द्रमतदीपिकातिरेकिनिरास: / केवलान्वयिन्यन्वयव्यतिरेकिणि चात्यन्तासीन्द्रियार्थगोचरता निर्स्ता। तदेतदनुमानं स्वार्थ परार्थ चेति द्विधा विभज्य केचिदाहुः / सर्वेषामनुमा नानां स्वप्रतिसंधानादिवलेन प्रवृत्ततया स्वव्यवहारमात्रहेतुत्वमिति स्वार्थानुमानमेवेत्यपरे / तदनुमानबोधकवाक्यं प्रतिज्ञाहेतूदाहरणोपनय. निगमनरूपं पश्चावयवसंयुक्तम् / तत्र पक्षवचनं प्रतिज्ञा / यथा पर्वतोऽमिमानिति / लिङ्गस्य वचनं हेतुः / यथा धूमवत्त्वादिति / व्याप्तिनिर्देशपूर्वक दृष्टान्तवचनमुदाहरणम् / तद्विधा / अन्वयिव्यतिरेकिभेदात् / यथा यो यो धूमवान्स सोऽमिमान्यथा महानसमित्यन्बयोदाहरणम् / योऽनमिः स निर्धूमो यथा महाहद इति व्यतिरेकोदाहरणम् / दृष्टान्तनिदर्शनेन व्याप्त. तया पक्षे हेतूपसंहारवाक्यमुपनयः / सोऽपि विविधः / अन्वयन्यतिरेकमे. दात् / तथा धूपवानित्यन्वयोपनयः / अयं च न तथा निर्धूम इति व्यतिरेकोपनयः / हेतुपूर्वकं पक्षे साध्योपसंहारवाक्यं निगमनम् / इदमपि विविध तथैव / यथा / तस्मादग्निमानित्यन्वयेन निगमनम् / तस्मादयं निर. मिर्न भवतीति व्यतिरेकेण / एवं पञ्चावयववादिनो नैयायिकाः। घातः / अप्रसिद्धे च साध्ये तदभावव्याप्तिहा / प्रतियोगिप्रमिति विनाऽमावप्रमितेरयोगात् / नन्वस्त्वेवं भावप्ताध्यकस्थले / पृथिवीतरेभ्यो भिद्यते गन्धवत्त्वादित्याद्य. मावसाध्यकस्थले त्वमावामावस्य भावरूपत्वेन तस्य च मावस्य प्रतियोगिप्रमिति विनाऽपि सिद्धत्वात्तद्वयाप्तिः सुग्रहैवेति चेद्धान्तोऽसि / व्यतिरेकस्य मावात्मत्वेऽपि व्यतिरेकव्याप्तिकथनावस्थायां साध्यामावरूपतया कथनमवश्यंभावि / यदितरेभ्यो न मिद्यते तद्गन्धवन्न भवतीति हि व्यतिरेकव्याप्तिकथनम् / अन्यथा साध्यप्रतिभटत्वाभावे व्यतिरेकन्यवहारानुपपत्तेः / नमु शब्दः पृथिव्याघष्टद्रव्यातिरिक्तद्रव्याश्रितः, शान्दत्वादित्यत्र साध्यस्य द्रव्याश्रितत्वरूपसामान्यरूपेण प्रसिद्धिरस्त्येव / शब्दः कचिदाश्रितो गुणत्वादित्यनुमानेन तसिद्धेरिति चेन्न / सामान्यरूपेण प्रसिद्धिसत्वेऽपि साध्यतावच्छेदकरूपेण प्रसिद्ध्यमावात् / धूमपहिसंबन्धप्रतिपत्तौ पदार्थत्वेन तयोः प्रबीतेरस त्रत्वात् / : नैयायिका इति / अयं हि तेषामाशयः / प्रतिज्ञावाक्यमन्तरेण न हेतुवाक्यप्र. योगः कर्तव्यः / अन्यथा हेतुत्वाप्रतीतेः / नापि हेतुप्रयोगमन्तरेणोदाहरणप्रसर / उदाहरणवाक्यस्य हेतुसाध्ययोआप्तिप्रदर्शनात्मकत्वात् / उदाहरणमन्तरेण च नोप 15. स इत्य / 2 क. स. 't / यथा / For Private And Personal Use Only
Page #30
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prkaashshitaa| . प्रतिमाहेतूदाहरणरूपयवयववादिनो मीमांसकाः / उदाहरणोपनय. रूपावयवद्वयवादिनः सौगताः / अस्माकं त्वनियमः / कचित्पश्चावयवः / कचित्त्यवयवः / कचियवयवः / उदाहरणोपनयाभ्यामेव व्याप्तिपक्षधर्मयोः सिद्धत्वात् / तावतैवानुमित्युपपत्तेश्च / मृदुमध्यमकठोरधियां विस्तरसंग्रहाभ्यां व्यवहार उपपद्यत इत्यनियम एव / एवं पञ्चावयवसंयुक्तः सद्धेतुरेव वलयनुमापकः / स तुरित्युक्तत्वाद्रमसदृशधूलीपटलान व्द्द्य्नुमितिः॥ अन्ये हेतुबद्भासमाना हेत्वाभासाः। ते चासिद्धविरुद्धानकान्तिकपकरणस. मकालात्ययापीदष्टेभेदन पञ्चमकाराः / तत्रासिद्धस्त्रिविधः-स्वरूपासिद्ध आश्रयासिद्धो व्याप्यत्वासिद्धश्चेति / स्वरूपासिद्धो यथा-अनित्यो जीवशाभुषत्वाद्धटवादिति / आश्रयासिद्धस्तु व्योमारविन्दं सुरभि, अरवि. न्दत्वात्सरोजारविन्दवदिति / vyomaarvindmaashryH| स चासिद्ध्ः। व्याप्यत्वा. सिद्धो द्विविधः-एको व्याप्तिग्राहकप्रमाणाभावादपरस्तूपाघिसद्भावात् / आयो यथायत्सत्तक्षणिकमिति / क्स्स्न्निक्त्व्स्व्योआप्तिग्राह्क्म्मान्नासिद्धेः। द्वितीयो यथा-अग्नीषोमीया हिंसा अधर्मसाधिका, हिंसात्वात् ऋतुबाह्यहिंसाचदिति / भत्र निस्सेध्य्त्व्मुपाधिः। अतो हिंसात्वहेतुः सोपाधिकः / साध्यविपरीतव्याप्तो हेतुविरुद्धः / तद्यथा-नित्या प्रकृतिः कृतकत्वात्कालवत् / नयः / उदाहरणेन गृहीतव्याप्तिकस्य हेतोस्तेनैवाऽऽकारेण पक्षधर्मताप्रदर्शनार्थ. त्वादुपनयस्य / पक्षधर्मतामात्रं हेतुवाक्यार्थी व्याप्तस्य पक्षधर्मत्वमुपनयवाक्यार्थ इति हेतूपनययोर्भेदः / ततो निगमनम् / तच्चाऽऽवश्यकमेव / तस्य विपक्षे बाधकप्रमाणामावद्योतनार्थमग्निमानेवेति सावधारणसाध्यनिर्देशत्वात् / ततश्च पश्चावयवयुक्तं वाक्यमेव परिपूर्णोपदेश इति / ध्यवयव इति / यद्यप्ययं पक्षः साध्यव्यवस्थापनामावादनादरणीय एव तथाऽपि बुद्धिमतः साध्यव्यवस्थापनस्य सुलभत्वादत्रोक्त इति बोध्यम् / हेत्वाभासा इति / व्याप्तिः पक्षधर्मता चेति द्वयमनुमानाङ्गम् / तत्र व्याप्त्यभावेन व्याप्यत्वासिद्धविरुद्धानकान्तिका हेत्वाभाप्ताः / साधारणानैकान्तिके हेतोर्विपक्षगामित्वेन व्याप्तिविरहः / असाधारणानकान्तिके तु सपक्षे विद्यमानेऽपि हेतोः पक्षमात्र. वृत्तित्वेन व्याप्तिप्रदर्शनामावाद्याप्तिविरहः / पक्षधर्मताया अभावेन स्वरूपासिद्धाश्रयासिद्धौ हेत्वाभासौ / प्रकरणसमे तु पक्षे साध्यनिश्चयावसादनेन व्याप्तिमा इति क. नयनाभ्या / 2 gha. 'nye tu hai| 3. nissidsy| For Private And Personal Use Only
Page #31
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यतीन्द्रपतदीपिकाकुत्रकत्वं हेतुः साध्याभावव्यात सव्यभिचारोज्ञैकान्तिक: / स च द्विविधा साधारणोऽसाधारणथैति / पक्षसपक्षविपक्षटत्तिआ साधारणः / यथा शब्दो नित्यः प्रपेयत्वात्कालवत् / असाधारणस्तु विपक्षसपक्षव्यावृत्तः / पथा भ्रमिनित्या गंधवत्वादिति / प्रकरणसमस्तु साध्यविपरीतसाधकहेत्वन्तरवान् / पथेवरोऽनित्यः / नित्यधर्मरहितत्वात् / ईश्वरो नित्योऽनित्यधर्मरहित्वा. दिति / अयमेव सत्पतिपक्षः / कालात्ययापदिष्टो यथा-पस्य हेतोः साध्याभावापक्षः स कालात्ययापदिष्टः / यथाऽनिरनुष्णः, पदार्थत्वाजलवत् / अयं च प्र्त्य्क्स्सेन्नोस्स्न्न्त्वाव्धार्न्नाबाधित्ः। - एक्मनुमाने निरूपिते उपमानादेरनुमानादावन्तर्भावः / यथाऽतिदेशवाक्यार्थस्मरणसहकृतगोसादृश्यविशिष्टपिण्डज्ञानमुपमानम् / गवयमजानपि यथा केचित् / स्वारसिकसंदेहापवादिनाऽपि विपरीतनिश्चयप्रसङ्गेन बाधतुल्यत्वमापाद्य पक्षधमताभङ्ग इत्य्न्ये। व्याप्तिपक्षधर्मत्वयोर्द्वयोरपि विम्र्द्नेनोभ्य्दोस्सापाद्न्मितीत्रे। कालात्ययापदिष्टे तु साध्यशून्ये साधनवृत्त्या व्याप्तिभङ्ग इति केचित् / सिद्धसाधनवत्साध्य. संदेहाभावात्पक्षधर्मत्वभङ्ग इत्यपरे / प्रकरणसमस्त्विति / अयं च संदिग्धः / साध्यविपरीतप्ताधकहेत्वन्तरदर्शनेनायं हेतुः स्वसाध्यं साधयितुमीष्टे न वेति संदेहोदयात् / अत एवायं प्रकरणसम इत्युच्यते / प्रकरणेन पक्षण स्म्स्तुत्य्ः। पक्षो हि साध्य. वान्न वेति संदिह्यत इति तदर्थ प्रयुक्तो हेतुरप्यत्र स्वसाध्यं साधयितुमीष्टे न पति संदिह्यत एवेत्युभयोः समत्वं बोध्यम् / ननु संदेहस्यानुमानाङ्गत्वात्तदुत्थापकस्यास्य कथं हेत्वाभासत्वमिति चेद् भ्रान्तोऽसि / द्विविधा खलु संदेहप्रवृत्तिः / एका खारसिको सर्वानुमानसाधारणी / द्वितीया पुनः प्रतिकूलानुमानदर्शनजनिता / तत्र प्रथमैवानुमानाङ्गम् / न तु द्वितीया / शङ्कापनोंदनप्रवृत्तपूर्वानुमानपरिपन्धिरूपेणानुमानान्तरेण प्रवर्तितत्वात्तस्या इति बोध्यम् / कालात्ययापदिष्ट इति / कालस्य साधनकालस्यास्ययेऽमावेऽपदिष्टः प्रयुक्तो हेतः कालात्ययापदिष्टः / अकालप्रयुक्त इति यावत् / अयमेव बाधितसाध्यक इत्युच्यते / अतिदेशवाक्येति / अतिदेशवाक्यं च त्रिप्रकारम् / तत्र प्रथम गोसदृशो गवय इति साधोपमाने / तत्स्मरणसहकृतं यद्गोसादृश्यविशिष्टपिण्डज्ञानं तदेवोपमितिकर णम् / द्वितीयं च गवादिवविशफो म भवत्यश्व इति वैध्योप्माने / तत्र च गोवि. सरशपिण्डज्ञानमुपमितिकरणम् / तृतीयं च दीर्घग्रोवः प्रलम्बोष्ठः कठोरकण्टकाशी पशुः क्रमेलक इत्यसाधारणधर्मोपादाने / तत्र च तादृशासाधारणधर्मविशिष्टपिण्डज्ञा 1 घ. 'प्तः / साध्याभावव्याप्तो हेतुविरुद्धः / sa / For Private And Personal Use Only
Page #32
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकाशसहिता मौस्तथा गक्य इति कुतश्चिदारण्यकवाक्यं श्रुत्वा वनं गतो पापा स्मरम्पदा गोसादृश्यविशिष्टपिण्डं पश्यति तदा तद्राक्यास्मिरणसहातगोसायनित शिष्टपिण्डज्ञानं जायते त्दुप्मान्मित्युच्य्ते। स्मरणरूपत्वात्तस्य प्र्त्य्क्स्स्त्र्भाव्। व्याप्तिग्रहणापेक्षत्वादनुमानेऽन्तर्भावः । वाक्यजन्यत्वाच्छरदे चान्त्र्भाव्। अर्थापत्तिर्नाम दिवाऽभुञ्जानस्य पुरुषस्य पीनत्वदर्शनाद्रात्री भोजनं कल्प्यते । एतस्यानुमानेऽन्तर्भावः । तर्को नाम व्याप्याङ्गीकारेण व्यापकपसञ्जनम् । तद्यथा पर्वतोऽग्निमान्धूमववादित्यनुमाने धूमोऽस्तु वह्निर्माऽस्त्वित्युक्ते यदि वह्निर्न स्यात्तार्ह धूपोऽपि न स्यादित्येतस्य प्रमाणानुग्राहकत्वम् । नमुपमितिकरणम् । शब्दे चान्तर्भाव इति । यथाऽयं गौरिति व्यक्तिविशेषे गोश. ब्दव्युत्पादनेऽपि वक्त्रभिप्रायमालोच्य न्यायानुसारेण सार्वत्रिकी गोशब्दव्युत्पत्ति प्रतिपद्यन्ते बालाः । न हि बुद्धिमन्तो यावदुक्तमेव गृह्णन्ति । तथाऽतिदेशवाक्येऽपि बुद्धिमन्तः श्रोतारो न्यायानुसारेण गोप्तादृश्यादिचिह्नोन्नीते गवयत्वादौ व्युत्पद्यन्ते । नन्वतिदेशवाक्यश्रवणकाले गवयत्वादेरप्रत्यक्षत्वात्कथं शाब्दज्ञानमिति चेन्न । अर्थप्र. त्यक्षस्य शाब्दज्ञानेऽतन्त्रत्वात् । अन्यथा तेस्तैलक्षणैरिन्द्रोपेन्द्रादिशब्दानां व्युत्पत्तिन स्यात् । तदभावे वैदिकवाक्यार्थाप्रतिपत्तावनुष्ठानं न स्यादिति बहुव्याकुली स्यात् । मायावादिनस्तु नगरेषु दृष्टगोपिण्डस्य पुरुषस्य गवयेन्द्रियसंनिकर्षे सति भवति प्रतीक तिरयं पिण्डो गोप्सदृश इति । तदनन्तरं च भवत्यनेन सदृशी मदीया गौरिति nishcyH। इयमेवोपमितिरित्याहुः । तन्न । अनुमानेऽन्तर्भावात् । तथा च प्रयोगः-गौर्गवयस.. दृशो गवयस्थसादृश्यप्रतियोगित्वात् । यो यद्गतप्तादृश्यप्रतियोगी स तत्सदृशः । यथा वामहस्तो दक्षिणहस्तेनेति । एतस्येति । तथा च प्रयोगः-देवदत्तो रात्रिभोजी दिवाऽभुञ्जानत्वे सति पीनत्वात् । जीवी देवदत्तरे गृहे नेत्यत्र बहिः सत्त्वमप्यनुमानादेव सिध्यति । नीचन्देवदत्तो बहिरस्ति विद्यमानत्वे सति गृहेऽसत्त्वादिति । एवमेव सर्वत्र बोध्यम् । - तदुक्तम् ___ 'अनियम्यस्य नायुक्ति नियन्तोषपादकः' इति । अनियम्यस्याव्याप्यस्य नायक्तिर्नानुपपद्यमानता । अनियन्ताऽव्यापको नोपपादक इत्यर्थः । तथाच व्याप्तिरव नामान्तरेणानुपपत्तिरित्युच्यत इति नापत्तिः प्रमाणान्तरमिति भावः । प्रमाणानुग्राहकत्वमिति । यदि वह्निन स्यात्तार्ह धूमोऽपि न स्यात् । 1 क. स. वाक्याच्छत्वा । 2 घ. gosdshpi। 3 घ. 'ब्दे वाऽन्त । 4 ध. तो वाहमा. न्धमादिति sthale dhumo । For Private And Personal Use Only
Page #33
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 24 यतीन्द्रमतदीपिका तर्कानुगृहीत प्रमाणपूर्वकत्वावधारणं निश्रयः । वीतरागकथा वादः । पक्षद्वय साधनवती विजिगीषुकथा जल्पः । स्वपक्षस्थापनहीना तु वितण्डा अविवक्षि सशब्दार्थारोपेण दूषणं छलम् । स्वव्यापि दूषणं जातिरसदुत्तरं जातिरिति स्याच्चेत्कार्यकारणभावभङ्गः स्यादिति तर्कः । स च यत्र धूमस्तत्र वह्निरिति व्याप्तौ कथितायां ' धूमोऽस्तु नाम परं तत्र वह्निना कथमवश्यं भवितव्यम् ' इति यदि शङ्का समागच्छेत्ततस्तादृशशङ्कापसारणद्वाराऽनुमानमनुगृह्णातीति बोध्यम् । तर्कश्व पञ्चविधः । आत्माश्रयान्योन्याश्रयचक्रका नवस्था के वलानिष्टप्रसङ्गभेदात् । प्रतिबन्दीति तु केवलानिष्टप्रसङ्गस्यैवावान्तरभेदः । तर्कान्तरमिति केचित् । दुस्तर्कस्तु त्याज्य एव । दुस्तर्कावलम्बिनः कथायामनधिकारात् । वीतरागकथेति । परस्परविरुद्ध * वादिनोर्व्यवहारः कथेति कथासामान्यलक्षणम् । सा च कथा त्रिविधा - वादजल्पवितण्डाभेदात् । वादे प्रमाणत साधनम् । वीतरागोऽधिकारी । तत्त्वज्ञानं prayojanam । taduktam - Acharya Shri Kailassagarsuri Gyanmandir ' tatra प्रमाणतर्काभ्यां साधनाक्षेपसंयुता । " वीतरागकथा वादस्तत्फलं तत्त्वनिर्णयः ' इति ॥ जयार्थी जल्पाधिकारी । अत एव स न वीतरागः । उभयोरपि वादिनोः साधनवत्त्वे जल्पः । अन्यतरस्य स्वपक्षसाधनवत्त्वे परस्य दूषणमात्रशरणत्वे वितण्डा । केचित्तु वीतरागवितण्डा विजिगीषुवितण्डेति वितण्डाद्वैविध्यमाहुः । तस्यायमाशयः - स्वपक्षसाधनं परपक्षदूपणं साधनसमर्थनं दूषणसमर्थनं शब्ददोपवर्जनमिति पछार्3o वादः । एकस्मिन्वादे वादिप्रतिवादिनावधिकारिणौ । वीतरागकर्तृकवादद्वयसमुच्चयेन वतिरागकथारूपो वादः प्रवर्तते । विजिगीषुकर्तृकवादद्वयसमुच्चयेन विजिगीषुकथारूपो जल्पः प्रवर्तते । तत्र यथा जल्पार्धेनैकेनैव वादेन विजिगीषुवितण्डा तथा वादार्घे. नैकेनैव वादेन वीतरागवितण्डेति । वितण्डायामपि वादिप्रतिवादिव्यवस्थानुपालनं कर्तव्यमेव । सर्वत्रैव प्रमाणज्ञैः स्वपक्षसाधनादि कर्तव्यत्वेन कल्पितम् । छलजातिनिग्र 1 हस्थानादित्वकर्तव्यत्वेन कल्पितम् । तत्र च्छलमाह- अविवक्षितेति । यथा नवकम्बएर्स्यं देवदत्त इति नूतनकम्बलाभिप्रायेण प्रयुक्ते वाक्ये तत्राविवक्षितो यो नवस्वसंख्याविशिष्टोऽर्थस्तमारोप्य कश्विद्दूषयति । नास्य नवकम्बलाः सन्ति दरिद्रत्वात् । न ह्यस्य द्वित्वमपि संभाव्यते कुतो नवेति । स्वव्यापीति । यत्परस्य दूषणं दीयते. तत्स्वस्याप्यायातीत्यर्थः । असदुत्तरमिति । उत्तरस्यासत्त्वं स्वव्याघातकत्वम् । यथा पर्वतो वह्निमान्धूमान्महानसवदित्यत्र यद्ययं पर्वतो धूमवत्वेन महानससाधम्र्म्याद्विह्नि मास्यात्तर्हि द्रव्यत्ववत्त्वेन हदसाधर्म्याभाववानेव वा किं न स्यादिति । अत्र चव भावसाधनेऽनयैव रीत्या महानससाधर्म्येण वह्निमत्त्वमपि सिध्यतीत्यस्य For Private And Personal Use Only
Page #34
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prkaashshitaa| 25 paa| पराजय हेतुर्निग्रहस्थानमित्येषामनुमानाङ्गत्वादनुमानेऽन्तर्भावः । कचित्क. चिन्नैयायिकमतानुसारेणोक्तमिति न विरोधः । इत्यनुपानं निरूपितम् । / इति श्रीवाधूलकुलतिलकश्रीमन्महाचार्यस्य प्रथमदासेन श्रीनिवासदा. सेन विरचितायां यतीन्द्रमतदीपिकायामनुपाननिरूपणं नाम द्वितीयोऽवतारः ॥ 2 ॥ अथ तृतीयोऽव्तार्ः। अनुमाननिरूपणानन्तरं शब्दो निरूप्यते-अनाप्तानुक्तवाक्यजनिततदर्थः विज्ञानं शाब्दज्ञानम् । तत्करणं शब्दप्रमाणम् । अनाप्तानुक्त इत्युक्तत्वाद्ध. दस्य पौरुषेयत्वमतनिरास: / करणदोषबाधकपत्ययाभाववद्वाक्यं वा । सर्गादौ भगवांश्चतुर्मुखाय पूर्वपूर्वक्रमविशिष्टान्वेदान्स्मृत्वास्मृत्वोपदिशतीत्युक्त्या वेदस्य नित्यत्वमपौरुषेयत्वं च सिद्धमिति करणदोषाभावो बाधकप्रत्ययाभावश्च । स्वव्यापित्वं स्वव्याघातकत्वं च बोध्यम् । सा च साधर्म्यसमादिभेदेन चतुर्विशति प्रकारेति गौतमसूत्रे (5 / 1 / 1) स्पष्टम् । दूषणसमर्थमप्यसिद्धं छलं, सिद्धमपि दूषणासमर्थ जातिरिति च्छलजात्योदः । निग्रहस्थानमिति । निग्रहस्य खलीकारस्य स्थानं ज्ञापकमित्यर्थः । यथा-शब्दोऽनित्यः प्रत्यक्षगुणत्वादित्युक्ते परेण सोऽयं गकार इत्यादिप्रत्यभिज्ञाबलाद्वाध उद्भावितेऽस्तु तर्हि नित्यः शब्द इति नित्यत्वं स्वीकुर्वन्वादी प्रतिज्ञां जहाति । तच्च निग्रहस्थानं प्रतिज्ञाहान्यादिभेदेन द्वाविंश. तिविधम् । तत्तलक्षणानि तु गौतमसूत्रे (5 / 2 / 1) ज्ञेयानि ॥ इति श्रीयतीन्द्रमतदीपिकाप्रकाशे द्वितीयोऽवतारः ॥ 2 ॥ अथ तृतीयोऽव्तार्ः। अनाप्तति । नवयं परित्यज्याऽऽप्तोक्तवाक्यजनिततदर्थविज्ञानमित्युक्तौ तु वेदस्याऽऽप्तोक्तत्वसिद्धये तस्य पौरुषेयत्वं स्वीकार्य स्यात् । करणेति । करणदोषो बाधकप्रत्ययश्चेत्येतदुभयाभावविशिष्टमित्यर्थः । अत्रायं प्रयोगः-वेदः प्रमाणं , करणदोष. बाधकप्रत्ययरहितत्वे सति वाक्यत्वात्संप्रतिपन्नवाक्यवत् । अपौरुषेयत्वात्करणदापरा. 1 gha. ttkaar'| For Private And Personal Use Only
Page #35
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 26 यतीन्द्रमतदीपिका ननु वेदवाक्यानां मीमांसकैः कार्यपरतयैव प्रामाण्यस्वीकारात्सिद्धब्रह्मपरवाक्यानां व्युत्पत्यसंभवाच्च कथं प्रामाण्यमिति चेन्न । सिद्धब्रह्मपरवाक्यानामप्युपासनान्वयस्वीकारात् । पिता से सुखमास्त इति लोकसिद्धपरवाक्यस्यापि बोधकत्वदर्शनाद्वालानां लोके मातृपितृप्रभृतिभिरम्बातात मातुलचन्द्राहित्यम् । बाधकप्रत्ययोऽपि नास्ति । स ह्यनुमानाद्वा श्रुतेर्वा स्मृतेर्वा लौकिकाक्याद्वा । नाऽऽद्यः । तादृशानुमानस्यैवाऽऽगमबाधितत्वेनाप्रमाणत्वात् । न द्वितीयः । तथा सति वेदप्रामाण्यं गळे पतितमेव स्यात् । न तृतीयः । तस्या वेदमूलकत्वेन तदबाघकत्वात् । नापि चतुर्थः । तस्थालौकिकविषये प्रवृत्त्यभावात् । तथा च वेदप्रामाण्यं सिद्धम् । न च संदिग्धार्थबोधकत्वरूपं ज्ञानानुत्पादकत्वरूपं वाऽप्रामाण्यं शङ्कनीयम् । सूक्ष्मदृशां तथाऽनुपलब्धेः । न च वेदेष्वनुतोक्तीनामप्रामाण्यमेवेति वाच्यम् । न हि वेद एवाद्भुतदृष्टिः । किंतु लोकेऽपि । यथोलूकादीनामन्धकारेऽपि रूपदर्शनम् । मान्यालादीनामाहारनिहरिकरणयोरेकस्थानवर्तित्वम् । व्यालानां चक्षुःश्रवस्त्वम् । पक्षिषु च केषु चिदङ्गाराहारवत्त्वम् । मत्स्यकूर्म विहङ्गानामीक्षणध्यान संस्पर्शैः पुत्र पोषणम् । नालिकेरद्वीपवासिनामपक्कान्नेनैव देहधारणमित्यादि । 1 कार्यपरतयैवेति । वृद्धयोर्व्यवहर तोरे कतर वृद्ध प्रयुक्तशब्दश्रवणसमनन्तर मनितान्यतरवृद्धसमवेतचेष्टां दृष्ट्वाऽन्यथाऽनुपपच्युन्नीयमाना शब्दशक्तिस्तदुपपादककार्थपर्य वसायिन्येवावसीयते । तदुक्तम् ' कार्ये मानान्तरापूर्वे समस्तं वैदिकं वचः । प्रमाणमिति हि प्राज्ञा मन्यन्ते मान्यबुद्धयः ॥ पदानां तत्परत्वेन व्युत्पत्तेरवधारणात् । Counting Acharya Shri Kailassagarsuri Gyanmandir na khalvanyapare zabde vyutpatterasti संभवः ' ॥ " इति । उपासनान्वयेति । यद्यपि ब्रह्म सिद्धरूपं तथाऽप्युपासनायाः कार्यत्वेन तस्याश्चाऽऽत्मा वाऽर इत्यादिवेदान्तवाक्येषु प्रतिपादितत्वेन तेषां प्रामाण्यमक्षतमेवेति मावः । अधिकं समासोक्ती प्रथमसूत्रशेषेऽनुसंधेयम् । पितेति । केन चित्पुरुषेण हस्तचेष्टादिना ' पिता ते सुखमास्ते ' इति देवदत्ताय ज्ञापयेति प्रेषितो यज्ञदत्तस्त. ज्ञापने प्रवृत्तः पिता ते सुखमास्ते ' इति शब्द प्रयुङ्क्ते । पार्श्वस्थोऽन्यो व्युत्पित्सुर्मू-कवचेष्टा विशेषज्ञस्तज्ज्ञापने प्रवृत्तं यज्ञदत्तमनुगतस्तज्ज्ञापनाय प्रयुक्तमिमं शब्दं श्रुत्वाऽयं शब्दस्तदर्थबुद्धिहेतुरिति निश्चिनोतीति कार्यार्थ एवं शक्तिरित्याग्रहो निर्मल इति बोध्यम् । इदं यादृच्छिक व्युत्पत्तौ शब्दस्य सिद्धवस्तुपरत्वं दर्शितम् । अथ बुद्धिपूर्वक * व्युत्पत्तौ तद्दर्शयति- बालानामिति । मात्रादिहिं पुरोवर्तिनं पशुं निर्दिश्य ' अयं गौः ' I 1. व प्रमाणत्वस्वी' / 2 घ. नारूपकार्यान्व । 3 gha. 'ti laukika / For Private And Personal Use Only
Page #36
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prkaashshitaa| दिष्वगुल्या निर्दिश्य तदभिधायिनः शब्दान्मयुञ्जानैः क्रमेण भूयः शिक्षिताना तत्तदर्थबुद्ध्युत्पत्तिदर्शनाद्वेदेऽपि परिनिष्पन्नेऽप्यर्थे शब्दस्य बोधकत्वं संभपतीति नापामाण्यशडकावकाशः / तीभिचारादिप्रतिपादकवेदांशस्य कथं मामाण्यमिति न पास्नीयम् / तस्य दृष्टफलदर्शनेनादृष्टस्वर्गादिफलसापनादौ प्रवृत्तिप्रयोजकत्वात् / यूपादित्यवाक्यं स्वादित्यवधूपमकाशनपरम् / अतः करनस्य वेदस्य मामाण्यम् / " स वेदः कर्मब्रममतिपादकपूर्वोत्तरभागाभ्यां द्विधा भिन्न्ः। आराधनकर्मप्रतिपादकं पूर्वकाण्डम् / आराध्यप्रतिपादकमुत्तरकाण्डम् / उभयोर्मीमांसयोरैकशास्त्रयम् / भागद्वयात्मको वेद ऋग्यजुःसामाथवरूपेण चतुर्धाऽवस्थितः / पुनरनन्तप्रकारश्च / ऋगादिबहुप्रकारवान्वेदो मत्रार्थवादविधिरूपेण विविधः / अनुष्ठेयार्थप्रकाशको मनः / विध्यधीनप्रवृत्त्युत्तम्भकवाक्यविशेषोऽर्थवादः / इति वाक्यं प्रयुते / एवं बहुशः शिक्षितो व्युत्पित्सु लो यदा गोशब्दं शृणोति तदा स गोशब्द एव स्वस्वरूपेण श्रोतुस्तस्य तादृशपशुबुद्धिमुत्पादयति / ततोऽस्य पशोर्मोशब्दस्य च कश्चन संवधोऽस्तीति सोऽवधारयति / तत्र च जन्यजनकभावादीनामितरसंबन्धानामसंभवात्स्वाभाविको बोध्यबोधकमाव एव संबन्ध इति शब्दार्थसंबन्धग्रहणप्रकारो लोके प्रसिद्ध एव / अभिचारादीति / अभिचारो मारणम् / शत्रुवध इत्यर्थः / तत्प्रदिपादको वेदश्च ' श्येनेनाभिचरन्यनेत ' इत्यादिः / स वेद इति / वेदसामान्यलक्षणं तु अलौकिकोपायबोधकत्वम् / इष्टप्राप्त्यनिष्टपरिहारयोरलौकिकमुपायं यो ग्रन्थो वेदयति स वेद इति तदर्थात् / पूर्वोत्तरेति / पूर्वमागः * अग्निआळे'' इषे त्वोर्ने वा ' इत्यादिः / उत्तरमाग उपनिषद्रूपः / ऐक. धारूपमिति / उपपत्रापि धर्मस्यैव प्रतिपाद्यमानत्वात् / अलौकिकं श्रेयःसाधनं हि. धर्मः / स च साध्यरूपः क्रियादिः पूर्वभागेन प्रतिपाद्यते / सिद्धस्तु ब्रह्मरूपो धर्म उत्तरभागेन प्रतिपाद्यते / सिद्धरूपे वस्तुनि धर्मशब्दप्रयोगो महामारते दृश्यते / यथा ये च वेदविदो विप्रा ये चाध्यात्मविदो जनाः / ते वदन्ति महात्मानं कृष्णं धर्म सनातनम् ' // इति / ऋग्यजुरिति / पादेनार्थेन चोपेता वृत्तबद्धा मन्त्रा ऋचः / वृत्तगीतिवानतत्वेन प्रश्लिष्टपठिता मत्रा यषि / गीतिरूपा मन्त्राः सामानि / एतन्मिश्रितोऽथर्ववेदः / एवं चातुर्विध्येऽप्यथर्ववेदस्य त्रिवन्तर्भूतत्वेन वस्तुतस्त्रैविध्यमेवेति प्रयाशब्देनापि तस्य प्रसिद्धिरिति बोध्यम् / मवेति / प्रयोगसमवेतार्थस्मारको मन्त्रः / यथाअग्निमीळे' इत्यादिः / विध्यधीनप्रवृत्तीति / प्रवृत्तिपदं निवृत्तेरप्युपलक्षणम् / 1 घ. 'धायकश 1 . sa. plaaii। For Private And Personal Use Only
Page #37
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यतीन्द्रमतदीपिकाहितानुशासनवाक्यमिह विधिः / स च त्रिविध:-अपूर्वपरिसंख्यानियमभे. दात् / ते पुन्नित्य्नैमित्तिक्काम्यादिभेदाभुविधाः। shriihiinmoksstiitypuurvvidhiH| मनोमयत्वाद्युपासनविधिविशिष्टविधिः / इमामगृभ्णमित्यश्वरशनाविधिः परिसं. ख्याविधिः / गुर्वभिगमन विधिनियमविधिः / संध्योपासनादिविधिनित्यविधिः जातेष्ट्यादिविधिनैमित्तिकविधिः / ज्योतिष्टोमादिविधिः काम्यविधिः / एवं विध्यर्थवादमन्त्रात्मकस्य वेदस्य च्छन्दः कल्प: शिक्षा निरुक्तं ज्योतिष ध्याकरणमित्येतान्यङ्गानि / छ्न्दोऽनुस्स्त्तुत्रिस्स्त्तुवादि। श्रौतस्मार्तप्रतिपादनपरा कल्पः / शिक्षा वर्णात्मिका / निरुक्तं पूर्वार्थप्रतिपादकम् / ज्योतिषमध्ययनसदर्थानुष्ठानकालनिर्णयात्मकम् / व्याकरणं तु शन्दस्वरादिसमर्थनपरम् / एवं साङ्गस्य वेदस्य प्रामाण्यं सिद्धम् / उत्तम्मकः साधकः / अयं च विधिनिषेधान्यतरशेषमतः / प्राशस्त्यनिन्दान्यतरपरं वाक्यमर्थवाद इति यावत् / यथा-'वायुर्वै क्षेपिष्ठा देवता ' (tai0 saM0 2 / 11) इत्यादि, 'सोऽरोदीत् ' (tai0 saM0 1 / 1 / 1 ) इत्यादि च / आये 'वायव्यर श्वेतमालमेत भूतिकामः' इति विहितश्वेतपश्वालम्भनस्य प्रशंसा / अन्त्ये ऽविग्म्यो रजतं न देयम् ' इति निषिद्धस्य रजतदक्षिणादानस्य निन्दा / प्रकारान्तरेण पुनस्त्रिविधःगुणवादोऽनुवादो भूतार्थवादश्चेति / तदुक्तम् 'विरोधे गुणवादः स्यादनुवादोऽवधारिते / भूतार्थवादस्तद्धानादर्थवादविधा मतः // इति / आदित्यो यूप इति गुणवादः / अग्निहिमस्य भेषजमित्यनुवादः / वज्रहस्तः पुरंदर इति भूतार्थवादः / परकृतिपुराकल्पावप्यर्थवादविशेषावेव / अन्यकर्तृकस्य व्याहतस्य विधेर्वादः परकृतिः / ऐतिह्यसमाचरितो विधिः पुराकल्पः / पुराकल्पे ह्येव्मासीदित्यादिः। अपूर्वेति / कालत्रयेऽपि कथमप्यप्राप्तस्य प्राप्तिफलको विधिरपूर्वविधिः / कथमपीत्यस्य दृष्टार्थत्वेनादृष्टार्थत्वेन वेत्यर्थः / यथा ब्रीहीन्प्रोक्षतीति / नात्र व्रीहीणां प्रोक्षणस्य संस्कारकर्मणो विनियोग विना मानान्तरेण कथमपि प्राप्तिरस्ति / विशिष्टविधि. रप्यपूर्वविधिरेव / क्वचिद्विशिष्टविधौ सामान्यरूपेण प्राप्तावपि विशेषरूपेण कथमप्यप्राप्तिरेखे / परिसंख्पेति / सर्वत्र प्राप्तस्य क्वचिद्विधिरितरनिवृत्तिफलकः परिसंख्याविधिः / इमामगृभ्णान्निति मन्त्रो रशनाग्रहणप्रकाशनरूपाल्लिङ्गादेव प्राप्नोतीति * अश्वाभिधानीमादत्ते' इति न तत्प्राप्त्यर्थो विधिः / किं तु गर्दभरशनाग्रहणेऽपि मन्त्रः प्राप्नुयादिति सन्निवृत्त्यर्थः |निय्म्विधिरिति / पक्षप्राप्तस्याप्राप्तांशपरिपूरणफलको विधिनिय्म्विधिः। 1 ग. 'मनादिवि / 2 घ. दिप्रतिपादनरूपम् / zrau / 3 gha. 'kama / 4 kha. gha. 'tu sush| - For Private And Personal Use Only
Page #38
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prkaashshitaa| 29 atha श्रुत्यविरुद्धाचारव्यवहारमायश्चित्तादिप्रतिपादकासप्रणीता स्मृतिः प्रमाणम् । हिरण्यगर्भादीनामाप्तत्वेऽपि तेषां गुणत्रयावश्यकत्वसंभवात्तत्कर्तृ. कयोगकपिलादिस्मृतीनां मन्वादिस्मृत्यविरुद्धांश एव प्रमाणम् । तत्त्वविपर्यासाविरुद्धांशोऽप्रमाणम् । वेदोपबृंहणरूपेतिहासपुराणयोरपि प्रामाण्यं स्वतः सिद्धम् । तत्र भारतरामायणयोः कचिद्विरोधमानेऽपि तत्त्वांशे वेदान्तवाक्यबदविरोधो शेयः । सर्गादिपञ्चप्रतिपादकपुराणेष्वपि सारिखकराजसतामस वेदोपबृंहणेति । तदुक्तम् -- इतिहासपुराणाभ्यां वेदं समुपद्व्हयेत् । विभेत्यरुपश्रुताद्वेदो मामयं प्रतरिष्यति ॥ ___ इति । उपबृंहणं नाम विदितसकलवेदतदर्थानां स्वयोगमहिमसाक्षात्कृतवेदतत्वाथीनां वाक्यैः स्वावगतवेदवाक्यार्थव्यक्तीकरणम् । सकलशाखानुगतस्य वेदवाक्या, स्यास्पभागश्रवणाहुरवगमत्वेन तेन विना निश्चयायोगादृपबृंहणं हि कार्यमेवेति श्रीमा. व्यकृद्भिः प्रतिपादितम् । स्वतः सिदमिति । मूलभूतश्रुत्यनुमानादेवेत्यर्थः । सर्गादीति । तदुक्तम् 'सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च । वंच्यानुचरितं चैव पुराणं पञ्चलक्षणम् ॥ ' . इति । तथ त्रिविधम् - सात्त्विकराजसतामसभेदात् । तदुक्तं पद्मपुराणे ऽवैष्णवं नारदीयं च तथा भागवतं शुभम् । गारुडं च तथा पानं वाराहं शुभदर्शने ॥ ' सात्त्विकानि पुराणानि विज्ञेयानि शुभानि वै ॥ ब्रह्माण्डं ब्रह्मवैवर्त मार्कण्डेयं तथैव च । मविष्य वामनं ब्रामं राजसानि निबोध्त्॥ मात्स्यं कौम तथा लैङ्गं शैवं स्कान्दं तथैव च । आग्नेयं च षडेतानि तामसानि निबोधत ' ॥ इति । सात्त्विकादिविभागे कारणं मात्स्ये प्रदर्शितम्- . 'भग्नेः शिवस्य माहात्म्यं तामसेषु प्रकीर्त्यते । / राजसेषु च माहात्म्यमधिकं ब्रह्मणो विदुः। संकीर्णेषु सरस्वत्याः पितॄणां ca nigadyate । / 1 kha. gha. 'tryvshytv| For Private And Personal Use Only
Page #39
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यतीन्द्रमतदीपिकाभेदभिन्नेषु तत्त्वांशे विरोधाभावाविरुदांशोऽप्रमाणमन्यत्सर्व प्रमाणम् । पाशु. पताचागमा अपि तथैव । भागमदिव्यतत्रतत्रान्तरसिद्धान्तभेदभिन्नस्य श्रीपारामागमस्य कचिदपि वेदविरोधाभावात्कात्स्न्न मामाण्यम् । सात्त्विकेष्वथ करपेषु माहात्म्यमधिकं ह्रेः। तेष्वेव योगसंसिद्धा गमिष्यन्ति परां गतिम् ॥ ' इति । भन्यत्सर्वमिति । अन्ये तु श्रुत्यविरोधिनां सात्त्विकानामेव पुराणानामुपा. देयत्वं न पुनः श्रुतिविरोधिनां राजसानां तामसानां च पुराणानामुपादेयत्वम् । तेषां संसारवर्धनाय भगवत्प्रवर्तितः पितामहादिभिः प्रवर्तितत्वान्न सात्त्विकपरिग्राह्यत्वम् । यतः श्रुत्युक्तमेवानुसरन्ति सत्त्वोत्तराणि पुराणानि । तामसानि पुनरप्रमाणान्येवेत्याहुः । पाशुपतादीति । अत्र प श्रुतिविरोधभूयस्त्वात्सत्त्वोत्तरस्मृतिपुराणादितुल्यत्वं नास्ति । तथा च कचित्सत्वोत्तरांशसद्भावेऽपि न सार्वत्रिकविश्वासास्पदत्वमिति भावः । तदुक्तं मूतसंहितायाम् 'तथाऽपि योऽशो मार्गाणां वेदेन न विरुध्यते । सोऽशः प्रमाणमित्युक्तः केषां चिदधिकारिणाम् ॥ ' इति । आदिना कापिलसंग्रहः । यद्यपि सांख्यस्य 'सांख्यं योगः पाश्चरात्रम् ' इति वेदैः सह कथनं तथाऽपि श्रुतिविरोधे तस्य बाध्यत्वमेव । न हि साधर्म्यमात्रेण वैधर्म्य नि. वार्यते । अपामग्निना सह द्रव्यत्वसाधर्येण स्पर्शकृतवैधाभावप्रसङ्गात् । वेदविरोधाभावादिति । 'पञ्चरात्रस्य कृतास्य वक्ता नारायणः स्वयम् । ' इति भगवदमिहितत्वेन कर्तृदोषसंभावनाया भप्यमावाच ॥ 'पाश्चरात्रं भागवतं तन्त्रं वैखानसाभिधम् । वेदभ्रष्टान्समुद्दिश्य कमलापतिरुक्तवान् । ' इत्यत्र वेदभ्रष्टानित्यस्यासंदिग्धवेदार्थज्ञानामाववत इत्यर्थो बोध्यः । अत एव 'अलामे वेदमत्राणां पश्चरात्रोदितेन हि । चारेण प्रवर्तन्ते ते मां प्राप्स्यन्ति मानवाः ॥ ब्राह्मणक्षत्रियविशां पञ्चरात्रं विधीयते । शूद्रादीनां न तच्छ्रोत्रपदवीमुपयास्यति ॥ ' इति वराहपुराणे भगवतोक्तम् । ननु तत्कर्तरि भगवति मा मद्विभ्रमः । विप्रलिप्सा. तु स्यादेव । दृष्टा हि भगवतोऽपि विप्रलिप्सा 15. ttvaaviru'| For Private And Personal Use Only
Page #40
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prkaashshitaa| एवं खान्साग्म्स्यापि। धर्मशास्राणामपि तथैव । शाण्डित्यपाराशरभरद्वाजवसिष्ठहारीतादयो धर्मशास्त्रप्रणेतारा । शिल्पायुर्वेदगान्धर्वभरतादिकमप्युपयुक्तांशे तथैव । शिरपो नाम कर्षणादिगोपुरमाकारनिर्माणादिप्रतिपादकः । आयुर्वेदो वैद्यकम् । गान्धर्वो नाम गानादिनिरूपकः । भरतागमो नृत्यादिनिरूपका । पुनश्चतु:षष्टिकलारूपेषु शास्त्रेषु तत्त्वोपायपुरुषार्थोपयुक्तानि प्रमाणानि । बर्षालाभर. 'वं हि रुद्र महाबाहो मोहशास्त्राणि कारय । इत्यादी क्षिपाम्यजत्रमशुमानित्यादौ चेति चेन्न । द्विधा खलु भगवतः प्रवृत्ति:भसुरमोहनार्थमाश्रितसंरक्षणार्थ च । पञ्चरात्रे सत्त्वात्तरजनसंरक्षणार्थमेव प्रवृत्तिः । भत एव सत्त्वोत्तराः शाण्डित्यादय एव तच्छास्त्रप्रवक्तारः । अतो नैतच्छास्त्रं विप्र. लिप्सामूलकम् । न च साङ्गेषु वेदेषु निष्ठामलभमानः शाण्डिल्यः पञ्चरात्रतत्रमधीतवानिति वेदाच्छैष्ठयवचनं पञ्चरात्रस्य वेदविरोधख्यापकमिति वाच्यम् । शाण्डिस्यस्य पञ्चरात्रशास्त्राम्यासपर्यन्तं वेदवाक्यादर्थप्रतिपत्तिर्विशदा नाभूदिति त्त्तात्प्र्यात्। यषा भूमविद्योपक्रमे तद्विद्याप्रशंसार्थमनेदं भगवोऽध्येमीत्यादिना कृत्नस्यापि वेदस्यानादरेण ज्ञानहेतुत्वाभावमुक्त्वा मूमविद्याया एव ज्ञानहेतुत्वं स्वी क्रियते । नैतावता भूमव्यतिरिक्तविद्यानिन्दा । भपि तु भमविद्याप्रशंसैव । तद्वदनापीति बोध्यम् । न च 'वासुदेवासंकर्षणो नाम जीवो जायते ' इति पञ्चरात्रोक्ता जीवोत्पत्तिवेदविरुद्धेति वाच्यम् । शरीराद्यभिप्रायेण तपोक्तेः । यतो वा इमानि भूतानि नायन्ते ' ( तै. u. 2011) इतिवत् । एवमिति । वैखानसागमस्यापि साक्षाद्भगवदुक्तत्वात्कास्पैन प्रामाण्य. मिति भावः । चतुःषष्टिकलेति । चतुःषष्टिकलाश्च शवतन्त्रोक्ताः श्रीमद्भागवतटीकायां ( द. पू. भ. 49 श्लो. 21) श्रीधरस्वामिभिनिर्दिष्टाः । तथा हि-गीतम् 1 वाघम् 2 नृत्यम् 3 नाट्यम् 4 आलेख्यम् 1 विशेषकच्छेद्यम् ( तण्डलकुसुमबलिप्रकाराः 7 पुष्पास्तर* णम् ( दानवसनाङ्गरागाः 9 मणिभूमिकाकर्म 10 शयनरचनम् 11 उदकवायम् 12 उदकघातः 13 चित्रयोगाः 14 माल्यग्रथनविकरूपाः 15 शेखरापीच्यो. ननम् 16 नेपथ्ययोगाः 17 कर्णपत्रभङ्गाः 18 सुगन्धयुक्तिः 19 भूषणयोजनम् 20 ऐन्द्रनालम् 21 कौतुमारयोगाः 22 हस्तलाघवम् 23 चित्रशाकापूपभक्षवि. कारक्रिया 24 पानकरसरागासवयोजनम् 25 सूचीकर्म 26 सूत्रक्रीडा 27 प्रहे. लिका 28 प्रतिमाला 29 दर्वचकयोगाः 30 पुस्तकवाचनम् 31 नाटकाख्यायिका 1 क. घ. 'दिविधायकः ! 2 शटकोगाचार्यस्यैव नामान्तरमेतत् । For Private And Personal Use Only
Page #41
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यतीन्द्रमसदीपिकाणादिसूरिसूक्तयः कास्न्येन प्रमाणतराः । श्रीमद्रामानुजाचार्यप्रभृतिमिः भणीताः श्रीभाष्यादिप्रबन्धाः प्रमाणतमाः । पुरुषस्वातच्याधीनरचनाविशेषविशिष्टं पौरुषेयम् । एतेन काव्यनाटकालंकारादीनामपि लक्षणमुक्तं स्यात् । एवांकाक्षायोग्यतासंनिधिमल्लौकिकवाक्यान्यपि प्रमाणानि । यथा नद्यास्तीरे पश्च फलानि सन्तीत्यादीनि । .. एवं वैदिकलौकिकसाधारणं द्विविधम् -मुख्यवृत्तिगौणवृत्तिभेदाद मुख्य्त्तिर्भिधावृत्तिः। यथा सिंहशब्दस्य मृगेन्द्रे । साऽभिधावृत्तियोंगरून्या. दिभेदवशागहुविधा । मुख्यार्थवाधे सति तदासम्नेऽर्थे वृत्तिरौपचारिकी । सा द्विधा-लक्षणागौणीभेदात् । प्रथमा यथा-गंगायां घोष इत्यत्र घोषा* दर्शनम् 32 काव्यसमस्यापूरणम् 33 पट्टिकावेत्रवाणविकल्पाः 34 तर्ककर्माणि 35 तक्षणम् 36 वास्तुविद्या 37 रूप्यरत्नपरीक्षा 38 धातुवादः 39 मणिरागज्ञानम् 40 आकरज्ञानम् 41 वृक्षायुर्वेदयोगाः 42 मेषकुक्कुटलावकयुद्धविधिः 43 शुकसारिकाप्रलापनम् 4 4 उत्सादनम् 49 केशमाननकौशलम् 46 अक्षरमुष्टिकाकथ. नम् 47 म्लेच्छितकुतर्कविकल्पाः 48 देशभाषाज्ञानम् 49 पुष्पशकटिकानिमित्त. ज्ञानम् 50 यन्त्रमातृकाधारणमातृका 51 संवाच्यम् 52 मानसी काव्यक्रिया 11 भमिधानकोशः 54 छन्दोज्ञानम् 55 क्रियाविकल्पाः 56 छलितकयोगाः 17 वस्त्रगोपनानि 18 द्यूतविशेषः 59 आकर्षक्रीडा 60 बालक्रीडनकानि 61 वैनायि. कानाम् 62 वैजयिकानाम् 63 वैतालिकानां च विद्यानां ज्ञानम् 64 इति । एव. माकाक्षेति । आकाङ्क्षा चैकपदार्थज्ञाने तदर्थान्वययोग्यार्थस्य यज्ज्ञानं त्द्विस्स्येच्छा। सा च पुरुषनिष्ठाऽपि विषयभूतेऽर्थ आरोप्यते । तादृशाकाङ्क्षारहितार्थबोधकं वाक्यमप्र. माणम् । यथा गौरश्वः पुरुषो हस्तीत्यादि । योग्यता च परस्परान्वयप्रयोजकधर्मवत्त्वम् । तेनाग्निना सिञ्चतीति वाक्यमप्रमाणम् । अग्नौ सेकान्वयप्रयोजकद्रवव्यत्वयोग्यताया अभावात् । प्रकृतान्वयबोधानुकूलपदाव्यवधानं संनिधिः । तेन गिरिएण्क्तमग्निमान्देवदत्तेनेति वाक्यमप्रमाणम् । तथैव प्रहरे प्रहरेऽसहोचारितानि गामानयेत्यादिपदानि न प्रमा. गानीति बोध्यम् । . - योगरूढयादीति । आदिना योगरूदिसंग्रहः । तत्र शास्त्रकल्पितावयवार्थनिरूपिता शक्तियोंगः । यथा पाचकादौ । शास्त्रकल्पितावयवार्थभानाभावे समुदायार्थनिरूपितशक्ती रूदिः । यथा मणिनूपुरादौ । शास्त्रकल्पिताश्यवान्वितविशेष्यभूतार्थनिरूपिता शक्ति 1 ख. 'मुक्कादयः । 2 घ 'माप्तेनोचारितान्याकाक्षा । For Private And Personal Use Only
Page #42
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prkaashshitaa| पिकरणस्य पापात्तीरे लक्षणा । द्वितीया यथा-सिंहो देवदत्त इत्यत्र देव. दत्ते shauryaadigunnyogH| एवं वैदिकलौकिकरूपं सर्वे वाक्यजात सविशेषविषयकं भेदविषयकं च । पारीरवाचकशब्दानां यथा शरीरिणि पर्यवसानम् , एवं भगवच्छरीरभूत. ब्रह्मरुद्रामीन्द्रादिचिद्वाचकशन्दाना तथा शरीरभूतर्मभृतिकालाकाशमाणाय - चिद्वाचकान्दानां शरीरिणि परमात्मनि श्रीनारायणे पर्यवसानमुपपाद: यन्त्याचार्याः । वेदान्त ज्ञानाव्युत्पत्तिः पूर्यत इत्युक्तम् । नारायणस्य सर्वयोगरूतिः । यथा पङ्कजादौ । यौगिकरूढिरपि चतुर्थी वृत्तिरस्तीत्येके । महायोगा ख्याऽपि काचिद्वृत्तिरस्तीत्यन्ये । / सविशेषेति । शब्दस्य हि द्विधा प्रवृत्तिः । पदरूपेण वाक्यरूपेण च । तत्र प्रकृतिप्रत्यययोगेन पदत्वम् । यथा पाचक इति । अत्र 'पच् ' इति प्रकृतेः पचनमर्थः । ण्वुल्पत्ययस्य च कर्तृरूपोऽर्थः । तयोः संबन्धेन पाचकशब्दात्पचन कर्तृत्वं पद्बुध्यते स एव विशेष इति प्रथमतः पदमेव तावत्सविशेषवस्तुप्रतिपादकं भवतीति तत्समुदायरूपस्य तत्तत्पदार्थसंसर्गरूपवाक्यार्थप्रतिपादकस्य वाक्यस्य सविशेषवस्तुप्रतिपादकत्वमवर्जनीयमेव । अत एव च वाक्यस्य भेदविषयकत्वमपि सिद्धं भवति । सर्वत्र विशेषतयुक्तवस्तुनोधर्मधर्मिणो देनैव प्रतीयमानत्वात् । एतेन ' तत्त्वमसि' (छां. 1817 ) इत्यादिवाक्यानि निर्विशेषाद्वितीयब्रह्मरूपवस्तुप्रतिपादकानीति मायावायुक्तमपास्तम् । नन्वेवं तत्त्वमसीत्यत्र तत्त्वंपदार्थयोः सामानाधिकरण्यं कथमुपपद्यते । तथा ' इदं सर्व यदयमात्मा (बृ. 2 / 4 / 5 ) इत्यत्रापीति चेत्तत्राऽऽह-शरीरवाचकेति । अयं देवोऽयं मनुष्य इत्यादौ देवादिशब्दा न केवलजीववाचकाः । किंतु शरीरवाचकाः । शरीररहितानां जीवानां साम्येन तेषु देवत्वादिप्रयोजकभेदकधर्माभावात् । तत्रापि न केवलशरीरवाचकाः । किं तु तेषां शरीरिणि पर्यवसानम् । अन्यथा देवो मनुष्यः सुखी दुःखीत्यादिप्रयोगासंगतः । शरीरस्य सुखादिवैशिष्टयाभावात् । सर्वत्र शब्दार्थनिर्णये प्रयोग एव शरणम् । वेदेऽपि 'पञ्चदशरात्रा देवत्वं गच्छन्ति ' इत्यादिप्रयोगा दृश्यन्ते । न हि यज्ञकर्तृणां शरीरत्वप्राप्तिः । तदुक्तं . सवार्थसिद्धौ-अपृथक्सिद्धविशेषणत्वमेव व्यवहारनियमे तत्रम् । अस्ति चापृथक्सिद्वत्वं शरीरिणा शरीरस्येति । एवमिति । तथा च जोववाचकानां जडवाचकानां 1 ख. घ. प्रकृति For Private And Personal Use Only
Page #43
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org यतीन्द्रमतदीपिका 34 शब्दवाच्यत्वं सर्वशरीरकत्वमित्यादिकं तूपरीश्वरनिरूपणे प्रतिपादयिष्यामः । इति शब्दो निरूपितः ॥ इति श्रीवाधूलकुलतिलक श्रीमन्महाचार्यस्य प्रथमदासेन श्रीनिवासदासेन विरचितायां यतीन्द्रमतदीपिकार्या शब्दनिरूपणं नाम तृतीयोऽवतारः ॥ 3 ॥ * Acharya Shri Kailassagarsuri Gyanmandir atha चतुर्थोऽवतार: / प्रमाणनिरूपणानन्तरं प्रमेयं निरूप्यते - प्रकर्षेण मेयं प्रमेयम् । तच द्विविधम् - द्रव्याद्रव्यभेदात् । द्रव्यमुपादानम् । अवस्था श्रेयमुपादानम् । ननु द्रव्यगुणकर्मसामान्यविशेषसमवायाभावाः सप्त पदार्था इति मतान्तरस्थैः सप्तधा परिगणनात्कथं द्रव्याद्रव्यभेदेन द्वेषा समर्थनमिति चेदुच्यते - उत्क्षेपणापक्षेपणाकुञ्चनप्रसारणगमनभेदात्कर्म पञ्चधाऽवस्थितमिति कल्पने गौरवाञ्चलनात्मकं कर्मेत्येकधैवोपपत्तेस्तस्यापि संयोगमादायवोपच शब्दानां तत्तद्विशेषणविशिष्ट परमात्मपर्यन्तार्थप्रतिपादकत्वन नोक्तश्रुत्यक्त सामानाधिकरण्यानुपपत्तिरिति बोध्यम् ॥ इति श्रीयतीन्द्रमतदीपिकाप्रकाशे तृतीयोऽवतारः ॥ अथ चतुर्थोऽवतारः । I द्रव्याद्रव्येति । ननु द्रव्यसिद्धावेवाद्रव्यासिद्धिः । अद्रव्यस्य द्रव्यप्रतियोगित्वेनं द्रव्यासिद्धावसिद्धेः । तथा द्रव्यमप्यद्रव्यसिद्धिपूर्वकमेव । अवस्थाश्रयत्वं द्रव्यत्वमिति हि द्रव्यलक्षणं वाच्यम् । तच्च न संभवति । अवस्थाया अद्रव्यत्वेनाद्रव्यासिद्धावद - स्थाया अनिरूपणात् । तथा चान्योन्यसापेक्षत्वाद्रव्यमद्रव्यमिति द्वयमपि न सिध्य - तीति चेन्मैवम् । किं द्रव्याद्रव्ययोरुपलम्भानुपपत्तिरन्योन्यापेक्षयोच्यते, व्यवहारानुपपतिर्वा । न तावदुपलम्भानुपपत्तिः । एकस्मिन्नेव क्षणे विशेषणविशेष्ययो रे कज्ञानग्रहणयोग्ययोर्विशेषणविशेष्यभावेनोपलम्भात् । नापि व्यवहारानुपपत्तिः । व्यवहारो हि व्युत्पत्यधीनः । व्युत्पत्तिश्च द्रव्याद्रव्यशब्दयोर्युगपज्जायत एव । युगपदेवोपलभ्यमानयोराधाराधेययोरनयोरनुक्रमाद्रव्याद्रव्यशब्दौ वाचकाविति । तथा च द्रव्याद्रव्यशब्दयोयुत्पत्तौ व्यवहारे प्रतीतौ च परस्परपौर्वापर्याभावान्न काऽप्यनुपपत्तिः । गौरवादिति । तत्तद्दिग्भेदेन दशविधत्वस्यापि प्रसङ्गाच्चेत्यपि बोध्यम् । संयो गमादायेति । यो हि संयोगः कर्मजन्यतयाऽभ्युपेयते स एव तादृशकर्महेतुतयाऽम्यु. क. ख. 'य उपा For Private And Personal Use Only
Page #44
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prkaashshitaa| pata संस्थानमेव जातिरिति संस्थानातिरेकिसामान्यानङ्गीकारात्समवायस्य समवायान्तराजकारेऽनवस्थानात्तस्यापि संयुक्तविशेषणतयैवोपपत्ते वेध. रयोरणुत्वविभुत्वादिविभाजकधर्ममन्तरेण 'विशेष' इति किंचित्पदार्थाङ्गीकारे पगतैः प्रयत्नादृष्टादिमिर्जन्यताम् । न तु मध्य कर्म । गौरवात् । न हि मध्ये किमपि विशदमुपलभ्यते । येन गौरवपारहारः स्यात्। तगा च संयाग एवं कर्म । ननु तथात्वे भूतलघटयोः संयोगो यावदुपलभ्यते तावद्घटश्चलतीति व्यवहारः कुतो न भवतीति चेन्न । संयोगसंताननैरन्तर्यप्रतीतेश्वलतीति व्यवहारहेतुत्वाङ्गीकारेणादोषात् । यथा भ्रमणे सत्यपि प्रतिक्षणं न भ्रमतीति व्यवहारः किं तु निरन्तरतयाऽनुसंधीयमानेवेव क्षणेषु तथैवात्रेति बोध्यम् । न च कर्मणा संयज्यत इति पृथग्व्यपदेशाद्भेदसिद्धिरिति वाच्यम् । तत्र कर्मशब्दस्य पूर्वसंयोगविश्लेषार्थकत्वात् । संस्थानमेवति । तदुक्तं श्रीभाष्ये-संस्थानातिरेकिणोऽनेकेष्वकाकारबुद्धिबोध्यस्यादर्शनात्तावतैव गोत्वादिनातिव्यवहारोपपत्तेरतिरेकवादेऽपि संस्थानस्य संमतिपन्नत्वाच्च संस्थानमेव जातिः, इति । संस्थानमवयवसंनिवेशः । किं चानुवृत्तधीरेव सर्वत्र जातिसद्भावे प्रमाणमिति वदद्भिः सर्वशरीरेषु शरीरत्वनातिः कुतो न स्वी क्रिय्त्। पृथिवीत्वादिना सांकर्यादिति चेद्घट. त्वमपि तथैवास्तु । तस्यापि पृथिवीत्वादिना सांकर्यात् । सुवर्णस्य तेजसत्वेन पृथिवीस्वाभाववति सुवर्णघटे घटत्वस्य विद्यमानत्वात् । समवायस्येति । समवायो हि न प्रत्यक्षः । अपृथक्सिद्धयोर्वस्तुनोः स्वरूपाद्भिन्नस्य समवायाख्यसंबन्धस्यानुपलभ्यमा. नत्वात् । ननु घटत्वविशिष्ट इत्यादिव्यवहारानुपपत्त्या स कल्प्यत इति चेत्समवायविशिएव्यवहारानपपत्त्या पुनरपि समवायान्तरं करप्यमित्यनवस्था स्यात् । अथैतदनवस्थापरिहारार्थ घटघटत्वाभ्यामेष समवायः स्वभावादेव संवध्यत इत्युच्यत तर्हि घटघटत्वे एव स्वभावान्मिथः संबध्येताम् । किं चैवं ज्ञानार्थयोरपि विषयविषयिभावादिक स्वभावातिरेकेण समवायवदन्यदेव संबन्धान्तरं करप्यं स्यात् । तथा च संयुक्तविशेषण. तैव समवायो नान्यत्पदार्थान्तरमिति भावः । जीवेश्वरयोरिति । अणुत्वादयो धर्मा एक विशेषा नान्यत्पदार्थान्तरम् । गौरवात् । यद्यपि समेषु जीवेषु मिथों विमानकधर्माः स्वाभाविका न सन्ति तथाऽपि देशकालनातिगुणाकारादिभेदेनोपाधिकाः सन्त्येव । मुक्तानामपि भूतपूर्वैर मुक्तदशायां विद्यमानरुपलक्षणतयाऽवस्थितैदोः ज्ञातुं शक्यते । योगिनश्चामुं भेदं जानन्त्येव । ननु समानजातीयत्वादिविशेषणविशिष्टा मुक्तात्मानः परमाणवश्च परस्परव्यावर्तकधर्मवन्तो द्रव्यत्वाद्धटादिवदित्यनुमानेन विशेषसिद्धिरिति वाच्यम् । पृथक्त्वेन सिद्धसाधनात् । यदि पृथक्त्वत्वरूपैकनात्या क्रोडीकृतैः पृथक्ववस्तूनामितरेतरव्यावर्तनं न स्यादित्युच्यते तर्हि विशेषेष्वपि तुल्यम् । तेषामपि विशेषत्वरूपैकोपाधिकोडीकृतत्वात् । किं च कल्प्यमानस्य विशेषस्य व काप्युपयोगः । For Private And Personal Use Only
Page #45
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यतीन्द्रमतदीपिकागौरवादता कर्मसामान्यविशेषसमवायानां पृथग्द्रव्यत्वेनानीकाराम द्रव्यमा व्यमिति विविधो विभाग उपपद्यते / / एतेनाभाव: सप्तमपदार्थ इत्यपि निरस्तम् / अभावस्य भावान्त्र्रूप्त्वाद्। भागभावो नाम पूर्वावस्थापरम्परा / प्रध्वंसाभावो नामोत्तरावस्थापरम्परा / अत्यन्ताभावान्योन्याभावौ तु धर्मान्तरस्वरूपावेव / एतस्य प्रत्यक्षेऽन्तर्भाव: पूर्वमुक्तः / उपादानं द्रव्यमित्युक्तम् / गुणाश्रयो द्रव्यमिति सामान्यलक्षणं संभवति / ___ तानि च द्रव्याणि षट्-प्रकृतिकालशुद्धसत्वधर्मभूतज्ञानजीवेश्वरभेदात् / तत्र जडाजहरूपयोर्विमक्तयोमध्ये जडलक्षणमुच्यते-अमिश्रसवरहित जडम् / तविविधम्-प्रकृतिकालभेदात् / तत्र सत्त्वरजस्तमोरूपगुणत्रयाश्रयरूपा प्र्कृतिः। तथाहि-न तावदीश्वरस्य भेदधियमुत्पादयन्ति vishessaaH। तद्धियो नित्यत्वात् / नाप्य. स्माकम् / विशेषाणामस्मदृश्यत्वाभावात् / नापि योगिनाम् / तेषां सर्वज्ञत्वेन तत्तदू. पेण सर्ववस्तुप्रकाशोऽस्त्येवेति विशेषानुपयोगात् / पृथक्त्वेन सिद्धश्चेति / ____ अमावस्यति / यो देशकालादिभेदो वस्तुस्वभावनियामकः स एव लाघवादमावव्यवहारस्यापि नियामकोऽस्तु / किमतिरिक्ताभावकल्पनेन / अनुपलब्धेश्च / नच रूपादीनामप्याश्रयव्यतिरेकेणानुपलम्भात्यागप्रप्तङ्ग इति वाच्यम् / तेषामनन्यथासिद्ध. बुद्धिसिद्धत्वात् / अमावस्य तु भावविशेषेरेवान्यथासिद्धत्वेन त्यागः समुचित एव / अथ भावस्य कथमभावत्वमिति चेद्भवतोऽपि कथमभावाभावस्य भावत्वमिति विभावय / मागभाव इति / अतिरिक्तप्रागभाववादिनोऽपि क्वचित्प्रागभावस्य भावरूपत्वमाव. श्यकमेव / घटध्वंसस्य यः प्रागभावः स घटरूपो घटप्रागमावरूपश्चेति द्विप्रकार इति तेनैवोक्तत्वात् / एवमेव प्रध्वंसाभावेऽपि / घटप्रागभावस्य यो ध्वंतः स घटरूपो घटध्वंस. रूपश्चेति / धर्मान्तरस्वरूपी / अधिकरणस्वरूपी / प्रकृतीति / एकस्यापि कालस्यावस्थाभेदेन क्षणादिभेद इत्यवस्थाश्रयत्वरूपद्रव्यलक्षणस्य नाव्याप्तिः / अवस्थाश्चात्रोपाधिसंबन्धमात्ररूपा इत्यन्यत् / ज्ञानस्यापि संकोचविकासरूपावस्थाश्रयत्वमस्त्येव / जीवस्यापि शरीरद्वारा . बाल्या. अवस्थाश्रयत्वं प्रसिद्धमेव / परमात्मनोऽपि सूक्ष्मोऽव्यक्तादिदेहः स्थूलरूपेण परि. णमतीति तद्वाराऽवस्थाश्रयत्वमस्त्येवेति न दोषः / जहाजडेति / जडत्वं च परत एव भासमानत्वम् / प्रकृतिरिति / बद्धचेतनानां ज्ञानानन्दयोस्तिरोधायकत्वं विपरीतज्ञानजनकत्वं चास्या एव / इयमेवेश्वरस्य क्रीडासाधनभूता देशभेदेन कालभेदेन च सदृशासदृशविकारोत्पादिका च / तत्र सत्त्वं ज्ञानं सुखं तदुभयसङ्ग ..च जनयति / रजो रागतृष्णासङ्गान्कर्मसङ्गं च मनयति / तमो . . . . 1 ख. 'स्था भावप / 2 घ. यो वाद्र / 3 घ. 'गणाश्रया pra .. For Private And Personal Use Only
Page #46
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prkaashshitaa| sA नित्याक्षराविधामायाशब्दवाच्या च. / तस्यां भगवत्संकल्पापीन. गुणवैषम्यात्कार्योन्मुखावस्थाऽव्यक्तशब्देनोच्यते / तस्मात्महानुत्पद्यते / स महान्सालिकराजसतामसभेदात्रिधाऽवस्थितः / महतोऽहंकार उत्पद्यते / सोऽपि सात्विकाहंकारो राजसाहकारस्तामसाहंकारश्चेति trividho ptH। एतेषां त्रयाणां वैकारिकस्तैजसो भूतादिरिति नामान्तराण्यपि संभवन्ति / तेषु वैकारिक इति प्रसिद्धाद्राजसाहंकारसहकृतात्सात्त्विकाहंकारादेकादशेन्द्रियाणि जायन्ते / * साचिकाहंकारोपादानकं द्रव्यमिन्द्रियमितीन्द्रियलक्षणम् / इन्द्रियं द्विविधम्मानेन्द्रियं कर्मेन्द्रियं चेति / ज्ञानप्रसरणशक्तमिन्द्रियं ज्ञानेन्द्रियम् / तत्वोढामनःश्रोत्रचक्षुर्घाणरसनात्वरभेदात् / स्मृत्यादिकरणमिन्द्रियं मनः / तच्च हृदयदेशत्ति बुद्ध्यहंकारचित्तादिशब्दवाच्यं बन्धमोक्षहेतुभूतं च / शब्दादिपञ्चके शाब्दमात्रग्रहणशक्तमिन्द्रियं श्रोत्रम् / तन्मनुष्यादीनां कर्णशष्कुल्यवच्छिन्नपदेशत्ति / द्विजिहानां नयनत्ति / एवं रूपमात्रग्रहणशक्तमिन्द्रियं चक्षुः / तत्स विपरीतज्ञानमनवधानमालस्यं निद्रा च जनयतीति तत्तत्रय उक्तम् / अक्षरेति / नित्यत्वं ज्ञानविरोधित्वं विचित्रसृष्टि करत्वं च यथाक्रममक्षरादिशब्दवाच्यत्वे हेतुः / तस्मान्महानिति / अव्यक्तावस्थाऽव्यवहितोत्तरावस्थावि. शिष्टमहंकारावस्थाऽव्यवहितपूर्वावस्थाविशिष्टं द्रव्यं महान् / एवमुत्तरत्रापि / विधेति / गुणत्रयाश्रयादव्यक्तात्सत्वादिगुणोन्मेषभेदेन त्रिधा महानुत्पद्यत इति भावः / अहंकार इति / अयमेव देहात्माभिमानादिजनका / राजसाहंकारसहकतादिति / अस्य सहकारित्वं नामेन्द्रियहेतो. सत्त्वांशस्य चलनस्समावेन जसा प्रेरकेण प्रवर्तनम् / इन्द्रियलक्षणमिति / शरीरसंयुक्तं ज्ञानकरणमतीन्द्रियमिन्द्रियमिति परोक्तलक्षणं कर्मेन्द्रियेष्वव्याप्तम् / मन:श्रोत्रेति / मनतः कर्मेन्द्रियत्वं तु m। तस्य ज्ञानद्वारैव कर्महेतुत्वात् / तावतैव कर्मेन्द्रियत्वे चक्षुरादावप्यतिप्रसङ्गः / मानसं कर्मेति व्यवहारे तु कर्मशब्दः शुभाशुभसंकल्पादिरूपज्ञानवाचीति बोध्यम् / हृदयदेशवृत्तीति / इन्द्रियान्तराणामपि हृत्प्रदेश एवं कन्दस्थानम् / स्थानान्तरेष्वपि तेषां यथासंभवं वृत्तिः / तदुक्तं भाष्ये-हृदयस्थानां चेन्द्रियाणां तत्तन्नारीभेदस्तत्तत्प्रदेशविशेषप्रमपत्तित्र तत्र कार्यकरत्वमिति / आत्मनोऽपि हृत्प्रदेशो भूयता वृत्तिः / बुद्ध्यहंकारेति / तथा च माण्यम्-अध्यवसायाभिमानचिन्तारूपवृत्तिमेदान्मन For Private And Personal Use Only
Page #47
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 16 यतीन्द्रमतदीपिका SAM नयनतुति / गन्धमात्र ग्रहणशक्तमिन्द्रियं घ्राणम् / नासाग्रवृत्ति रसपाश्रग्रहणशक्तमिन्द्रियं रसनेन्द्रियम् / जिह्वाग्रवृत्ति / स्पर्शमात्रग्रहणशक्तमिन्द्रियं स्वगिन्द्रियम् / सर्वशरीरवृत्ति / नखदन्तकेशादिषु प्राणमान्यतारतम्यात्स्पर्शानुपलम्भः / श्रोत्रादीन्द्रियाणां भौतिकत्वप्रतिपादनं भूताप्यायितृत्वेनौपचा रिकम् / एतेषां विषयसंबन्धः कचित्संयोगः कचित्संयुक्ताश्रयणमिति वृद्धसंमदायः / उच्चारणादिष्वन्यतमक्रियाशक्तत्वं कर्मेन्द्रियसामान्यलक्षणम् / तच वाक्पाणिपादपायूपस्थभेदात्पञ्चधाऽवस्थितम् / वर्णोच्चारणकरणमिन्द्रियं वाक् / तच्च हृत्कण्ठजिह्वामूलतालुदन्तोष्ठनासामूर्धरूपस्थानाष्टकाते / मृगादिष्वदृष्टविर . एव बद्ध्यहंकार चित्तशब्दैर्व्यपदिश्यत इति / भौतिकत्वेति / यत्तु वैशेषिका अनुमा* नेन भौतिकत्वं साधयन्ति / तथाहि - त्वगिन्द्रियं वायवीयम् / रूपादिषु मध्ये स्पर्शमात्राभिव्यञ्जकत्वात् / स्वेदशैत्याभिव्यञ्जकपवनवत् / चक्षुरिन्द्रियं तेन. सम् / रूपादिषु मध्ये रूपमात्राभिव्यञ्जकत्वात् / दीपप्रभावत् / रसनेन्द्रियमांध्यम् / रूपादिषु मध्य रसमात्राभिव्यञ्जकत्वात् / दन्तान्तर्गततोयवत् / घ्राणेद्रियं पार्थिवम् / रूपादि उ मध्ये गन्धमात्राभिव्यञ्जकत्वात् / कुकुमगन्धभिव्यञ्जकतवदिति / तच्चिन्त्यम् / व्यञ्जकत्वं किं व्यक्ति प्रति करणत्वं हतुत्वमात्रं वा / न 'ऽद्यः / स्वरूपासिद्धेः / यस्मिन्सत्यविलम्बेन कार्योत्पत्तिस्तस्य करणत्वेनेन्द्रियसंयोगस्य करणत्वेऽपीन्द्रियाणामकरणत्वात् / नान्त्यः / इन्द्रियाधिष्ठानतत्संस्कारादिमि* र्व्यभिचरितत्वात् / भूताप्यायितृत्वेनेति / पोषकत्वनेत्यर्थः / शरीरविनाशे च तत्स्थानीन्द्रियाणीन्द्रियाप्यायकैर्भूतैरंशतो हीयन्ते शरीरान्तरे पुनरापूर्यन्त इति भावः / bhata eva Acharya Shri Kailassagarsuri Gyanmandir आप्यायन्ते च ते नित्यं तदवस्थैस्तु पञ्चभिः / इति मोक्षधर्म उक्तम् / एतेषामिति / तदुक्तं तत्त्वरत्नाकरे तत्र - वृद्धा विदामासुः संयोगं संनिकर्षणम् / संयुक्ताश्रयणं चेति यथासंभव मूह्यताम् // इति / तत्र वाय्वादिचतुष्टयं यथायोग्यं संयोगसंबन्धेन गृह्यते / स्पर्शादयस्तु संयुक्ताश्रयणसंबन्धेनेति विवेकः / 1. For Private And Personal Use Only
Page #48
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - : prkaashshitaa| हात्तदभावा / शिल्पादिकरणमिन्द्रियं पाणिः / स च मनुष्यादीनामङ्गुल्यादिवृत्तिः / वारणादीनां नासावृत्तिः / संचरणकरणमिन्द्रियं पादः स च मनु. प्यादीनां चरणवृत्तिः / भुजगपतगादीनामुम:पक्षादिवृत्तिः / मलादित्यागकरणमिन्द्रियं पायुः / स च तत्तदवयववृत्तिः / आनन्दविशेषकरणमिन्द्रियमुपस्थः / स च मेहनादिवृत्तिः / एतानीन्द्रियाण्यणूनि / परकायप्रवेशे लोकान्तरगमनादिषु च जीवेन सह गमनमिन्द्रियाणाम् / मुक्तिदशायामप्राकृतदेशगमनासंभवादिदेव यावत्पलयं स्थितिः। करणविधुरैरन्यैः परिग्रहो वा / कर्मेन्द्रियाणां शरीरनाशाबाश इति पक्षस्तु भाष्यविरोधेने नेयः / एतेन पुरुषेन्द्रियम्, ___ अङ्गुल्यादिवृत्तिरिति / ननु तालुपादादिभिरपि मौक्तिकग्रथनलिपिकरणादिशिरूपदर्शनात्तत्राप्येतदिन्द्रियवृत्तिरङ्गीकार्येति चेत्सत्यम् / तत्रांशता वृत्तिरस्त्येव / न हीन्द्रियाणां मिथो विरोधः / इन्द्रियान्तरव्याप्ते देश इन्द्रियान्तरावस्थानस्य चक्षुः. स्पर्शनादौ दर्शनात् / तत्चदवयवेति / मान्थालादीनां तु मुखादिवृत्तिः / तेषामास्येनैव विण्मूत्रविसर्गात् / अणूनीति / अणूत्वं चैषामुपलव्ध्ययोग्यपरिच्छिन्नपरिमाणत्व. मात्रम् / सह गमनमिति / अणुत्वादेवोपपद्यत इति शषः / ' त एते सर्व एव समाः सर्वेऽनन्ताः' (बृ. 1 / 5 / 13 ) इत्यानन्त्यश्रुतिस्तु ' अथ यो ह वैताननन्तानुपास्ते ' (bR0 1 / 5 / 13 ) इत्युपासनविधानादुपासनफलबाहुल्यविषया / इन्द्रियाणामिति / ननु कर्मेन्द्रियाणां शरीरेण सहोत्पत्तिविनाशौ / न तु शरीरान्तरगमनमिति चेन्न / 'प्राणमनूत्क्रामन्तं सर्वे प्राणा अनूत्कामन्ति' (bR0 4 / 4 / 2) इति श्रुतेः / सर्वशब्दन कर्मेन्द्रियाणामपि संग्रहात् / विना प्रमाण संकोचे मानाभावात् / -- यत्रास्य पुरुषस्य मृतस्याग्निं वागप्येति' (बृ. 3 / 2 / 13 ) इति श्रुतौ शरीरनाशेऽपि कर्मेन्द्रियस्यापि वाचश्चक्षुरादीन्द्रियवदविनाशदर्शनाच्च / अत एव भाप्ये सप्तगत्यधिकरणे (bra0 sU0 21414 ) हस्तादीनां जीवेन सह ममनाभावादनिन्द्रियत्वमाशक्य तेषामिन्द्रियत्वं सिद्धान्तितम् / हस्तादीनि कर्मेन्द्रियाण्यपि जीवेन साकं गच्छन्त्येव न तु विनश्यन्तीति tdaashyH। इहैवेति। मुक्तपरित्यक्तानीन्द्रियाणि केन चित्करणरहितेन जीवेन न गृहीता. नि चेत्तषामिहैव जीवसंबन्धं विनाऽपि प्रलयपर्यन्तं स्थितिः / गृहीतानि चेत्तेन साकमेव / भाष्यविरोधेनेति / इदमनुपदमेवोक्तम् / ' भाष्याविरोधेन ज्ञेयः' इति पाठे यद्यपि कर्मेन्द्रियाणि जीवेन साकं न गच्छन्ति तथाऽपि चक्षुरादीनामिव तेषामपि जीवोप. करणत्वाविशेषादिन्द्रियत्वमस्त्येवेति न तद्भाष्यविरोध इत्यर्थः / अत एव वेदान्तदीपे कर्मेन्द्रियाणि जीवेन साकं न गच्छन्तीत्युक्तम् / पुरुषेन्द्रियमिति / जीवभेदेनेन्द्रिय 1 क. भाज्यावि' / 2 क. 'न sheyH। For Private And Personal Use Only
Page #49
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यतीन्द्रमतदीपिकास्त्रीन्द्रियम्, एकेन्द्रियवादः, स्वगिन्द्रियैकत्वस्वीकार इत्यादिविमतपक्षा निरस्ताः / राजसाहंकारसहकृताद्भूतादिसंज्ञकतामसाहंकाराच्छब्दादिपञ्चतन्मात्राण्याकाशादिपञ्च महाभूतानि चोत्पद्यन्ते / भूतानामव्यवहितसूक्ष्मावस्थाविशिष्टं द्रव्यं तन्मात्रम् / तदेव भूतोपादानम् / विशिष्टशब्दादिविषयाधिकरणं भूतम् / तन्मात्राणि शन्दतन्मात्रं स्पर्शतन्मात्रं रूपतन्मात्रं रसतन्मात्रं गन्धतन्मात्रमिति पश्च / भूतानि च तथा-आकाशवायुतेजोप्पृथिवीभेदात् / तत्र तामसाहंकारा. काशयोर्मध्यमावस्थाविशिष्टं द्रव्यं शब्दतन्मात्रम् / क्षीरदनोरन्तरालपरिणामवत् / तस्मादाकाशो जायते / अस्पर्शवत्त्वे सति विशिष्टशब्दाधारत्वं श्रोत्रा. प्यायितृत्वं चाऽऽकाशलक्षणम् / स चे प्रत्यक्षा shbdmaatrgunnko'vkaashhetuH| नील नम इति प्र्तीते। पञ्चीकरणप्रक्रियया रूपांश्च / एतेनाऽऽकाशस्याजन्यत्वनिरासः / सूर्यपरिस्पन्दादिभिराकाशस्यैव माच्यादिव्यवहारोपपत्तौ दिगिति न भेदस्यात्राविवक्षितत्वात् / तथात्वे चेन्द्रियानन्त्यस्यैव वक्तव्यत्वात् / एकेन्द्रियति / मनु यथैकस्यैव मनसो वृत्तिभेदास्तथैकस्यैवेन्द्रियस्य पञ्च वृतयः / तच्चेन्द्रियमन्यद्वा कल्प्यं त्वगिन्द्रियमेव वाऽस्त्विति चेन्न / तथा सति रूपादिप्रकाशनशक्तिनियमो ने स्यात् / सर्वत्र शब्दाधुपलब्धिप्रसङ्गात् / भूतानामिति / दधिरूपेण परिणममानस्य पयसो मध्यमावस्थावद्भूतरूपेण परिणममानस्य द्रव्यस्य ततः पूर्वा या का चिदवस्था तद्विशिष्टं द्रव्यं tnmaatrshbdeno। च्यत इत्यर्थः / अस्पर्शवत्वे सतीति / इदं पृथिव्यादावतिव्याप्तिवारणाय / कालेऽतिस्याप्तिवारणाय विशिष्टशब्दाधारत्वमिति / प्रत्यक्ष इति / यदोन्मीलनं चक्षुषस्तदैवाऽस्. काशोऽयमिति प्रतीतः / न च नीरूपस्य कथं चाक्षुषप्रत्यक्षयोग्यतेति वाच्यम् / तत्र नीलरूपस्य सत्त्वात् / किंच त्वन्मते रूपवतोऽपि तदयोग्यत्वप्रसङ्गः / तत्रानुभवानुसारेण योग्यता कल्प्यत इति चेत्तुल्यमाकाशेऽपि / नीरूपस्यापि रूपस्य प्रत्यक्षत्वदर्शनाच्च / न च 'रूपरूपिरूपैकार्थसमवेत ' एतदन्यतमत्वं प्रत्यक्षप्रयोजकमिति वाच्यम् / समवायानङ्गीकारेण रूपैकार्थसमवेतत्वस्यानिरूपणात् / रूपैकार्थसंबद्धत्वं तत्त्वमिति दाकाशेऽपि पञ्चीकरणप्रक्रियया तदस्त्येवेति बोध्यम् / अजन्यत्वनिरास इति / नीरूपद्रव्यत्वहेतुना नित्यत्वसाधने स्वरूपासिद्धिः / आकाशे नीलरूपसत्त्वात् / निर. 1 घ. 'राले klilp'| 2 gha. 'ca sh'| 3 gha. 'tI te ruu| For Private And Personal Use Only
Page #50
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prkaashitaa| पृषद्रिव्यकरपनम् / दिक्सृष्टिस्त्वन्तरिक्षादिसष्टिक्युपपद्यते / - आकाशात्स्पर्शतन्मात्रम् / आकाशवायोर्मध्यमावस्थाविशिष्टं इम्प पी. सन्मात्रम् / त्स्मादायुः। विशिष्टस्पर्शवले सति रूपशून्यस्त्रम्, अस्मदादिपर्व. नैकेन्द्रियग्राह्याद्रव्यत्वम्, अनुष्णाशीतविशिष्टस्पर्शवत्वे सति गभून्यस्वमित्यादिकं वायोल्क्स्स्न्न्म्। तस्मिन्नानासलिलातपकुसुमाघषयवयोगाच्छीतोष्णसौरभादिमतीतिः / स च त्वगिन्द्रियाप्यायकत्वेनोपकरोति / तस्य शब्दस्पर्शी गुन्नौ। तत्र शरीरधारणादिहेतुर्वायुविशेषः प्राणसंज्ञकः पञ्चमकारः प्राणापानव्यानो. दानसमानभेदात् / हृदि प्राणः, गुदेऽपानः, सर्वशरीरगो व्यानः, कण्ठ उदाना, नाभिदेशे समानः इति नियमः / जङ्गमेष्विव स्थावरेणुं प्राणसंबन्धस्तुल्य एव / स च स्पर्शनप्रत्यक्षः / एतेनानुमेय्वाद्निरास्ः। षयवत्वहेतुरपि स्वरूपासिद्ध एव / पञ्चीकरणप्रक्रियया सावयवत्वात् / न पृथगिति / नन संयुक्तसंयोगभूयस्त्वाल्पत्वनिबन्धने परत्वापरत्वे व्यापकद्रव्ययोगमन्तरेण कथं स्यातामिति चेन्न / आकाशसंबन्धेनैव तसिद्धेः / कल्प्यमानमपि दिक्तत्वमुपाधि. योगेनैव परत्वापरत्वे जनयतीति तादृशोपाधियोगेनाऽऽकाशस्यैव परत्वादिसिद्धो पर्यासत्वात् / विशिष्टस्पर्कोति / इमं रूपादावतिव्याप्तिवारणाय / पृथिव्यामतिव्याप्तिवारणाय विशेप्यदलम् / वायुविशेष इति / न तु वायुमात्रम् / ' एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च / खं वायुयोतिराप' (muM0 2010) इति सृष्टिवाक्ये वायुप्राणयोः सहपाठात् / नापि वायुक्रिया / प्राणः स्पन्दत इति प्रयोगात् / अत्र प्राणक्रिययोभेदेन व्यपदेशात् / स्थावरेषु / लतावृक्षादिषु / मूलनिषिक्तसलिलदोहदपार्थिवधातूनामभ्यादानादिति भावः / नखरोमदन्तकिणादीनामपि मन्दप्राणाश्रयत्वं न्यायतत्त्वे प्रतिपादितम् / स्पर्शनप्रत्यक्ष इति / पर्शनप्रत्यक्ष रूपवत्वस्याप्रयोजकत्वात् / एतेन पञ्चीकरणप्रक्रियया वायौ रूपतत्त्वेऽपि तस्यानुद्तत्वान्न तत्प्रत्यक्षमित्यपास्तम् / अत्रे बोध्यम् ---वायोः स्वभावाददृष्टात्मकेश्वरसंकल्पाद्वा स्वारसिकं तिर्यक्प्रसरणम् / पार्थिवादिद्रव्येण वाम्वन्तरेण वाऽभिघातवशाहमणोधगमनादयः / ते च दूरस्थेन तृणरज्जु. . प्रभृतीनां भ्रमणोर्ध्वगमनादिभिरनुमेयाः / तत्रत्येन तु स्पर्शनग्राह्याः / एतेन वायो. नानात्वमपि सिद्धम् / अस्य च सर्वतः पार्थिवाप्योपरोधे सति स्तम्भा भवतीति न्यायसिद्धाञ्जने स्पष्टम् / 1 घ. प्रान्नादिस्ण्। 2 gha. 'ti / jdeg| 3 ka. kha ga. bheSu sthaa| 4 ka. kha. ga. 'Su ca praa| For Private And Personal Use Only
Page #51
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org यतीन्द्रमतदीपिका वायुतेजसोर्मध्यमावस्थाविशिष्टं द्रव्यं रूपतन्मात्रम् / तस्मात्तेजः / उष्णस्पर्शवस्वभास्वररूपवस्वादिकं तेजसो लक्षणम् / तस्य बहिः पचनादिहेतुस्वमनिसूर्यात्मना / अन्तर्वैश्वानरसंज्ञकजाठराग्मिरूपेण / दिवाभीतादिव्यतिरिक्तानां चाक्षुषज्ञान आलोकादिरूपेण सहकारी भवति / तच्चतुर्धा - भौमदिव्यौद करजभेदात् / तत्र पार्थिवमात्रेन्धनं तेजो भौमम् / तदीपादि / जलपात्रेन्धनं दिव्यम् । तत्सूर्यादि / पार्थिवजलेन्धनमौदर्यम् / तज्जाठरम् / निरिन्धनं तेज आकरजम् / तत्सुवर्णादि / सुवर्णस्य द्रव्यान्तरसंसर्गादुष्णस्पर्शाभावः / पुनः सामान्येन प्रभामभावांश्चेति विभक्तः / आवरणसदसद्भावाधीनसंकोचविकासः प्रसारिततेजोविशेषः प्रभा / सा च प्रभावद्भिः सहोत्पद्यते / सह नश्यति / द्रव्यरूपा गुणभूता सावयवा च / अनेन प्रभायाः केवलगुणत्वमतनिरासः / प्रभाविशिष्टं तेजः प्रभावत् / तच्चतुर्विधमिति प्र्तिपादित्म्। तत्तेजः शब्दस्पर्शरूपगुणवच्च / 1 तेजःसलिलयोर्मध्यमावस्थाविशिष्टं द्रव्यं रसतन्मात्रम् / तस्मादापः / शीतस्पर्शवत्वं निर्गन्धत्वे सति विशिष्टरसवश्वमित्याद्यपां लक्षणम् / तासां शुक्लमधुरशीतैकस्वभावानामाश्रयादिसंसर्गभेदाद्भू परसस्पर्शवैचित्रयारोपः / ताः समुद्रसरिदादिरूपेण बहुप्रकाराः / शब्दस्पर्शरूपरसवत्यथ सेचनपिण्डीकरणादिहेतवः / Chood Acharya Shri Kailassagarsuri Gyanmandir अपृथिव्योर्मध्यमावस्था विशिष्टं द्रव्यं गन्धतन्मात्रम् / तस्मात्पृथिवी / विशिष्टगन्धवत्त्वं रसवत्त्वे सति विशिष्टस्पर्शश्वामित्यादि पृथिवीलक्षणम् / सा सुरभिर्मधुरा कृष्णादिरूपा चानुष्णाशीतस्पर्शवती / पाकजभेद द्विचित्रवर्णा विचित्ररसा च / वैश्वानरसंज्ञकेति / वैश्वानरो नाम शरीरान्तर्वर्ती प्राणादिसंयोगादशितपीतपाकादिहेतुस्तेजोविशेषः / द्रव्यान्तरसंसर्गादिति / पञ्चीकृतभूतारब्धव्यष्टिप्रपञ्चे सुवर्णादिषु पार्थिवांशस्य प्रभूतत्वात् / तैजसत्वोक्तिस्त्वितरांसाधारणं स्वतः शुद्धत्वं स्फुरत्त्वादि चान्वीक्ष्य कृतेति बोध्यम् / द्रव्यरूपेति / प्रभाया न रूपादिवत्केवलगुणत्वम् । स्वाश्रयभूताद्दीपादन्यत्र तत्समीपे देशे प्रमाया विद्यमानत्वात् / रूपवत्त्वादपि तस्या द्रव्यत्वं सिध्यति / गुणभूतेति / नियमेन द्रव्याश्रयत्वाद्रव्यशेषत्वाच्चेति भावः / एतेषु च तत्त्वेषु भागत एवोत्तरोत्तरसृष्टिः / अन्यथा पृथिव्येकशेषप्रसङ्गात् / पूर्वपूर्वभूतानामुपलम्भादिसिद्धत्वाच्च / सुरभिरिति / स्वभावत इत्यादिः / विचित्ररसा चेति / कचिद्रवत्योपलम्भोऽपि 1. विप्र / 2. 'रिद्रदादि' / 3 घ 'दातु vici' / For Private And Personal Use Only
Page #52
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prkaashshitaa| 43 अस्याष मनोप्राणाप्यायकत्येनोपकारकत्वम् / मृत्पाषाणानौषधादिबहुपकारखती शब्दस्पर्शरूपरसगन्धगुणका भारणोतुश्च / तपसः पृथिव्यामन्तर्भावः / नागुणवात्तदरस्थान्तरत्वादा / अत एवाऽऽलोकाभावमा द्रव्यान्तरं वेत्यादिपक्षा निर्स्ता। __ भूतेषु सर्वच पञ्चीकरणप्रक्रियया शब्दादीनां गुणानामुपलम्मा / पशीकरणपक्रिया तु भगवानभूतानि सृष्ट्वा, एकैकमेव भूतं द्विधाउत्स द्वयोर्भागयोः स्वभागमेकं निधाप भागान्तरं चतुर्धाकृत्य ताश्चतुर्भागान्भूतान्तरेषु चतुर्पु योजयति / एवं सर्वेषु भूतेषु क्रियमाणेष्वेकैकस्य सलिलातपादियोगादेव / तदुणत्वादिति / तस्याः पृथिव्या मुणो नीलवर्णस्तद्विशिएत्वात् / तदवस्थेति / तमसः प्रकृतिविशेषावस्थत्वेन वायुपर्यन्तेषु प्राकृतपदार्थेषु रूपामावेन तोयतेनसोनीलरूपाभावेन च पारिशेप्यापार्थिवत्वं सिद्धम् / प्रयोगश्चतमो द्रव्यं पापिवं च / अबांधितनीलादिप्रत्ययविषयत्वात् / घटादिवत् / न च रूपिप्रत्यक्ष आलोकसहकृतचक्षुषः कारणत्वदर्शनात्तमःप्रत्यक्षे तदभावान्न तमसो रूपिद्रव्यस्वमिति वाच्यम् / न हि यत्क्वचिद्यदपेक्षं तत्सर्वत्र तदपेक्षमिति नियमः / स्वेदादिशैस्यग्रहे वायुसापेक्षस्य स्पर्शनस्यउप्ण्यग्रहे. तदभावसापेक्षत्वात् / आलोकाभावमात्रमिति / काश्यपीयानामयं प्क्स्स्ः। परं तु स न संभवति / तथा सत्यन्धस्योलूकादीनां चाऽऽलोकसत्त्व एवान्धकारप्रतीतिर्जायते सा न स्यात् / अमावस्य प्रानिरस्तत्वाच / अमावस्वरूपत्वे गाढत्वविरलत्वाद्यनुपपत्तेश्च / ' तमः ससर्ज भगवान् ' इतिश्रुतिविरोधश्च / एतेन रूपदर्शनामावमात्रं तम इत्यपि निरस्तम् / द्रव्यान्तरमिति / कौमारिलैरङ्गीकृतोऽयं पक्षः / स च गौरवादेव निरस्तः / इत्यादीति / आदिना नीलगुणमात्रं तम इति पक्षसंग्रहः / अयं च पक्षो नीलमितिर्मितया स्फुरणान्निराधारनैल्योपलम्मायोगाच्च निरस्तः / न च तमसः पार्थिवत्वे तस्य तेजोगत्यागत्यनुविधानं कथा मिति वाच्यम् / यथादृष्टि स्वभावव्यवस्थापनात् / यथाऽयस्कान्तस्थितिगत्यनुविधान पृथग्द्रव्यस्याप्ययसो दृश्यते तद्वत् / न च तमसः पार्थिवत्वे तयवहितस्य प्रकाशस्थस्य घटादेः कथं प्रत्यक्षमिति वाच्यम् / जलादेरिव तमसः खभावादेव दृग्गतेरविरुद्धत्वात् / पञ्चीकरणति / तत्र भूतेष्वाकाशोऽवकाशहेतुः / वायुर्वहनादिहेतुः / तेजः पच. नादिहेतुः / जलं सेच्न्पिन्न्द्दीक्र्न्नादिहेतुः। पृथिवी धारणादिहेरिति तत्वत्रय उक्तम् / चतुर्धाकृत्येति / तदुक्तं तत्त्वमुक्ताकलापे-द्वेधा भूतानि-मित्वा पुनरपि च मिनत्यमेकं चतुर्धा तैरेकैकस्य भागैः paramanukalayatyardhama catubhiriti / etena For Private And Personal Use Only
Page #53
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 14 पतीन्द्रमतदीपिकाभूतस्या स्वभौगतोऽर्थान्तरं चतुर्णा भूतानां भागसमुच्चय इति भवति । सथा च स्वभागस्य भूयस्त्वात्परभागस्याऽऽल्पीयस्त्वाञ्च pRthivyaadivypdeshH| वेदे त्रिवृत्करणोपदेशस्तु पञ्चीकरणस्याप्युपलक्षणम् । भूतैः साकं महदहंकारी मिलित्वा स्प्तीक्र्न्न्मित्य्प्याहुः। एतेषु चतुर्विशतिसंख्याकेषु पञ्च. भूतानि प्रकृतिमहदहंकाराच शरीरोपादानानि । एकादशेन्द्रियाणि प्रत्येकमसंख्यातानि प्रतिपुरुषं भिमानि । आभरणार्पितरत्नानीव शरीरमाक्रम्य तिष्ठन्ति । शरीरं नाम चेतनं प्रत्याधेयत्वविधेयत्वशेषत्वनियमैरपृथसिदो द्रव्यविशेष इत्येके लक्षणम् । नियमेन यदाधेयं नियमेन यद्विधेयं नियमेन यच्छेषमिति पञ्चधा विभक्तानां मागानां पञ्चवर्धान्तरेषु योजनमित्यपास्तम् । वेदे । ' तासां त्रिवृतं त्रिवृतमेकैकां करवाणि '[छा. 922इत्यादौ । चतुर्विशतिसंख्याकेषु । प्रकृतिमहदहंकारैकादशेन्द्रियपञ्चतन्मात्रपचमहाभूताख्येषु । शरीरमिति । आधेयत्वमाश्रितत्पम् । विषेयत्वं नियाम्यत्वम् । शेषत्वमङ्गत्वम् । अपृथक्सिद्ध इति.| यावत्सत्तमसंबन्धानहत्वमपृथसिद्धत्वम् । नियमेनाऽऽधेयत्वं नियमेन विधेयत्वं नियमेन शेषत्वमित्येतेऽपृथक्सिद्धेरवान्तरभेदाः । एक लक्षणमिति । अस्मिन्पक्ष आधेयत्वविधेयत्वशेषत्वेष्वन्यतमेनैव सिद्ध इतरद्वयोच्चारणं व्यर्थमिति vyvcchedyprikleshH| इत एव वाऽरुचेराह-नियमेनेति । अत्रायं निष्कर्षः-यस्य चेत. नस्य यदवस्थं द्रव्यं यावत्सत्तमसंबन्धानह स्वशक्ये नियन्तव्यस्वभावं तदवस्थं तस्य शरीरमिति प्रथमलक्षणम् । चेतनस्येत्यस्य चैतन्यविशिष्टस्येत्यर्थः । तेन चैतन्यस्य तत्तदाश्रयं प्रति शरीरत्वव्यवच्छेदः । यदवस्थमित्यव्याप्तिपरिहारः । तस्यैव द्रव्यस्याव. स्थान्तरे वियोगात् । द्रव्यमिति क्रियादिव्यवच्छेदः । यावत्सत्तमित्यादिना जीवं प्रति परकायप्राणेन्द्रियकुठारादिव्यवच्छेदः । प्राणादीनां हि पृथगेव सृष्टानां शरीर. निर्माणात्पूर्वभावात् । तथा मोक्षात्पश्चादपि तेषामाप्रलयावस्थानात् । स्वशक्य इत्य. संभवपरिहारः । न हि विहङ्गमसाध्यं विहायोगमनं मानुषमृगसरीसृपादिशरीरस्य शाक्यम् । न च तावता तेषामशरीरत्वम् । नियन्तव्येत्यनियन्तव्यव्याध्यादिव्यवच्छेदः । व्याध्यादीनां ज्वराद्यात्मिकानां तदीयत्वात् , स्वशक्ये प्रवर्तमानत्वाच्च । एवं पुत्रशरीरादीनामपि स्वभावशब्देनाव्याप्तिपरिहारः । व्याध्यादिदशायां स्वशक्येऽप्यशक्यनियमनाना मानुषशरीरादीनामपि शरीरत्वात्तदानीमेतस्याशक्यनियमनत्वस्यौपाधिकत्वात् । यस्य पतनस्य पदवस्थं द्रव्यं यावत्सत्तं धार्य तदवस्थं तस्य शरीरमिति द्वितीयं क्षणम् । पुत्रशरीरादिकं न यावत्सतं धार्यमिति व्यवच्छिद्यते । शेष प्राग्वत् । यस्य चेतनस्य यदवस्थं द्रव्यं यावत्सत्तमशेषतानहं तदवस्थं तस्य शरीरमिति तृतीयं लक्ष. 15. bhaago'rssaa| For Private And Personal Use Only
Page #54
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकाशसहिता / 15 लक्षणत्रयं वा योज्यम् / ईश्वरतज्ज्ञानव्यतिरिक्तं द्रव्यं शरीरमिति बा तटस्थलक्षणम् / एतेन चेष्टाश्रयं शरीरम् इन्द्रियाश्रयं शरीरम्, भोगाय - वनं शरीरम्, शिरःपाणिपादादिमयं शरीरम्, इत्यादीनि परोक्तानि शरीरलक्षणानि निरस्तानि / " णम् / अशेषतानर्हमिति पूर्ववदेव पुत्रादिव्यवच्छेदः / दानादिना तेषां स्वशेषस्वनिवर्तनस्य शक्यस्यात् / शरीरस्य तु दासत्वाचापादनेन परशेषत्वेऽपि सांसिद्धिकस्य स्वस्वशेषस्वस्य निवर्तयितुमशक्यत्वादिति न्यायसिद्धाने स्पष्टम् / न च शिलाकाष्ठा - दिव्यव्याप्तिः / तत्रापि स्वरूपतरचैतन्यसत्वात् / शिलादिशरीरिणोऽपि जीवा विद्यन्त इत्यहश्यादिवृत्तान्तश्रवणात्सिध्यति / अत एव वेदार्थसंग्रहे शिला काष्ठादिशब्दानामपि तदन्तर्यामिजीव तदन्तर्यामिपरमात्मपर्यन्तार्थवाचकत्वमुक्तम् / लक्षणश्रयेऽपि शरीरस्वस्य पुत्रत्वादिवत्स प्रतियोगित्वमेव / तटस्थलक्षणमाह - ईश्वरेति / ईश्वरतज्ज्ञानव्यतिरिक्तं द्रव्यं 'जीवनित्यविभूतिप्रकृतिकाल' एतच्चतुष्टयम् / अस्मिलक्षणे शिक्षा काष्ठादिष्वव्याप्तिशङ्काऽपि नेति बोध्यम् / नैयायिकायुक्तं खण्डयति - एतेनेति / ईश्वरतज्ज्ञानव्यतिरिक्त सर्वद्रव्येषु शरीरत्वस्येष्टत्वेनेत्यर्थः / किंच चेष्टाशब्देन क्रियामात्रविवक्षायां घटादिष्वतिव्याप्तिः / प्रयत्नवदात्मसंयोगासमवायिकारणक क्रियावि वक्षायां प्रयत्नवदीश्वरसंयोगासमवायिकारण कक्रियाश्रयेषु भूधरादिष्वतिव्याप्तिः / तत्रतैः शरीरत्वस्यानभ्युपगमात् / प्रयत्नवज्जीवेति विशेषणे प्राणादिष्यतिव्याप्तिः / बुद्धिपूर्वकप्रयत्नेति विशेषणेऽपि बुद्धिपूर्व काकुञ्चनप्रसारणादिदशायां तेष्वेवातिव्याप्तिः / तथेन्द्रियाश्रयत्वमिन्द्रियसमवायित्वमिन्द्रियसंयोगित्वं वा / नाऽऽयः / शरीरेन्द्रिययोः समवायाभावात् / इन्द्रियावयवानां तन्मते शरीरत्वप्रसङ्गाच्च / नान्त्यः / घटादिव्यपि तत्संभवात् / न च यावत्सत्तमिन्द्रियसंयोगो विवक्षित इति वाच्यम् / अनिमेषचक्षुपि प्रेक्षमाणे पुरुषे तात्कालिकोत्पन्नविनष्ट बुद्बुदप्रभृतिष्यतिव्याप्तेः / तथा भोगायतनत्वं भोगस्थानत्वमात्रं चेत्तदा गृहादिष्वतिव्याप्तिः / न च यदाश्रित्यैवाऽऽस्मा भोगवान्भवति तद्भोगायतनमिति विवक्षितमिति वाच्यम् / असंभवात् / अशरीरस्यापि मुक्तस्य भोगविशेषाभ्युपगमात् / नच दुःखात्मक भोगो विवक्षित इति वाच्यम् / तथाऽपीन्द्रियेष्वतिव्याप्तेः / ईश्वरमुक्तादिभिरिच्छागृहीतशरीरेष्वव्याप्तेश्च / तथा शिरःपाणिपादादिमयं शरीरमित्यपि न लक्षणम् / शिलापुत्रकादिष्वपि तत्संभवात् / न च प्राणादिमत्त्वे सतीति निवेशान्न दोष इति वाच्यम् / मृतशरीरेऽव्याप्तेः / न च यदा कदाचित्प्राणादिसंबन्धमात्रं विवक्षितमिति वाच्यम् / तथाऽपि स्थावरादिशरीरेष्वव्याप्तेः / तेषु प्राणादिसत्त्वेऽपि पाणिपादादिसंस्थानाभावादिति bodhyam / For Private And Personal Use Only
Page #55
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 46 यतीन्द्रमतदीपिका शरीरं द्विविधम्- नित्यमनित्यमिति / तत्र नित्यं त्रिगुणद्रव्य काळजीवशुभा श्रवादिकमीश्वरशरीरम् / नित्यसूरीणां च स्वाभाविकै गरुडथुजगादिरूपम् / अनित्यं द्विविधम् / अकर्मकृतं कर्मकृतं चेति / प्रथममीश्वरस्य महदादिकपम् / तथाऽनन्तगरुडादीनां चेच्छागृहीतं तत्तद्रूपम् / कर्मकृतमपि द्विविधम्स्वसंकल्प सहकृतकर्मकृतं केवलकर्मकृतं चेति / पूर्व महतां सौभरिप्रभृतीनामुत्तरं चान्येषाम् / पुनः सामान्यतो द्विविधम् / स्थावरजङ्गमभेदात् / स्थावराः शिलावृक्षगुल्मलतादयः / जङ्गमाश्चतुर्षा / देवमनुष्य तिर्यङ्गारकिभेदात् / उद्भिज्ञस्वेदजजरायुजाण्डजभेदा अपि विभागजधर्माः / अयोनिजशरीराण्यपि सन्ति / एवं पञ्चीकृतनां भूतानामेषाण्डोत्पादकत्वम् / अण्डोस्पादनात्पूर्वसृष्टिः समष्टिसृष्टिः / अनन्तरसृष्टिर्व्यष्टि सृष्टि: / महदादीनामुत्पत्तिर्नाम तालीयपलाशताटङ्कन्यायेनावस्थान्तरापत्तिरेव / सेनावनराश्यादिव्यवहारवत् / पूर्वापरावस्थाविशेषसंबन्धपात्रेण कार्यकारणभेदव्यवहारः / तत्र पूर्वा E B शुभाश्रयेति / ' आदित्यवर्णम् ' ( zve0 3 / 8 ) इत्यादिश्रुतिप्रतिपादितमीश्वरशरीरं शुभाश्रयसंज्ञकम् / गरुडादीनामिति / आदिपदेन मुक्तसंग्रहः / देवमनुयेति / असुरयक्षराक्षसादयोऽपि देवयोनयः / भूलोकवतं ब्रह्मक्षत्रियविट्शूद्रादयो मनुष्ययोनयः / मृगपक्षिसरीसृपादयस्तिर्यग्योनयः / नार किणस्तु रौरवादिषु दुःखेकाश्रयदुस्त्यजविग्रहाः / अयोनिजशरीराण्यपीति / एतानि च देवादिषु त्रिष्वपि संभ वन्ति / प्रजापतिमधुकैटभधृष्टद्युम्नैरावतस्वेदजादिदर्शनात् / अत्र व्यष्टिजीवशरीराणामीश्वरं प्रति शरीरत्वं सद्वारकमद्वारकं चेत्येके / सद्वारकं जीवद्वारकम् / तच्चानुमवसिद्धम् / अस्मदादिहस्तपादादीनां जीवद्वारेश्वरनियाम्यत्वदर्शनात् / किं तु सुप्तिमूर्छाद्यवस्थासु स्वाभाविकमीश्वरनियाम्यत्वमेव देहदेहिनो दृश्यते / इदमद्वारक नियमकं सद्वारकमात्रत्वे न स्यात् / अतोऽद्वारकत्वमपि तस्य स्वीकार्यम् / न चाद्वारकत्व एकस्य युगपदनेकं प्रति शरीरत्वमनुपपन्नमिति वाच्यम् / तल्लक्षणयोगेन तदुपपत्तेः / अनेकं प्रति शेषत्वादिवत् / सद्वारकमेवेत्यन्ये / सुषुप्त्यादिषु जीवस्य ज्ञानेच्छारहिसत्वेऽपि तत्सत्तामात्रेण तद्द्द्वारैव देहनियमनात् / दिव्यमङ्गलविग्रहाद्यचित्सु तु शरीरत्वमद्वारकमेव । पञ्चीकृतानामिति / तदुक्तं विष्णुपुराणे For Private And Personal Use Only 1 ka. 'नित्यसू' / 2 ख. घ. 'विक 3 . जादि / घताना मे / 5. घ. * लीप / 6 ख. शेषः सं /
Page #56
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org प्रकाशसहिता / 17 वस्थाप्रहाणेन विजातीयावस्थान्तरप्राप्तौ तत्त्वान्तरव्यपदेशः पृथिवीपर्यन्त एव / इत्थं प्रकृतिमहद हंकारेकादशेन्द्रिय तन्मात्र पश्चक भूतपश्चकविभागेन चतुर्विंशतितत्वानि वर्णितानि / एतेन न्यूनाधिकसंख्या कतश्ववादिनो बाह्याः पाशुपताच निरस्ताः / परमाणुका रणत्ववादिनोऽपि निरस्ताः / Acharya Shri Kailassagarsuri Gyanmandir प्रकृत्यादष ईश्वरस्य जीवस्य च भोग्यभोगोपकरणभोगस्थानानि च भवन्ति / भोग्यं विषयाः / भोगोपकरणं चक्षुरादिकरणानि / भोगस्थानानि चतुर्दश भुवनान्तर्वर्त्यण्डजातानि / अण्डं नाम कपित्थफलाकारं पञ्चीकृतपञ्चभूतारब्धं प्राकृतद्रव्यम् / तद्यथा - पद्माकारा भूः / कर्णिकाकारो मेरुः / मेरोर्दक्षिणतो भारत किंपुरुषहरिवर्षाणि त्रीणि / उत्तरतो रम्यकहिरण्यककुरुवर्षाणि त्रीणि / पुरतो भद्राश्ववर्षम् / पश्चात् केतुमालाख्यं वर्षम् / मध्ये खिलानृतम् / * नानावीर्याः पृथग्भूतास्ततस्ते संहति विना / 1 नाशक्नुवन्प्रजाः स्त्रष्टुमसमागम्य कृत्स्नशः // इति / ततख यथा कश्चिन्मृज्जलादीन्मेलयित्वैकं द्रव्यं कृत्वा भित्तिं करोति तथेश्वर एतत्सर्व मेलयित्वा तैरेकमण्डं सुनतीति भावः / न्यूनाधिकेति / शून्यमेव तत्त्वमिति शून्यवादिनो बौद्धाः / अशेषविशेषप्रत्यनीकं चिन्मात्रं ब्रह्मैकमेव तत्त्वमिति मायावा दिनः / स्वतन्त्र स्वतन्त्रभेदेन द्विविधं तत्त्वमिति पूर्णप्रज्ञाचार्याः / पृथिव्यादीनि चत्वारि भूतानि तस्वानीति चावीकाः / प्रकृत्यादीनि चतुर्विंशतिसंख्याकानि तत्त्वानि जीवन सह पञ्चविंशतिरिति निरीश्वरसांख्याः / ईश्वरेण सह पडूविंशतिरिति सेश्वरसांख्याः / एते सर्वे निरस्ता इत्यर्थः / पाशुपतमतं च सर्वदर्शनसंग्रहादवसेयम् / परमाणुकारणस्वेति / नैयायिकाः परमाणूनामुपादानकारणत्वं वदन्ति / तत्र किं परमाणवः सावयवा निरवयवा वा । आधे तेषामप्यवयवानां सावयवत्वमित्यनवस्था / अन्त्ये परमाणूनां मिथः संयोग एव न संभवति / संयोगो हि किंचिदंशावच्छेदेनैव भवति / इतरथा सर्वेषु परमाणुष्वेकपरमाणु प्रदेशमात्रावस्थितेषु स्वाधिकदेशव्यापि कार्यारम्भो न स्यात् / अवयवास्पृष्ठे प्रदेशेऽवयविनः स्थितेरदर्शनात् / न चावयवनाशादवयविनाशे क्षणम नाधारोऽवयवीति वाच्यम् / तथा कल्पनायामपि पूर्वं तन्तुसंत्रानवच्छिन्नप्रदेशे पटस्य वृत्तेरकल्पनात् / तथा च व्यणुकाद्यारम्भानुपपत्तौ मेरुसर्षपादिविचित्र भेदासिद्धिः / किं च दिग्भेदेन परमाणूनां सावयवत्वावश्यमावेन निरवयवत्वं दुर्वचमिति बोध्यम् / पद्माकारेति / तदुक्तं विष्णुपुराणे - 1. "स्थाप्रा / For Private And Personal Use Only
Page #57
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 48 ytiindrmtdiipikaa| एवं नववर्षयुक्त जम्बूद्वीपं लक्षयोजनविस्तीर्ण समपरिमाणेन झ्व्न्न्साग्रे। णाऽऽतम् / स सिंधुर्द्विगुणेन सप्तवर्षात्मकेन प्लक्षद्वीपेन पेष्टितः / सोऽपीभुसमुद्रेण / सोऽब्धिआ शाल्मलिद्वीपेन / स पुनः सुरासमुद्रेण / स कुशद्वीपेन / स साइसमुद्रेण / सोऽपि क्रौञ्चद्वीपेन / स दध्यर्णवेन / सोऽपि शाकद्वीपेन बेष्टितः / स क्षीरार्णवेन / स वर्षद्वयविभाजकवलयाकारमानसोत्तरपर्वतसहितेन पुष्करद्वीपेन / स शुद्धजलार्णवेन / एवं द्वीपानामुत्तरोत्तरद्वैगुण्यं द्रष्टव्यम् / प्लक्षद्वीपादिपञ्चसप्तवर्षात्मका: सप्तद्वीपात्मकोऽयं द्विगुणीकृतया काञ्चनभूम्या वृत्ः। काञ्चनभूमिस्तु लोकालोकपर्वतेन / पर्वतस्त्वन्धतमसा / तदन्धतमो गोंदकेन / तदण्डकटाहेन / एवं भूमेरधोऽतलवितलरसातलतलातलमहातलसुतलपातालभेदात्सप्त लोका अधो नारकास्ते च पापकर्मणां पापानुभवभूमयः / रौरवाचा मुख्यतयैका विंशतिप्रभेदाः / ततस्तमः / ततो गोंदकम् / अनन्तरमण्डकटाहः / __ एवं भूमेरुपरि लक्षयोजनात्सूर्यमण्डलम् / तदेव भुवर्लोकः / तदुपरि चन्द्र. मण्डलम् / तस्मादुपरि नक्षत्रबुधशुक्राङ्गारकबृहस्पतिशनिसप्तर्षिमण्डलानि / तदुपरि ध्रुवः / सूर्यमण्डलमारभ्य ध्रुवलोकपर्यन्तं स्वर्लोकः / चतुर्लक्षातुपरि कोटियोजनोच्छ्रायो महर्लोकः / तस्माद्विगुणो जनलोकः / ततश्चतुर्गुणस्तपो. 'भूपद्मस्यास्य शैलोऽसौ कर्णिकाकारसंस्थितः / ' ( 2 / 2 / 9) ' भारतं प्रथम वर्ष ततः किंपुरुषं स्मृतम् / हरिवर्ष तथैवान्यन्मेरोदक्षिणतो द्विज // रम्यकं चोत्तरं वर्ष तथैवान हिरण्मयम् / उत्तराः कुरवश्चैव यथा वै भारतं तथा ' ( 2 / 2 / 12-13) द्वीपमण्डलप्रान्तवर्तित्वाद्भारतवर्षवद्धनुराकारं कुरुवर्षमित्यर्थः / * भद्राश्वं पूर्वतो मेरोः केतुमालं च पश्चिमे / वर्षे द्वे तु मुनिश्रेष्ठ तयोर्मध्य इलावृतम् / ' (2 / 2 / 23) ' नववर्ष तु मैत्रेय जम्बूद्दीपमिदं मया / लक्षयोजनविस्तारं संक्षेपात्कथितं तव // जम्बद्वीपं समावृत्य लक्षयोजनविस्तरः / मैत्रेय वलयाकारं स्थितः क्षारोदधिबहिः ' ( 2 / 3 / 27 / 18) इत्यादिविष्णुपुराणे द्वितीयांशे स्पष्टमिति तत एवावधार्यताम् / / इति श्रीयतीन्द्रमतदीपिकाप्रकाशे चतुर्थोऽवतारः // 4 // 1 ख. त्मिका: / 2 घ. यन्तः sv। For Private And Personal Use Only
Page #58
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prkaashshitaa| 49 लोकः / तस्माद्वादशकोटयुच्छ्रायः सत्यलोकः / ततस्तमो ग्र्तोद्क्म्न्न्द्द्क्त्ताह्थ्। एवं तिर्यगूलप्रमाणेन पञ्चाशत्कोटियोजनत्वं भूमेरुक्तं भवति / शतकोटियोजनविस्तीर्णवादो मानभेदेन / अण्डकटाहस्तु कोत्तियोज्ञोच्छ्राय्ः। तदण्ड दशोत्तरावरणावृतम् / एतादृशान्यण्डान्यनन्तानि जलवुबुदवत् / युगपदीवरसृष्टानि / ईश्वरस्य चतुर्मुखपर्यन्ता सृष्टिरद्वारका / तदनन्तरं सद्वारकेति विवेकः / विस्तरस्तु पुराणरत्नादिषु द्रष्टव्यः / इति प्रकृतिनिरूपिता / / . इति श्रीवाधूलकुलतिलकश्रीमन्महाचार्यस्य प्रथमदासेन श्रीनिवासदा. सेन विरचितायां यतीन्द्रमतदीपिकायां प्रकृतिनिरूपणं नाम चतुर्थोऽवतारः / / 4 / / अथ प्न्य्च्मोऽव्तार्ः। अथाचिद्विशेषः कालो निरूप्यते-कालो नाम गुणत्रयरहितो जडद्रव्यवि. शेषः / स च नित्यो विभुश्च / भूतभविष्यद्वर्तमानभेदेन त्रिविधः / युगपरिक्ष. प्रचिरादिव्यपदेशहेतुः / निमेषकाष्ठोकलामुहूर्तदिवसपक्षमासऋत्वयनसंवत्स अथ पञ्चमोऽवतारः / नित्य इति / सदेव सोम्येदमग्र आसीत् ' (छा. 6 / 2 / 1 ) इति श्रुतावशब्देन 'नासदासीन्नो सदासीत्तदानीम् ' (ते. बा.2।8।9।3) इत्यत्र तदानींशब्देन च कालस्यै. वामिधानात्सृष्टेः प्रागपि कालस्यास्तित्वं सिध्यति / तदुक्तं पराशरेणापि 'अनादिर्भगवान्कालो नान्तोऽस्य द्विज विद्यते' इति / केचित्तु 'विद्या कालो भवत्कृतौ ' इत्यादिकालोत्पत्तिवचनात्कालस्यानित्यत्वमाहुः / तन्न / प्रागुक्तपराशरवचनानुसारेणैतदुत्पत्तिवचनस्योपाध्युत्पत्त्यभिप्रायकत्वात् / किं चोत्पत्तेः पूर्व नाशतः पश्चाच्च कालो नास्तीति तैरङ्गी क्रियते न वा / अन्त्येऽस्मन्मतं न निषिद्धमिति नास्माभिस्तत्र किंचिदुत्तरं दीयते / आये पूर्वपश्चाच्छब्दयोनिरर्थकत्वं सार्थकत्वं वा / प्रथमे निरर्थकनिग्रहस्थानापत्तिः / द्वितीये कालस्यैव तदर्थत्वात्तत्र कालनिषेधे स्ववचनविरोधः / तथा चोक्तम् - 'यतः कुतश्चित्कालांशात्परतः पूर्वतोऽपि वा। कालो न चेत्त्वदुक्तिस्थं पौर्वापर्यं न सिध्यति' इति / विभुरिति / सर्वत्र कालविशेषणतया प्रतीतेरिति भावः / निमेषेति / निमेषः 1 घ. द्वारिका / 2 घ. द्वारिके / 3 विष्णुराणम् / 4 घ. मकृपापात्रेण श्री / 5 क. छातत्परादिनाडी klaa। For Private And Personal Use Only
Page #59
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 50 यतीन्द्रमतदीपिका 1 रादिव्यपदेशहेतुश्च / मनुष्यमानेन मासः पितॄणां दिनम् / तेषाममावास्यो सु मध्याह्नम् । मनुष्यमानेन वत्सरो देवानां दिनम् / तेषामुत्तरायणमहः / दक्षिणायनं रात्रिः / एवं देवमानेन द्वादशवर्षसहस्रसंरूपाकं चतुर्युगमित्युच्यते / तत्र चतुःसहस्रवर्षसंख्याकं कृतयुगम् / तत्र पूर्णो धर्मः / त्रिसहस्रवर्षसंख्याकं त्रिपाद्धर्मवत्त्रेतायुगम् / द्विसहस्रवर्षपरिमितं सार्धपादधर्मवद्वापरम् / सहस्रवर्ष संख्याकपेकपादधर्मसंयुक्तं कलियुगम् / एतेषां संधिर्द्विसहस्रसंख्याकः / एवं चतुर्युगसहस्राणि ब्रह्मणो दिवसप्रमाणमुच्यत इत्युक्तरीत्या चतुर्युगसहस्राणि ब्रह्मणो दिवसमात्रप्रमाणकमेव / एवं रात्रिरपि / Acharya Shri Kailassagarsuri Gyanmandir 3 ब्रह्मणोऽह्नि चतुर्दश मनवो जायन्ते / इन्द्रा अपि तथैव / तथा सप्तर्षयश्च / एकैकमनोरेकसप्ततिचतुर्युगपरिमाणः कालः / एवं ब्रह्ममानेन ब्रह्मणः शतवर्षजीवितम् / एतत्सर्वं कालाधीनम् / एवं नित्यनैमित्तिकप्राकृतप्रलया अपि कालाधीनाः / कालस्य स्वकार्ये प्रति स्वस्योपादानत्वम् / अखण्डकालो नित्यः / कार्यः पुनरनित्यः / एवंभूतः काल ईश्वरस्य क्रीडापरिकरो भवति / लीलाविभूतावीश्वरः कालाधीन एव कार्य करोति / नित्य विभूतौ तु कालस्य विद्यमानत्वेऽपि तस्य न स्वातन्त्र्यम् / केचित्तु तत्र कालो नास्तीति वदन्ति / अन्ये तु तामसमहान्काल इति / उभयेषामागमबाधः / - प्रसिद्धः / पञ्चदश निमेषाः काष्ठा / त्रिंशत्काष्ठाः कला । त्रिशत्कला मुहूर्तम् / मुहूर्तानि त्रिंशदिवसः / त्रिंशदिवसाः पक्षद्वयरूपो मासः / द्वौ मासावृतुः / ऋतव स्त्रयोऽयनम् / अयने द्वे संवत्सरः / एतेषां संधिरिति / कृतयुगस्य पूर्वसंविश्वत्वारि शतानि वर्षाणि / अपरसंधिरपि तथैव / त्रेतायुगस्य पूर्वसंवित्रीणि शतानि / अपरसंधिरपि तथैव / द्वापरस्य पूर्वसंधिद्वे शते / अपरसंधिरपि तथैव / कलियुगस्य पूर्वसंधिः शतम् / अपरसंधिरपि तथैवेति संकलनया द्विसहस्रसंख्या संपद्यते / चास्य कार्यः / निमेषादिरूपः / क्रीडापरिकर इति / निखिलजगदुत्पत्तिस्थितिलयलीलस्य सर्वेश्वरस्यायं कालो लीलोपकरणमित्यर्थः / सहकारित्वेन लीलोपकरणत्वम् / ईश्वरेण सृष्ट्यादिनिर्वाहसमये सत्यसंकल्पेन स्वेन कृतस्य कालनियमस्यानुसारेण तत्तत्कालागमनं प्रतीक्ष्य निर्वहणात् / अयं च निमेबकाष्ठादिरूपेण परिणामात्सृष्टिविषयोऽपि भवतीति बोध्यम् / लीलाविभूताविति / बैकुण्ठातिरिक्त सृष्टिईंलाविभूतिः / वैकुण्ठ सृष्टिर्नित्यविभूतिः / न स्वातन्त्रयमिति / 1 घ. या मध्यान्ह: / म / 2 क. 'तं द्विपादध / 3 घ विश्वम् / 4 अन्ये तु इत्यारभ्य बाध इत्यन्तः पाठः क. घ. पुस्तकयोर्न दृश्यते / For Private And Personal Use Only
Page #60
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org प्रकाशसहिता । प्रत्यक्षचाधश्च । केचित्तु पडिन्द्रियवेद्यः काल इत्यप्याहुः । तेनानुमेवषाद . निरासः । इति कालो निरूपितः ॥ इतिश्रीबाधूलकुलतिलक श्रीमन्महाचार्यस्य प्रथमदासेन श्रीनिवासदासेन विरचितायां यतीन्द्रमतदीपिकायां कालनिरूपणं नाम पञ्चमोऽवतारः ॥ 5 ॥ Acharya Shri Kailassagarsuri Gyanmandir atha षष्ठोस्वतारः । अथ नित्यंविभूतिर्निरूप्यते - शुद्धसत्त्वधर्मभूतज्ञान जीवेश्वरसाधारणं लक्षणमजडत्वम् । अजडत्वं नाम स्वयंप्रकाशत्वम् । तत्र शुद्धसम्वधर्मभूतज्ञानसाधारणलक्षणं पराक्त्वे सत्यजडत्वम् । तत्तु स्वयंप्रकाशत्वे सति परस्मा एव भासमानत्वम् । अथ षष्ठोऽवतारः । 51 कालः संपच्यते तत्र न कालस्तत्र वै प्रभुरित्युक्तत्वात् । षडिन्द्रियेति । क्षणमयं तिष्ठतीत्यादिप्रकारेण तत्तदर्थविशेषणतया प्रतीतेः । नीरूपस्यापि रूपादेरिव प्रत्यक्षविषयत्वमिष्टमेव । अनुमीयमानस्तु न विशेषणम् । न हि वह्निमनुमाय वह्निमान्पर्वत इति प्रत्यक्षं भवति । किंच प्रत्यक्षप्रतीतौ विशेषणतया दृश्यमानस्य कालस्यानुमेयत्वे प्रत्यक्षज्ञानविषयीभूतानां घटादिपदार्थानामप्यानुमानिकत्वं प्रसज्येतेति सौत्रान्तिकवादप्रसङ्ग इति बोध्यम् ॥ 1 इति श्री यतीन्द्र मतदीपिकाप्रकाशे पञ्चमोऽवतारः । For Private And Personal Use Only नित्यविभूतिरिति । इयमेव शुद्धसत्त्वशब्देन व्यवह्नियते । शुद्धं सत्त्वं यत्रेत्य * र्थात् । पराक्त्वे सतीति । धर्मभूतज्ञानस्येव शुद्धसत्त्वस्यापि परस्मै भासमानत्वात्परा - क्त्वम् । बन्धकाले तु शुद्धसत्त्वं न प्रकाशते । सुषुप्तौ धर्मभूतज्ञानवत् । अजडत्व - मिति । ननु प्रसिद्धशास्त्रेषु तावदजडत्वं शुद्धस्य सत्त्वस्य न पश्यामः । अथ रहस्यागमवाक्यविशेषैस्तदेइष्येत तर्हि षाड्गुण्यमयत्वमपि तस्येष्टव्यम् । तथा च चेतनत्वप्रसङ्गः । अतस्त्रिगुणविभूतेरिवास्या नित्यविभूतेरपि जडत्वमेवेति चेदत्र केचित् -- निःशेषाविद्यानिवृत्तिहेतुतया निरुपाधिकज्ञानविकासस्थानतया वा आयुर्धृतमितिवज्जडेऽप्यजडत्वोपचार इति । वस्तुतस्तु किमात्मिकैषा भगवतो व्यक्तिरिति प्रश्ने
Page #61
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यतीन्द्रमतदीपिकाशुद्धसत्वं नाम त्रिगुणद्रव्यव्यतिरिक्तत्वे सति सवयत्त्वं निःशेषाविद्या. नित्तिदेशविजातीयान्यत्वम् । सा vibhUtirUva'pradeze'nantA / अधःप्रदेशे यदात्मको भगवानिति प्रतिवचनात्किमात्मको भगवानिति पुनः प्रश्ने ज्ञानात्मक इत्युक्तत्वाज्ज्ञानात्मकत्वेन मुख्यमेवाजडत्वमस्याः । __ स्वसत्ताभासकं सत्त्वं गुणसत्त्वाद्विलक्षणम् । इत्युपबृंहणस्वारस्याच्च । नन्वियं नित्यविभूतिः प्राकृतत्रिगुणमय्येवेत्यनित्यैव । नित्यत्वं त्वापेक्षिकम् । अत एव 'सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्' इति कारणवाक्य एकत्वावधारणमुपपद्यते । नित्यविभूतेनित्यत्वे तु जगत्कारणस्य स्द्विसीय्त्वाप्त्तिः। शुद्धसत्त्वव्यवहारस्तु रजस्तमसोरभिभूततयाऽप्युपपद्यत इति चेन्मैवम् । श्रुतावेकत्वावधारणं स्रक्ष्यमाणव्यपेक्षम् । सृष्टि कालापेक्षया स्रक्ष्यमाणस्य जगत उपदेशकालापक्षयदेकारगोचरस्य प्रलयदशायामविभक्तनामरूपतयैकत्वमवधार्यते । तथाचोक्तं संवित्सिद्धौ यथा चोलनृपः सम्राडद्वितीयोऽद्य भूतले । इति तत्तुल्यनृपतिनिवारणपरं वचः ॥ न तु तद्भूत्यतत्पुत्रकलत्रादिनिषेधकमिति । अवश्यं चैतत्सर्वैरभ्युपेयम् । अन्यथा मायावादिमतेऽप्येकत्वावधारणेन प्रलये मायाया विलयापत्तिः । औपाधिकमेदवादिमते चोपाध्यंशप्रध्वंसः स्यात् । याद मायोपाधिविलयस्तैरभ्युपगम्येत तार्ह ब्रह्मणस्तदुपहितत्वामावेन विश्वप्रसूत्यमावादनुपहितस्य जगत्कारणत्वानभ्युपगमात्कारणवाक्यं दत्तनलाञ्जलि स्यादित्यव. धेयम् । शुद्धसत्वं नामेति । तमोरहितत्वे सति सत्त्ववत्वमित्यपि लक्षणं बोध्यम् । शुद्धसत्त्वे प्रमाण तु 'आदित्यवर्ण तमसः परस्तात् ' (श्वे. 3 / 8) यो अस्याध्यक्षः परमे व्योमन् ' ( 0 brA0 2 / 8 / 9 )' सहस्रस्थूणे विमिते दृढ उने यत्र देवानामधि देव आस्ते' ' तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः' (mR0 pU0 5 / 10) इत्यादिश्रुतयः । तद्विष्णोरित्यत्र व्यतिरेकनिर्देशबलात्स्वरूपादेदे सिद्धे पदशब्दस्वारस्यात्सदा दृश्यत्वबलाच सदा पश्यदनेकद्रष्टविशिष्ट स्थानविशे. पावीधारीत विशिष्टविधिओध्यः । तच्चाऽऽकाशं सनातनमिति रामायणं दिव्यं स्थानमनरं चाप्रमेयमिति महामारतं चात्र प्रमाणम् । अनन्तेति । श्रुतौ नित्यविभूतेरानन्त्यस्य तमःपरत्वस्य च प्रतिपादनेनाऽऽनन्त्यतमःपरत्वयोविरुद्धयोरेकत्र समावेशाय केनचि 1 घ. वृत्तदै । For Private And Personal Use Only
Page #62
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prkaashshitaa| परिच्छिन्ना / अचेतना स्वयंप्रकाशा च / आनन्दावहत्वादानन्दनामिका / पञ्चोपनिषन्मत्रप्रतिपाद्यतया पञ्चोपनिषदात्मिका / अमाकृतपञ्चशक्तिमनया पश्वशक्तिमयेति निगद्यते / __sA विभूतिरीश्वरस्य नित्यानां मुक्तानां चेश्वरसंकल्पाद्भोग्यभोगोपकरणभोगस्थानरूपा च भवति / भोग्यमीश्वरशरीरादि / भोगोपकरणं चन्दनकुसुमपलभूषणायुधादीनि / भोगस्थानं तु गोपुरपुरमाकारमण्डपविमानोद्यानपबिन्यादिकम् / तत्रेश्वरस्य नित्यानां च शरीराणि भगवन्नित्येच्छासिद्धानि / मुक्तानी शरीराणि तेषां पित्रादिसृष्टियुगपदनेकशरीरपरिग्रहा इत्यादीनि भगवत्संकल्पादेव भवन्ति / भगवतो व्यूहविभवार्चावतारशरीराण्यप्यमातमयानि / अर्चावतारेषु प्रतिष्ठानन्तरं प्रसादोन्मुखेश्वरसंकल्पाधीनमप्राकृत. शरीरैमात्रमाविर्भवति / प्राकृतामाकृतसंसर्गः कथमिति न शङ्कनीयम् / श्रीरामकृष्णाद्यवतारशरीरवदिति प्रमाणानुसारेण परिहारो द्रष्टव्यः / प्रदेशेनाऽऽनन्त्यं केनचित्प्रदेशेन च तमःपरत्वमगत्या कल्प्यत इत्याशयः / स्वयंमकाधोति / केचित्त निरतिशयदीप्तियोगादस्याः स्वयंप्रकाशत्वव्यपदेशः / एवमेवात्यन्तानुकूलरूपरसगन्धादियोगादानन्दव्यपदेश इत्याहुः / भोग्यति / इयं च nitymukteshvraannaamicchaanuruupshriirendriypraannvissyruupennaavtisstthte| इन्द्रियच्छिद्रविधुरा धोतमानाश्च srvshH। इति वचनं तु कर्मकृतेन्द्रियाभावपरम् / 'अशरीरं वाव सन्तम् ' (छा. 112 // 1) इत्यादिषु krmkRtshriiraadiprtissdhvt| तत्र कानि चिच्छरीराणि नित्यादीनामीश्वरस्य च नित्येच्छापरिग्रहान्नित्यानि / कानि चिदनित्येच्छापरिग्रहादनित्यानि / मुक्ताश्च कदाचिदशरीराः कदाचिच्च सशरीरा इति भाष्यम् / इन्द्रियाणि तु तत्रत्यानि सर्वाण्यपि नित्यानि / तत्र व्योमादिवदेवोपादाननिरपेक्षत्वात् / तत्र कानि चिन्नित्यैरीश्वरेण च. नित्यपरिगृहीतानि / मुक्तानां तु तत्परिग्रहः शरीरवत्कादाचित्क एवेति बोध्यम् / नित्यविभूतिरपि त्रिगुणवच्चतुर्विंशतितत्त्वात्मिका / किं त्वेषां तत्त्वानां न प्रकृतिविकृतिभावः / दिव्यमङ्गलविग्रहादेनित्यत्वश्रवणादिति केचित् / 1 घ. मयतया / 2 घ. 'म्यीति'| 3 घ. या / mukaanaamiishv| 4 प. नां तें'| 5 क. 'कतानि / 6. 'रमत्रादि / For Private And Personal Use Only
Page #63
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यतीन्द्रमतदीपिकामुक्तानां शरीरपरिग्रहस्तु वसन्तोत्सववेषपरिग्रहादिवत्स्वामिनः कैंकर्यमेव । ईश्वरशरीरस्य पाड्गुण्यमिति व्य्व्हार्ः। षाड्गुण्यप्रकाशकत्वात् । नित्यनिरवयंनिरतिशयौज्ज्वल्यसौन्दर्यसौगन्ध्यसौकुमार्यलावण्ययौवनमार्दवार्जवादयो दिव्यमङ्गलविग्रहगुणाः । तस्य व्यापकत्वं गीतादिषु प्रसिद्धम् । मुक्तस्य शरीरं नास्तीति वचनं तु कर्मकृतशरीराभावपरम् । तत्रत्येन्द्रियाणां नित्यत्वात् । अत एव कार्यकारणभावाभावात्माकृतवन्न तत्वान्तरव्यपदेशः । एतेन तत्र शरीरादिकं नास्तीति मतनिरासः । तमसः परस्तादित्युक्त्या प्रकृत्येकदेशपादिमतानिरासः । apraakRtshbdsprshruuprsgndhaashrytvaadaakaashaadivyaavRttiH| ज्ञानात्मकत्वप्रतिपादनाजमिति म्त्निरास्ः। भगवतोऽप्राकृतदिव्यमङ्गलविग्रहस्त्वस्त्रभूषणाध्यायोक्तसर्वोपाश्रयः । तद्यथापुरुषस्य कौस्तुभाकारत्वम् । प्रकृतेः श्रीवत्सरूपत्वम् । महतो गदारूपत्वम् । कैंकर्यमेवेति । नित्यमुक्तानां शरीरादिपरिग्रहो भगवदभिमततककर्यरूपभोगाय भगवतोऽपि स्वभोगाय स्वशेषभूतनित्यमुक्तानन्दनाय मुमुक्षपास्यत्वसिद्धये चेस्युक्त. स्वात् । तत्र भगवतः स्वसंकल्पादेव शरीरादिपरिग्रहः । नित्यमुक्तानां तु कदाचित्परमपुरुषमात्रसंकल्पात्कदाचित्परमपुरुषसंकल्पानुविधायिस्वसंकल्पाञ्चेति भावः । ज्ञाना. स्मकत्वेति । ज्ञानात्मकत्वं चात्र स्वयंप्रकाशत्वमेवेति न्यायसिद्धाञ्जनम् । अनभूषणाध्यायति । तत्र ह्येतदुक्तम् आत्मानमस्य जगतो निर्लेपमगुणामलम् । बिभर्ति कौस्तुममणिस्वरूपं भगवान्हरिः । / श्रीवत्ससंस्थानधरमनन्ते च समाश्रितम् । प्रधानं बुद्धिरप्यास्ते गदारूपेण माधवे ॥ भूतादिमिन्द्रियादिं च द्विधाऽहंकारमीश्वरः । विभर्ति शङ्खरूपेण शारूपेण संस्थितम् । / चलस्वरूपमत्यन्तजवेनान्तरितानिलम् । चक्रस्वरूपं च मनो धत्ते विष्णुः करे स्थितम् ॥ पञ्चरूपा तु या माला वैजयन्ती गदाभृतः । सा भूतहेतुसंघातो भूतमाला च वै द्विज ॥ 1 ख. प्रहादिस्तु । 2 ख. देग्द्यनिर्दोषनिर । 3 क. ख. प्रहा गु। 4 घ. रेन्द्रियादि। 55. 'डत्वम । 6 महतो इत्यारभ्य चक्रत्वम् इत्यन्तः पाठः क. पुस्तके न दृश्यते । For Private And Personal Use Only
Page #64
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org प्रकाशसहिता / 55 सात्त्विकाहंकारस्य शङ्खरूपत्वम् / तामसाहंकारस्य शार्ङ्गत्वम् / ज्ञानस्य खड्गरूपत्वम् / अज्ञानस्य तदावरकत्वम् / मनसश्चक्रत्वम् / ज्ञानेन्द्रियाणां कर्मेन्द्रियाणां शररूपत्वम् / स्थूलसूक्ष्मभूतानां वनमालात्वम् / चेतश्चक्रति . चेतनासिरमतिस्तत्संवृतिर्मालिका भूतानि स्वगुणैरहंकृतियुगं शङ्खेन शार्ङ्गयते / बाणाः खानिदशाऽपि कौस्तुभमणिर्जीवः प्रधानं पुनः श्रीवत्सं कमलापते तव गदामाहुर्महान्तं बुधा इति संगृह्येओक्तं पद्यमनुसंधेयम् / 4 E Acharya Shri Kailassagarsuri Gyanmandir sA विभूतिरामोदप्रमोदसंमोद वैकुण्ठाख्यरूपेण चतुर्विधा पुनरनन्ता च / त्रिपाद्विभूतिपरमपद परमव्योमपरमाकाशामृतना कामाकृत लोकानन्द लोकवैकु ण्ठायोध्यादिशब्दवाच्या / एतस्यां विभूतौ द्वादशावरणोपेतमनेकगोपुरमाकारैराहतं वैकुण्ठं नाम नगरम् / तत्राऽऽनन्दनामेकं दिव्यालयम् / तदन्तः, रत्न - मयानेकस्तम्भसहस्त्रैर्विरचिता महामणिमण्डपाख्या सभा / तस्यां सहस्रफ * णामणितेजोविराजितोऽनन्तः / तस्मिन्धर्मादिमयदिव्यसिंहासनम् / तदुपरि चामर स्तैर्विमलादिभिः सेवितमष्टदलात्मकं पद्मम् / तदुपरि प्रकृष्टविज्ञानधामा शेषः / तदुपरि वाचः परमद्भुतम् / एवं नित्यविभूतिर्निरूपिता / इति श्रीवाधूलकुल तिलक श्रीमन्महाचार्यस्य प्रथमदासेन श्रीनिवासदासेन विरचितायां यतीन्द्रमतदीपिकायां नित्यविभूतिनिरूपणं नाम षष्ठोऽवतारः // 6 // यानीन्द्रियाण्यशेषाणि बुद्धिकर्मात्मकानि वै / शररूपाण्यशेषाणि तानि धत्ते जनार्दनः // विभर्ति यच्चासिरत्नमच्युतोऽत्यन्तनिर्मलम् / विद्यामयं तु तज्ज्ञानमविद्या चर्मसंस्थितम् // इत्यादि / विमलादिभिरिति / विमलादयश्च नित्यपारिषद्या इत्याहुः ॥ इति श्रीयतीन्द्रमतदीपिकाप्रकाशे षष्ठोऽवतारः // 1. सरु घ. NAM श' / 2 घ 5 ख. ग. 'मको दिव्यालयः / त' / 6 / घ. 'णिवि' / 7 क. ग. हस्ताभिवि / कृतियु / 3 क. 'माणे जीवं pra' / 4 kha. testa / For Private And Personal Use Only
Page #65
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यतीन्द्रमतदीपिकाअथ ससमोऽवतारः ॥ 7 ॥ अथ क्रमप्राप्तं धर्मभूतज्ञानं निरूप्यते-स्वयंप्रकाशाचेतनद्रव्यत्वे सति विषयित्वम् । विभुत्वे सति प्रभावद्रव्यगुणात्मकत्वम् । अर्थप्रकाशो बुद्धिरिति तल्लक्षणम् । तद्धर्मभूतज्ञानमीश्वरस्य नित्यानां च सर्वदा नित्यमेव विभु च । बद्धानां तिरोहितमेव । मुक्तानां पूर्व तिरोहितमनन्तरमाविर्भूतम् । ज्ञानस्य नित्यत्वे ज्ञानमुत्पन्नं ज्ञानं नष्टमिति व्यवहारः कथमिति चेन । ज्ञानस्य संकोचविकाशावस्थामादाय तत्संभवात् । दृतेः पादायथोदकं क्षरति तथा ज्ञानमपीन्द्रियद्वारा निःसत्यार्थेन संनिकृष्यते । अहिकुन्न्द्द्ल्व्त्स्ण्कोच्विकासौ। अथ स्प्त्मोऽव्तार्ः। svyNprkaasheti|ज्ञ्यान्ण् हि विषयप्रकाशवेलायां स्वाश्रयस्यैवाऽऽत्मनः स्वयंप्रकाशम् । अन्यकालान्यपुरुषगतं तु स्मृत्यनुमानादिविषयः संसारिणाम् । इतरेषां तु सर्वज्ञतयाऽन्यकालान्यपुरुषगतमपि स्वकीयेन प्रत्यक्षेण विषयी क्रियते । तथा च भाप्यम्-'यत्त्वनुभूतेः स्वयंप्रकाशत्वमुक्तं तद्विषयप्रकाशनवेलायां ज्ञातुरात्मनस्तथैव न तु सर्वेषां सर्वदा तपइ. वेति नियमोऽस्ति ' इति । अत एवाऽऽहुः स्वधीविशेष सर्वज्ञोऽप्यध्यक्षयति वा न वा । आये सिद्धा स्वतः सिद्धिरन्यत्रासर्ववेदिता ॥ ज्ञानमस्तीति विज्ञानं स्वात्मानं साधयेन्न वा । पूर्वत्र स्वप्रकाशत्वं सर्वासिद्धिरतोऽन्यथा इति । नित्यमेवेति । तथा च श्रुतिः- ' न विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यते ' (बृ. 4 ॥ 3 ॥ 30) इति । स्मृतिरपि यथा न क्रियते ज्योत्स्ना मलप्रक्षालनान्मणेः । दोषप्रहाणान्न ज्ञानमात्मनः क्रियते तथा । / यथोदपानकरणाक्रियते न जलाम्बरम् । सदेव नीयते व्यक्तिमसतः संभवः कुतः । / तथा हेयगुणध्वंसादवबोधादयो गुणाः । प्रकाश्यन्ते न जन्यन्ते नित्या एवाऽऽत्मनो हि ते इति । इन्द्रियद्वारेति । एतदर्थमेव हि ज्ञानस्येन्द्रियापेक्षा । एतेन ज्ञानस्य नित्यत्वे. नोत्पत्त्यमावात्तस्येन्द्रियानपेक्षत्वमेव स्यादित्यपास्तम् । निःसृत्येति । निःसरणं caitat For Private And Personal Use Only
Page #66
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - prkaashshitaa| sarva शानं स्वत एव प्रमाणम् । स्वकाशं च । विमतिपन्ना संवित्स्वगतव्यवहार प्रति स्वाधीनकिंचित्कारा स्वजातीयसंवन्धानपेक्षव्यवहारहेतुत्वात् । अर्थेन्द्रियदीपवत् । न च चक्षुरालोकयोः सजातीयत्वम् । अहंकारिकतैजसभे. दाद्भेदः । अनेन ज्ञानस्य क्षणिकत्वं विक्षणावस्थायित्वं प्रातिभासिकवधत. हारस्य मिथ्यात्वं परतः प्रामाण्यं ज्ञानस्यैवाऽऽत्मत्वमित्यादिपक्षा निरस्ताः । * स्तम्भः स्तम्भ इत्यादिधारावाहिकं ज्ञानं त्येकमेव । नन्वागमबलाज्ञानस्य नित्यत्वाङ्गीकारे कथं जागरसुषुप्त्यादिभेदसिद्धिरिति चेन्न । यथा दाहकस्य वहेर्दाह्य संनिधौ मण्यादिपतिवन्धके दाहाभावः । तद्वज्ज्ञानस्य तिरोधायक 'प्रज्ञा च तस्मात्प्रसूता पुराणी' (श्वे. 418) इति श्रुतिस्वरससिद्धम् । नन्वाकाशवदमूर्तत्वाद्गुणत्वाच ज्ञानस्य कथं क्रियावत्वमिति चेत् । किमिदममूर्तत्वम् । क्रियारहितत्वमिति चेदन्योन्याश्रयः । स्पर्शरहितत्वमिति चेयभिचरितो हेतुः । स्पर्शरहितेऽपि शब्ने क्रियादर्शनात् । स खलु शङ्खमुखादेर्दवीयसोऽपि देशान्नोदन. विशेषेण लोष्टादिरिव यावद्वेगं प्रतिष्ठते । ज्ञानस्य गुणत्वेऽपि द्रव्यत्वस्याने वक्ष्यमा. णत्वात्कियावत्समाविरुद्धम् । एतेनाऽऽत्मधर्मभूतज्ञानस्य स्वाश्रयादन्यत्र कथं गमनमिति परास्तम् । स्वत एवेति । तदुक्तं सर्वार्थसिद्धौ-घटोऽस्तीति ज्ञानमुत्पद्यते । तत्र विषयास्तित्वमेव प्रामाण्यम् । तत्तु तेनैव ज्ञानेन प्रतीयते । अतः स्वतः प्रामाण्यं प्रतीयते । यत्र पुनः शुक्तौ रजतज्ञानमुत्पद्यते तत्रापि रजतमस्ति ' इति रजतास्तित्वमेव प्रतीयते । न पुनर्नास्तित्वं तेनैव ज्ञानेन प्रतीयते । अतो विषयास्तित्वं स्वेन, नास्तित्वं च बाधकेन प्रतीयत इति स्वतः प्रामाण्यप्रतीतिरप्रामाण्यप्रतीतिः परत इति विभाग इति । किंच यथा जल उष्णस्पर्शस्य न स्वतस्त्वम् । किं तु परतस्त्वम् । तस्य स्वतस्त्वं तु तेजप्ति प्रसिद्धम् । तथा ज्ञाने प्रमाणत्वस्य यदि परतस्त्वं स्याहि तस्यान्यत्र क्वचिदपि स्वतस्त्वमावश्यकम् । तच्च न संभवति । प्रमाणत्वस्य ज्ञानमात्रनिष्ठत्वात् । अतस्तस्य ज्ञाने स्वतस्त्वमेवाङ्गीकार्यमिति समासोक्तौ विस्तरः ॥ एकमेवेति । धारावाहिकविज्ञानं नारन्ध्रनिर्यातमणिमयूखवदेकरूपम् । तदुक्तं प्रज्ञापरित्राणे ऽस्तम्भः स्तम्भः स्तम्भ इति धोर्धारावाहिका म्ता। धारावाहिकविज्ञानमेकं ज्ञानं मतं हि नः ॥ 1 घ. 'चित्करी स्वस्वजा । For Private And Personal Use Only
Page #67
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 58 यतीन्द्रमतदीपिकासमोविशेषसंनिधानासंनिधानाभ्यां स्वापादिसिद्धिआ पुस्त्वादिवञ्च / पुंस्त्वादिक बाल्ये तिरोहितं यौवन आविर्भवति / यो यदाश्रितस्वभावः स तस्य गुण इति लक्षणलक्षितत्वाजानं गुणः / विशेषणादिवत् / यतः संकोचविकाशावस्थावत्, अतो द्रव्यमपि भवति / आत्मगुणभूतज्ञानस्य द्रव्यत्वं कथमिति न शङ्कनीयम् / प्रभावदेकस्यैव द्रव्यत्वगुणत्वयोविरोधाभावात् / अवस्थाश्रयो द्रव्यमिति द्रव्यलक्षणम् / स्वाश्रयादन्यत्र वर्तमानत्वमपि प्रभावदेवोपपद्यते / प्रयोगश्च-गुणभूता बुद्धिव्यं प्रप्तारणादिमत्त्वात्मभावत् / ज्ञानं द्रव्यं संयोगादृष्टान्यस्वे सति भावनाकारणत्वादात्मवदिति / मुक्तमानस्य युगपदनन्तदेहसंयोगो नयन सूर्यादितेजोवत्संभवति / प्रतिबन्धांशमोक्षायैनित्यं ज्ञानं हि जायते / चिरमप्रतिबन्धेन चिरं तिष्ठति भासकम् ' इति / अन्ये तु धारावाहिकविज्ञानं स्नेहदशादिसमवायसंतन्यमानदीपवत्संततिरूपमित्याहुः / स्वापादीति / यत्तु षडर्थसंक्षेपे श्रीराममित्रैरुक्तम् - स्वतः सिद्धिरियं संवित्सुषुप्तावपि स्फुरत्येव / स्वाश्रयायैव हि सा भाति / अव्यवहारनियमस्तु करणोपरतिनियमादिति / विवरणेऽप्येवमेवोक्तम् / तत्सर्व प्रौढिवाद इति ज्ञेयम् / अन्यथा 'पुंस्त्वादिवत्वस्य सतोऽभिव्यक्तियोगात् ' (ब. सू. 2 / 3 / 31) इति सूत्रेण तद्भाप्येण च विरोधात् / तद्धवनयन्नाह-पुंस्त्वादीति / किं च यथा सर्वविषय. प्रकाशनशीलायाः संविदः समस्तबाह्यविषयवैमुख्यं तथाऽऽन्तरविषयवैमुख्यमपि स्यादेवेति बोध्यम् / द्रव्यमपीति / न तावदस्माकमद्रव्यमेव गुण इति वैशेषिकादिवन्निबन्धः / विशेषणादिवत् / यो यदाश्रितस्वभावः स तस्य गुण इति हि गुणलक्षणम् / न तु पारिभाषिकम् / सर्वव्यवहारविरोधात् / अत एवोक्तं यामुनाचा: 'आश्रयादन्यतो वृत्तेराश्रयेण समन्वयात् / द्रव्यत्वं च गुणत्वं च ज्ञानस्यैवोपपद्यते ' इति / एवं च केचिद्व्यात्मकगुणाः केचित्केवलगुणा इति द्विविधा गुणाः / पूर्व ज्ञानादयः / उत्तरे सत्वरजःप्रभृतय इति बोध्यम् / अनन्तति / अत्र च ज्ञाननिष्ठो वेगातिशयः कारणम् / इष्टं च विचित्रवेगित्वं नायनतापनादिमहसाम् / तच्च काष्ठाप्राप्तं युगपत्रिचतुरक्षणेन वा विश्वमास्कन्दते / 1 ख. 'टाजन्य / 2 क. सङ्गो न' / 3 घ. 'योगः साय / For Private And Personal Use Only
Page #68
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकाशसहिता / 59 ज्ञानं, मतिः, प्रज्ञा, संविद, धिषणा, धीः, मनीषा, शेमुषी, मेधा, बुद्धिरित्यवेमादयः शब्दा ज्ञानपर्यायाः / बुद्धिरेवोपाधिभेदात्सुखदुःखेच्छाद्वेषप्रयत्नरूपा / सुखादिजनकतया ज्ञानातिरेके प्रमाणाभावात् / ' इच्छामि द्वेष्मि ' इति यवहारस्य स्मरामीत्यादिवज्ञानविशेषेणैवोपपत्तेः / ननु कामः संकल्पो विचिकित्सा श्रद्धाऽश्रद्धा धृतिरधृतिहींर्धीभरित्येतत्सर्वे मन एवेत्युक्तम् / ज्ञानरूपत्वं कथमिति चेन्न / ज्ञानस्य मनःसहकारित्वनियमान्मन एवेत्युपचा* रादुक्तमिति न विरोधः / एवं प्रत्यक्षानुमानागमस्मृतिसंशय विपर्यय भ्रमविवेकव्यवसाय मोहरागद्वेषमदमात्यधैर्यचापल्यदम्भलो भक्रोधदर्पस्तम्भद्रोहाभिनिवेशनिर्वेदानन्दादयः सुखादीति / सुखादिजनकतया सुखादिव्यतिरिक्तज्ञानाङ्गीकारे प्रमाणाभावादित्यर्थः / एतदुक्तं भवति - विषयज्ञानानि विषयाधीनविशेषाणि सुखदुःखमध्यस्थसाधारणानि भवन्ति / तत्र येन विषयविशेषेण विशेषितं ज्ञानं सुखस्य जनकमित्यभिमतं तद्विषयज्ञानमेव सुखम् / तदतिरेकि पदार्थान्तरं नोपलभ्यते / तेनैव च सुखित्वव्यवहारो - पपत्तेरिति / उपपत्तेरिति / वैषयिकसुखदुःखस्वरूपत्वं च ज्ञानस्य विषयाधीनमिति विषयस्यापि सुखदुःखशब्दवाच्यत्वमस्त्येवेति सुखं स्वर्ग इत्यादिव्यवहारोपपत्तिः / अत एव वेदार्थसंग्रहे ' विषयायत्तत्वाज्ज्ञानस्य सुखरूपतया ब्रह्मैव सुखम् ' इत्युक्तम् / एवं प्रत्यक्षेति / स्मृतिर्नाम पूर्वानुभवजन्य संस्कारमात्र जन्यं ज्ञानम् / अनध्यव - सायो ज्ञानं संशयः / विपर्ययोऽन्यथाज्ञानम् / तच्च धर्मविपर्यासरूपम् / भ्रमो धर्म * विपर्यासः / संदेहानन्तरं जायमान ऊहो विवेकः / व्यवसाय उद्यमः / भयादिजन्यं वस्तुतत्त्वानवधारणं मोहः / रागो विषयानुवभूषा / द्वेषो विषयजिहासा / विषयानुभवजन्यो ज्ञानविशेषो मदः / स्वप्रयोजनप्रतिसंघानं विना पराभिमतनिवारणेच्छा मात्सर्यम् / आरब्धायाः क्रियाया विघ्नोपनिपातेऽपि तत्समापनसामर्थ्यं धैर्यम् / तदभावोऽधैर्यम् / चापल्यं चञ्चलता / धार्मिकत्वख्यापनाय धर्मानुष्ठानं दम्भः / धर्मविरोधेन परद्रव्येच्छा लोभः / तदुक्तं पद्मपुराणे - 'परवित्तादिकं दृष्ट्वा नेतुं यो हृदि जायते / अभिलाषो द्विजश्रेष्ठ स लोभः परिकीर्तितः ' इति / विषयानुभव परपोडाफलकश्चित्तविकारः क्रोधः / कृत्याकृत्याविवेककरो निमित्तो हर्षो दर्पः / स्तम्भोऽनारम्भशीलत्वम् / परेषु स्वच्छन्दवृत्तिनिरोधो द्रोहः / 1 क. घ. कज्ञा / 2क. ग. घ. त्सर्यचा / 3 gha 'pada' / For Private And Personal Use Only
Page #69
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 10 यतीन्द्रमतदीपिकामुमतिदुर्मतिमुभीतितुष्टयुन्नतिशान्तिविरक्तिरतिमैत्रीदयामुमुक्षालज्जातितिक्षाविचारणाजिगीषामुदिताक्षमाचिकीर्षाजुगुप्साभावनाकुहनाऽसूयाजिघांसातृष्णा. दुराशावासनाच श्रद्धा भक्तिः पत्तिरित्येवमादयश्च जीवगुणा अनन्ता धर्मभूतज्ञानावस्थाविशेषा एव / एवं ज्ञानशक्तिवलैश्चर्य वीर्यतेज सौशील्यवात्सल्यदिजिवसौहार्दधैर्यसाम्यकारुण्यमाधुर्यगाम्भीयौ~ दार्यस्थैर्यपराक्रमादयो भगवतोऽनन्तकल्याणगुणा ज्ञानर्शक्तिविततिभूताः / तत्र ज्ञानं नाम सर्वसाक्षात्काररूपम् / शक्तिरघटितघटनासामर्थ्यम् / बलं धारणसामर्थ्यम् / ऐश्वर्य नियमनसामर्थ्यम् / वीर्यमविकारित्वम् / तेजः पराभिभर्वसामर्थ्यम् / महतो भन्दैः सह नीरन्ध्रण संश्लेषस्वभावत्वं सौशील्यम् / वात्सल्यं दोषेऽपि गुणत्वबुद्धिर्दोषादशित्वं वा / आश्रितविरहासहत्वं मार्दवम् / मनोवाकार्यकरूपमार्जवम् / स्वसत्तानपेक्षतद्रक्षापरत्वं सौहार्दम् / अभिनिवेश आग्रहः / आक्रोशनावज्ञादिननितो विषयद्वेषाख्यश्चित्तविकारो निर्वेदः / इष्टप्राप्त्यादिजन्मा सुखविशेष आनन्दः / मुमतिः समीचीना मतिः / तद्विपरीता मतिर्दुर्मतिः / सुप्रीतिः प्रियत्वम् / सर्वेषु दृष्टेषु तोषस्वभावत्वं तुष्टिः / पराक्रमदानादिस्मृतिनन्य उत्साह उन्नतिः / इन्द्रियाणां विषय. प्रावण्यनिरोधसंशीलनं शान्तिः / दोषदर्शनाद्विषयत्यागेच्छा विरक्तिः / प्रेमाख्यश्चित्तविकारो रतिः / मैत्री मित्रत्वम् / भूतेषु सर्वेषु दुःखासहिष्णुत्वं दया / मुमुक्षा मोक्षेच्छा / अकार्यकरणादिजन्यो ज्ञानविशेषो लज्जा / परपीडानुभवेऽपि तत्सहनेच्छा तितिक्षा / विचारणा सद्विचारप्रवृत्तिः / निगीषा जयेच्छा / भोग्यवस्तुदर्शनश्चि. तविकारो मुदिता / परनिमित्तपीडानुभवेऽपि चित्तविकारराहित्यं क्षमा / चिकीर्षा क्रियाविषयेच्छा / कदर्यवस्तुविलोकनादिजन्यश्चित्तविकारविशेषो जुगुप्सा गोपनेच्छा था / भावना संस्कारविशेषः / कुहना विस्मापना वञ्चना वा / गुणेषु, दोषाविष्करणमसूया / निघांसा हननेच्छा / तृष्णाऽभिलाषविशेषो धर्माविरोधेन परद्रव्येच्छारूपः / दुराशा दुरिच्छा / वासना संस्कारविशेषः / चर्चा पूना / श्रद्धा विश्वासः / मक्तिप्रपत्त्योः स्वरूपमनुपदं वक्ष्यते / ज्ञानावस्थाविशेषा इति / तेषु च ज्ञानजन्यत्वा. दिना क्वचिद्भेदप्रतिभासेऽपि ज्ञानातिरिक्ततदङ्गीकारे प्रमाणाभावाद्गौरवाचेत्याशयः / पराक्रमादय इति / आदिना क्षमादिसंग्रहः / घ. 'शादुर्वास / 2 क. प्रतिप / 3 ख. णादयो ज्ञा / 4 ग. घ. शक्त्योर्वित, 5 ग. 'ताः / ज्ञ्या। 6 ग. घ. 'वनसा / 7 क. विहार्स्। 8 ख. "पेक्ष्यं ta / For Private And Personal Use Only
Page #70
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकाशसहिता । जन्मज्ञानवृत्तगुणानपेक्षया सर्वैराश्रयणीयत्वं सोम्यम् । आश्रितदोषगोपन चातुर्यम् । अकम्पनीयत्वं स्थैर्यम् । अभग्नप्रतिज्ञत्वं धैर्यम् । परबलप्रवेशनसा मर्थ्य शौर्यम् । तन्निराकरणं पराक्रमः । स्वप्रयोजनमनपेक्ष्य परदुःखनिराचिकीर्षा दया परदुःखदुःखित्वं वा । क्षीरवदुपाध्यभावेऽपि स्वात्वं माधुर्यम् । भक्तानुग्रहह्वदान्यत्वादेरामूलतो दुरवगाहस्वं गाम्भीर्यम् । भूतं दवाऽप्यतुस्वप्तमौदार्यम् । एवं वदान्य इत्यादावप्यूह्यम् । 61 ज्ञानविशेषभृतयोर्भक्तिमपत्योः स्वरूपं किंचिदुच्यते - भक्तिप्रपत्तिभ्यां प्रसन्न ईश्वर एव मोक्षं ददाति । अतस्तयोरेव मोक्षोपायत्वम् । मोक्षोपायत्वे For Private And Personal Use Only भक्तिप्रपत्तिभ्यामिति । अत एव ' भक्त्या त्वनन्यया लभ्यः ' ( गी. 11 / 14 ) इति संगच्छते । महनीयविषये प्रीतिर्भक्तिः । सैवावस्थाभेदात्परमभक्तयादिरूपतां भजते । सा चान्तरिक्षान्तरादित्यद हर भूमसन्मधूपकोसलशाण्डिल्योद्गीथ पुरुष प्रतर्दन. वैश्वानरादिविद्याभेदाद्बहुधा । नन्वेवं भक्तेर्मोक्षसाधनत्वे ' तमेवं विदित्वाऽतिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय ' ( श्वे. 328 ) इति श्रुतिविरोध इति चेन्न । एतासां विद्यानां बुद्धिविशेषरूपत्वात् । तयोरेवेति । तथा च भक्तिरूपापन्नोपासनध्यानवेदनादिशब्दवाच्योऽसकृदावृत्त भप्रायणादन्वहमनुवर्तमानो ज्ञानविशेषो मोक्षहेतु. रिति कर्माङ्गकस्य ज्ञानस्य मोक्षहेतुत्वं सिद्धम् । न केवलस्य कर्मणः । नापि ज्ञानसमुचितस्य । श्रुतौ वेदनमेव विधायोपायान्तरनिषेधेन तद्विरोधात् । वेदनाङ्गतया कर्मानुप्रवेशे तु न विरोधः । तथा सति तस्योपायान्तरत्वाभावात् । न च कर्मानुप्रवेशरहितस्य केवलस्यैव ज्ञानस्य मोक्षहेतुत्वमस्त्विति वाच्यम् । तस्याध्ययनविधि - सिद्धसाङ्गसशिरस्काध्ययनगृहीताक्षरराशिविशेषापातप्रतीत निरतिशय पुरुषार्थ साधनार्थनिर्णयरागप्राप्तश्रवणमात्रेण निष्पन्नस्याविधेयत्वात् । तावति सिद्धेऽपि मोक्षादर्शनाच्च । तदुक्तमापस्तम्बेन बुद्धे क्षेमप्रापणम् । तच्छास्त्रैर्विप्रतिषिद्धम् । बुद्धे चेत्क्षेम- / प्रापणमिव न दुःखमुपलभेत ' ( A. ध. सू. 2 / 9 / 21 / 14-16 ) ग अस्यार्थः - ' आत्मनि बुद्धे ज्ञाते सति तज्ज्ञानमेव क्षेमं मोक्षं प्रापयति ' इति यदौलोमिनोक्तं तच्छास्त्रैविप्रतिषिद्धम् । शास्त्रेषु हि वाक्यार्थज्ञानोत्तरं ध्यानविधिर्बोध्यते । यावदायुषम् ' इति मरणपर्यन्तं ध्यानानुवृत्तिश्च प्रतिपाद्यते । यावन्न विमोक्ष्ये ' ( chA0. 6 14 / 2 ) इति शरीरपातावधिश्च मोक्षस्य क्रियते । ' तयोर्ध्वमायन्नमृतत्वमेति ( छ. 816 | 6 ) इति नाडीविशेषनिष्क्रमणं 6 6 ' 1 ख वृत्ते गु' / 2 ख. सामर्थ्यम् 3 घ त्वादिमत्वं दु । 4 घ प्रभुत्वं dadeg ।
Page #71
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यतीन्द्रमतदीपिकानोक्तानां कर्मयोगज्ञानयोगमभृतीनां भक्तिद्वारव साधनत्वम् । कर्मयोगो नामो. पदेशाजीवपरयाथात्म्यज्ञानवता शक्त्यनुसारेण फलसारहितानिषिद्धका. म्यनित्यनैमित्तिकरूपपरिगृहीतकर्मविशेषः । स तु देवार्चनतपस्तीर्थदानयज्ञा. दिभेदभिन्नः । अयं तु जीवगतकल्मषापनयनद्वारा ज्ञानयोगमुत्पाद्य तद्वारा साक्षाद्वा भक्त्युत्पादको भवति । ज्ञानयोगो नाम कर्मयोगानिर्मलान्तःकरणस्येश्वरशेषत्वेन प्रकृतिवियुक्तस्वात्मचिन्ताविशेषः । एतस्य साक्षाद्भक्त्युपयो. गित्वम् । एवं साधनान्तराणामपि भक्त्युपयोगित्वगृह्यम् । भक्तियोगो नाम य्म्निय्मास्न्प्रान्नायाम्प्र्त्याहार्ण्धार्न्नाध्यान्स्माधिरूपात्तावाण्स्तइल्धाराव्द्विच्छिन्न्स्मृतिस्ण्तान्रूप्ः। स च विवेकविमोकाभ्यास. घ मोक्षाङ्गत्वेन कथ्यते । अचिरादिमार्गेण गतिश्च मोक्षात्पूर्व श्रूयते । दोषान्तरमाहबुद्धे चेदिति । न दुःखमिति । न हि ज्ञानिनां मूर्धाभिषिक्तोऽपि क्षुधादुःख. मेव तावत्क्षणमात्र सोढुं प्रमवतीति । भक्तिद्वारैवेति । तदुक्तं न्यायसिद्धाञ्जने' भक्तियोगः परमप्राप्त्युपायभूतः । तदशक्तस्य तद्भक्तियोगसिद्ध्यर्थमात्मावलोकनमपेक्षितम् । तस्य च ज्ञानयोगकर्मयोगी द्वौ पृथगुपायो । तत्र ज्ञानयोगः स्वात्मावलोकनेऽन्तरङ्गः । तथाऽपि प्रथमं स दुष्करः । तदनधिकारिणस्तुल्यफलः कर्मयोग एक कार्यः । तदधिकारिणोऽपि व्यपदेश्यस्य लोकसंग्रहार्थ कर्मयोग एव कार्य्ः। अशक्तस्य ज्ञानयोगशक्ति कर्मयोग एवोत्पादयति । तदा कर्मयोगं परित्यज्य ज्ञानयोगमनुतिष्ठतोऽपि न दोषः ' इति । यमनियमेति । यमादीनां स्वरूपं योगसूत्रे प्रतिपादितम् । तथाहि-अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमः' (yo0 sU0 2 / 30) / 'शौचसंतोषतपःस्वाध्यापेश्वरप्रणिधानानि नियमः' ( यो sU0 2 / 32 ) / 'स्थिरमुखमाप्सनम्' (यो. sU0 1 / 46 ) / आस्यतेऽनेनेत्यासनं पद्माप्सनादि । तद्यदा स्थिरं निष्कम्पं सुखम. नुद्वेननीयं च भवति तदा तद्योगाङ्गतां भजत इत्यर्थः । ' तस्मिन्सति श्वासप्रश्वासयोर्गतिविच्छेदः प्राणायामः' (yo0 sU0 2 / 49) / तस्मिन्सति आसनस्थैर्य सतीत्यर्थः । 'स्वस्खविषयसंप्रयोगाभावे चित्तस्य स्वरूपानुकार इवेन्द्रियाणां प्रत्याहारः' (yo0 sU0 2 / 54) / इन्द्रियाणि स्वस्वविषयेभ्यः प्रत्याहियन्ते प्रतिकूलतया ह्रियन्ते यस्मिन्निति प्रत्याहारः । चक्षुरादीन्द्रियाणां रूपादिविषयप्रवृत्त्यमावे सति, इन्द्रियाणि चित्तस्वरूपमात्रानुकाराणि यद्भवन्ति स प्रत्याहार इत्य्र्थ्ः। 'देशबन्धश्चि. .स. वत्ताश' / 2 ग. घ. 'चनात् । 3 ग. र्थ्यात्रादा। 4 घ. क्स्सात्कार्म्। 5 ख. तियु'॥ ग. चिन्तनवि' / 7 ख. 'रध्यानधारणास' / For Private And Personal Use Only
Page #72
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकाशसहिता / 63 विवेको नाम क्रिया कल्याणानवसादानुद्धर्षरूपसाधन सप्तकजन्यः / तत्र जात्याश्रयनिमित्तादुष्टान्नात्कायशुद्धिः / विमोकः कामानभिष्वङ्गः / अभ्यासः पुनःपुनरालम्बन संशीलनम् / शक्तितः पञ्चमहायज्ञाद्यनुष्ठानं क्रिया / कल्याणानि सत्यार्जवदपादानाहिंसादीनि / अनवसादो दैन्याभावः / अनुद्धस्तुष्ट्यभावः / अतिसंतोषश्च विरोधीत्यर्थः / एवं साधन सप्तकानुगृहीता भक्तिर्दर्शनसमानाकाराऽन्तिमप्रत्ययावधिका च भवति / स चान्तिममत्यय एतच्छरीरावसाने शरीरान्तरावसाने वा भवति / वेदनध्यानोपासनादिशब्दवाच्या भक्तिः parabhaktiparajJAnaparaMmabhaktirUpakramaaft पश्यङ्गकाच / सा द्विविधा - साधनभक्तिफलभक्तिभेदात् / उक्तसाधनजन्या साधनभक्तिः / फलभक्तिस्त्वीश्वरकृपाजन्य श्रीपराङ्कुशनाथादिनिष्ठा / मद्भक्तजनवात्सल्यमित्यादिषु स्तुतिनमस्कारादिषु च भक्तिशब्दम तस्य धारणा ' ( yo0 sU0 1 / 1 ) / ध्येयस्वरूपे देशे चित्तस्य बन्धो विषयान्तरपरिहारेण यत्स्थिरीकरणं सा चित्तस्य धारणेत्यर्थः / ' तत्र प्रत्ययैकतानता ध्यानम् ' ( yo0 sU0 3 / 2 ) / तत्र ध्ययस्वरूपे प्रत्ययस्य ज्ञानस्यैकतानता तदालम्बनतयैव निरन्तरमुत्पत्तिर्ध्यानमित्यर्थः / तदेवार्थमात्र निर्मासं स्वरूपशून्यमिव समाधिः' ( yo0 sU0 3 / 3 ) / सम्यगाधीयत एकाग्री क्रियते यत्र मनः स समाधिरिति / साधनसप्तकेति / अत्र विवेकादिषु कारणत्वं व्यासज्यवृत्ति / न तु प्रत्ये पर्याप्तम् / जातीति / नातिदुष्टं कलजगृजनादि / भाश्रयदुष्टं पतितादिस्वामिकम् / निमित्तदृष्टमुच्छिष्टादि / एतत्त्रिविधदोषरहितादन्नात्कायशुद्धिर्विवेक इत्यर्थः / आलम्बनेति / आलम्बनं शुभाश्रयस्तस्य संशीलनं पुनः पुनः परिशोधनम् / सत्येति / सत्यं भूतहितम् । आर्जवं वाक्कायानामैकरूप्यम् / दया स्वार्थनिरपेक्षपरदुःखासहिष्णुत्वम् / दानं लोमराहित्यम् / अहिंसा कायेन वाचा मनसा च परपीडानिवृत्तिः / आदिपदादनभिध्यासंग्रहः / अभिध्या परकीये स्वबुद्धिः / यद्वा निष्कलचिन्ता / अथवा परकृतापराधचिन्ता / तद्भाहित्यमनभिध्या । दैन्येति / दैन्यं चाभीष्टकार्यप्रवृत्त्यक्षमत्वम् / तच्च देशकालवे - षम्याच्छोकवस्त्वाद्यनुस्मृतेश्च भवति / प्रपत्यङ्गकेति / प्रपत्त्यङ्गभूतेत्यर्थः / साधनभक्तिरिति / सा च व्यासादिनिष्ठा / श्री पराङ्कुशनायादीति / पराङ्कुशनाथश्चायं श्रीरामानुजाचार्यात्प्राचीनतम स्ताम्रपर्णी 1. तादु / ख तादुष्यद' / 2 घ 'रमज्ञा / 3 ख. 'रमा भक्तिरूपक्रिया क्रमवती त्याच / खधन्याप / For Private And Personal Use Only
Page #73
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यतीन्द्रमतदीपिकायोग औपचारिकः । ननु वेदान्तेषु श्रवणमननयोरपि विधानात्कथं ध्यानमेव विधीयत इति चेदुच्यते-अधीतसाङ्गवेदः पुरुषः प्रयोजनवदर्थावबोधित्वदर्शनात्तनिर्णयाय स्वयमेव श्रवणे प्रवर्तत इति श्रवणस्य प्राप्त्त्वाद्नुवाद्ः। श्रवणप्रतिष्ठार्थत्वान्मननस्याप्यनुवादः । तस्माद्ध्यानमेव विधीयत इति न विरोध्ः। . ध्यानशब्दवाच्या भक्तिर्विद्याभेदाबहुविधा । काश्चन विद्या उच्यन्ते अन्तरिक्ष विद्या, अन्तरादित्यविद्या, दहरविद्या, भूमविद्या, सद्विद्या, मधु. विद्या, उपकोसलविद्या, शाण्डिल्यविद्या, उद्गीथविद्या, पुरुषविद्या, प्रतर्दनविद्या, वैश्वानरविद्या इत्यादिका ब्रह्मविद्या । न्यासविद्या प्रपत्तिः । प्रपत्तिर्नाम ' आनुकूल्यस्य संकल्पः प्रातिकूल्यस्य वर्जनम् । रक्षिष्यतीति विश्वासो गोप्तृत्ववरणं तथा' ॥ आत्मनिक्षेपकार्पण्यम् । इत्याद्यङ्गपञ्चकयुक्ता । एतदेहावसाने मोक्षपदा सकृत्कर्तव्या न्यासः शारजागतिरित्यादिशब्दैवेद्या ज्ञानविशेषरूपों । एषा प्रेपत्तिर्गुरुमुखाद्रहस्यशा. स्त्रेषु संप्रदायतया वेदितव्येतीह बालबोधनार्थे प्रत्ते ग्रन्थे न प्रकाश्येति विरम्यते । तीरनिवासीति प्रसिद्धिः । वेदान्तेष्विति । 'आत्मा वाऽरे द्रष्टव्यः श्रोतव्यो मन्तव्यः' (bR0 2 / 4 / 5) इति श्रुतौ श्रवणमननयोविधिरस्तीति शङ्ककाशयः । प्रयोजनवदिति । स्वाध्यायस्य स्वभावत एव प्रयोजनवदर्थावबोधित्वदर्शनादि. त्यर्थः । श्रवणस्य प्राप्तत्वादिति । ननु पुस्तकनिरीक्षणादिव्यावृत्त्यर्थं श्रोतव्य इति विधिः किं न स्यादिति चेन्न । वेदान्तवाक्यानामपि पुस्तकनिरीक्षणादिव्युदातस्याध्ययनविधिसिद्धत्वात् । विलेखनपठनादिप्रतिषेधस्तु ब्रह्ममीमांसायामनिष्ट एव । न च गुरूपसत्त्यर्थमयं विपिरस्त्विति वाच्यम् । गुरूपसत्तौ श्रवणशब्दस्य मुख्यार्थत्वाभावात् । तस्याश्चात्राविहितत्वेऽपि 'गुरुमेवाभिगच्छत् ' ( muM0 1 / 2 / 12 ) इति बाक्यान्तरसिद्धत्वाच्च । श्रवणप्रतिष्ठार्थत्वादिति । आचार्योपदिष्टस्यार्थस्य स्वात्म. न्येवमेव युक्तमिति हेतुतः प्रतिष्ठापनमेव मननमिति भावः । एतेन मन्तव्य इत्यारम्भणसंशीलनरूपमननविधिरयमित्यपास्तम् । श्रवणशब्दस्य न्यायोपेतवाक्पजन्यज्ञान इव मननशब्दस्य तत्प्रतिष्ठापनेऽर्थे प्रसिद्धिप्राचुर्यात् । एतदेहावसान इति । न च प्रारब्धकर्मणोऽसमाप्तत्वे देहान्तरस्यापि प्रसङ्ग इति वाच्यम् । प्रपत्तौ प्रारब्धस्यापि नाशाङ्गीकारात् । यथाऽऽहुः-- घ. न्ते । 2 क. देग्द्यान्यस । 3 ख. 'ब्द वाच्या jnyaa। 4 dha. 'pA |pr| 5 ka. 'prtip| 6 kha. vRttagumphe na / For Private And Personal Use Only
Page #74
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prkaashshitaa| 65 . bhaktiparayoreva मोक्षसाधनत्वेन स्वीकारात्परोक्तोपायनिरासः । यथा वेदवाखाना मध्ये केषांचिन्मते देहातिरिक्तात्मनोऽनङ्गीकारान्मोक्षे प्रवृत्तिरेष न संभवति । अन्येषां मते ज्ञानस्य क्षणिकत्वात्तस्यैवाऽऽत्मत्वात्कस्य प्र्वृत्तिः। संतानस्येति चेन्न । अन्यं प्रत्यन्येन यत्नो न कर्तव्य इति न प्रवृत्तिः । अपरेषां मते धर्माधर्मादिसप्तभङ्गीरीत्याऽनैकान्तवादान प्रवृत्तिः । वैशेषिकादिपक्षे ऽसाधनं भगवत्प्राप्तौ स एवेति स्थिरा मतिः । साध्यभक्तिस्तथा सैव प्रपत्तिरिति गीयते । / उपायो भक्तिरेवेति तत्प्राप्तौ या तु सा मतिः । उपायभक्तिरेतस्याः पूर्वोक्तैव गरीयसी । उपायभक्तिः प्रारब्धव्यतिरिक्ताघनाशिनी । साध्यभक्तिस्तु सा हन्त्री प्रारब्धस्यापि भूयसो ' इति । यद्यप्येवं प्रपत्तिः प्रारब्धमपि निःशेषं विनाशयितुं शक्ता तथाऽपि निःशेषवैराग्याभावे रागविषयमंशं तदनुबन्धि दुःखं च स्थापयति । निःशेषवैराग्ये तु निःशेष निवर्तयति । अयमेव परमैकान्तिनोईप्तातयोर्भेद इत्याहुः । केषांचिन्मते । चार्वाकाणां मते । अन्येषाम् । विज्ञानवादिनां बौद्धानाम् । अपरेषाम् । जनानाम् । सप्तभङ्गीरीत्येति । सप्तभङ्गाश्च स्याद्वादमञ्जया~ प्र्तिपादिताः। तथाहि-एकत्र जीवादी वस्तुन्य कैकसत्त्वादिधर्मविषयप्रभवशादविरोधेन प्रत्यक्षादिबाधापरिहारेण पृथग्भूतयोः समुदितयोश्च विधिनिषेधयोः पर्यालोचनया कृत्वा स्याच्छब्दलाञ्छितो वक्ष्यमाणैः सप्तभिः प्रकारैर्वचनविन्यासः सप्तमङ्गीति गीयते । तद्यथास्यादस्त्येव सर्वमिति विधिकल्पनया प्रथमो भङ्गः । स्यान्नास्त्येव सर्वमिति निषेधक. रूपनया द्वितीयः । स्यादस्त्येव स्यान्नास्त्येवेति क्रमतो विधिनिषेधकल्पनया तृतीयः । स्यादवक्तव्यमेवेति युगपद्विधिनिषेधकल्पनया चतुर्थः । स्यादस्त्येव स्यादवक्तव्यमेवेति विधिकल्पनया युगपद्विधिनिषेधकल्पनया च पञ्चमः । स्यान्नास्त्येव स्यादवक्तव्यमेवेति निषेधकरुपनया युगपद्विधिनिषेधकल्पनया च षष्ठः । स्यादस्त्येव स्यान्नास्त्येव स्यादवक्तव्यमेवेति क्रमतो विधिनिषेधकल्पनया युगपद्विधिनिषेधकल्पनया च सप्तमः । स्वद्रव्यक्षेत्रकालभावरूपेणास्त्येव सर्व कुम्भादि । न पुनः परद्रव्यक्षेत्रकालभावरूपेण । तथाहि-कुम्भो द्रव्यतः पार्थिवत्वेनास्ति नाबादिरूपत्वेन । क्षेत्रतः पाटलिपुत्रकत्वेन, न कान्यकुब्नादित्वेन । कालतः शिशिरत्वेन, न वासन्तिकत्वेन । भावतः श्यामत्वेन, न रक्तादित्वेन । अन्यथेतररूपापत्त्या स्वरूपहानिप्रसङ्ग इति । अवधारणं चात्र मङ्गेऽन. 1 क. प्रतिप । 2 क. "त्वात्क । 3 घ. त्या chana । For Private And Personal Use Only
Page #75
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यतीन्द्रमतदीपिकापाषाणकल्पे मोक्षे प्रवृत्तिः कस्यापि न संभवति । सांख्यादिपक्षेष्वीश्वरान. ङ्गीकारात्पुरुषस्य प्रकृतेर्वा मोक्ष इति संशयान प्रवृत्तिः । मायिमते व्यावहा. रिकवाक्यस्य पारमार्थिकाभेदज्ञानाजनकत्वान्न प्रवृत्तिः । भास्करयादेवयोस्तु कर्मज्ञानसमुच्चयवादोऽप्युक्तादेव निरस्तः । शैवमते तु पशुपतेः प्राप्यत्वस्वीकारावेदविरुद्धभस्मधारणादेः साधनत्वेन स्वीकाराच्च तन्निरासः । एवं मतिनीपिता । / इति श्रीवाधूलकुलतिलकश्रीमन्महाचार्यस्य प्रथमदासेन श्रीनिवास. दासेन विरचितायां यतीन्द्रमतदीपिकायां बुद्धिनिरू पणं नाम सप्तमोऽवतारः ॥ 7 ॥ मिमतार्थव्यावृत्त्यर्थमुपात्तम् । इतरथाऽनभिमततुल्यतैवास्य प्रसज्येत । प्रतिनियतस्वार्थानभिधानात् । तदुक्तम् - 'वाक्येऽवधारणं तावदनिष्टार्थनिवृत्तये । कर्तव्यमन्यथाऽनुक्तसमत्वात्तस्य कुत्रचित् ' इति । तथाऽप्यस्त्येव कुम्भ इत्येतावन्मात्रोपादाने कुम्भस्य स्तम्माद्यस्तित्वेनापि सर्व. प्रकारेणास्तित्वप्राप्तेः प्रतिनियतस्वरूपानुपपत्तिः स्यात् । तत्प्रतिपत्तये स्यादिति शब्दः प्रयुज्यते । स्यात्कथंचित् । स्वद्रव्यादिमिरेवायमस्ति न परद्रव्यादिभिरपीत्यर्थः । यत्रापि चासौ न प्रयुज्यते तत्रापि व्यवच्छेदफलैवकारवद्बुद्धिमद्भिः प्रतीयत एव । यथोक्तम् ' सोऽप्रयुक्तोऽपि वा तज्ज्ञैः सर्वत्रार्थात्प्रतीयते । - यथैवकारोऽयोगादिव्यवच्छेदप्रयोजनः ' इति । तथा चैतन्नतेऽनैकान्तवादात्सर्वत्रानिश्चयान्न क्वापि प्रवृत्तिः स्यादित्याशयः । मायिमते । शंकराचार्यमते । व्यावहारिकवाक्यस्य । व्यावहारिकसत्यस्य वाक्यस्य । मायिमते हि ब्रह्मण एव पारमार्थिकसत्यत्वं नान्यस्य कस्यापीति तत्त्वमस्यादि. वाक्यस्यापि व्यावहारिकसत्यत्वमेव । तथा च यथा प्रातिभासिकसर्व्याइवहारिकविषाद्यजनकत्वं तथा व्यावहारिकवाक्यस्यापि पारमार्थिकज्ञानाजनकत्वमेव स्यादिति भावः ॥ इति श्रीयतीन्द्रमतदीपिकाप्रकाशे सप्तमोऽवतारः ॥ 7 ॥ 1. gha. "kasya / 2 ga. gha. davoktaka / For Private And Personal Use Only
Page #76
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 67 prkaashshitaa| अथास्स्त्त्मोऽव्तार्ः। अथ जीवो निरूप्यते-प्रत्यक्त्वचेतनत्वात्मत्वकर्तृत्वादीनीश्वरजीवसाधारणानि लक्षणानि / प्रत्यक्त्वं नाम स्वयमेव स्वस्मै भासमानत्वम् / चेतनत्वं जानाश्रयत्वम् / आत्मत्वं शरीरप्रतिसंवन्धित्वम् / कर्तृत्वं संकल्पज्ञानाश्रयस्वम् / एवं सामान्यलक्षणलक्षितस्य विशेषलक्षणान्युच्यन्ते-अणुत्वे सति चेतनत्वम् / स्वतः शेषत्वे सति चेतनत्वम् / एवमाधेयत्वविधेयत्वपराधीनकर्तृत्वपरतन्त्रत्वादिकमूह्यम् / स च देहेन्द्रियमनःमाणादिभ्यो विलक्षणः / यथा मम शरीरमिति प्रती. त्या देहाद्यावृत्त्ः। अथाष्टमोऽवतारः / शेषत्वे सतीति / शेषत्वं च यथेष्टविनियोगार्हत्वम् / चेतनत्वमात्रोक्तावीश्वरेऽतिव्याप्तिः / शेषत्वमात्रोक्तावचित्पदार्थेष्वतिव्याप्तिरत उमयोपादानम् / जीवश्चार्य परमात्मना स्वेच्छानुसारेण विनियज्यत एवेति लक्षणसमन्वयः / आधेयत्वेति / आधेयत्वमाश्रितत्वम् / विधेयत्वं नियाम्यत्वम् / देहान्यावृत्त इति / चार्वाकास्तु देह एवाऽऽत्मेति वदन्ति / अत एव स देहावधिकः / न तु देहोत्पत्तेः पूर्व देहनाशानन्तरं वा तस्य स्थितिः / देहात्मवादे प्रमाणं त्वहं जानामीति प्रत्ययः / ज्ञाता ह्यात्मा अहमिति चकास्ति / देहश्चाहंकारगोचरः / स्थूलोऽहं कृशोऽहमिति दर्शनात् / देहस्य हि स्थौल्यादियोग्ः। अतस्तत्समानाधिकरणतयाऽयमहंकारः शरीरालम्बन इत्यवश्याश्रयणीयम् / यद्यपि भौतिकेषु काष्ठलोष्टादिषु चैतन्यं नोपलभ्यते तथाऽपि मूतचतुष्टयसंघातात्मकदेहे चैतन्याविर्भावो नानुपपन्नः / यथा क्रमुकफलताम्बूलदलादिष्ववयवेषु प्रत्येकमविद्यमानोऽपि रागः संयोगविशेषादवयविन्याविर्भवति तद्वत् / परं त्वेतदरमणीयम् / इदं शरीरमिति शरीरविषयिणी मतिः पराग्वृत्तिः / अहं जानामीति प्रत्यम्वृत्तिरहमिति मतिः / सा चेदंकारगोचराद्भिन्नमेव स्वविषयमुपस्थापयति / तदुक्तम् - _ 'न खल्वहमिदंकारावेकस्यैकत्र वस्तुनि ' इति / स्थूलोऽहमित्यादिस्तु लाक्षणिकः प्रयोगः / अत एव ममेदं गृहमितिवन्ममेदं शरीर 1 क. ख. ग. "रीरं न / 2 क. "स्य जीवस्य vi। For Private And Personal Use Only
Page #77
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यतीन्द्रमतदीपिकाचक्षुषा पश्यामि श्रोत्रेण शृणोमि वाचा वदामीत्यादिप्रत्ययावान्द्रियेभ्यो व्यावृत्तः । मनसा जानामीति मनसो ज्ञानकरणत्वप्रतीतेः, मिति भेदप्रतिभासः । किंच चैतन्यमपि देहे नोपपद्यते । कार्यद्रव्यगतविशेषगुणानां कारणगुणपूर्वकत्वात् । ताम्बूलादावपि चर्वणननितहतवहसंयोगसंपादितपाटलिमभिः परमाणुभिणुकादिक्रमेण कारणगुणपूर्वक एव रागोदयः । किंचानुमानेनापि देहस्यानात्मत्वं सिध्यति तथा चोक्तम् -- उत्पत्तिमत्त्वात्पारार्थ्यात्संनिवेशविशेषतः । रूपादिमत्त्वाद्भूतत्वाद्देहो नाऽऽत्मा घटादिवत् ॥ सच्छिद्रत्वाददेहित्वादेहत्वान्मृतदेहवत् ' इति । किं च देहात्मवादे जन्मान्तरामावेनाकृताभ्यागमकृतविप्रणाशदोषप्रसङ्गः । सन्ति हि देहान्तरानुभाव्यस्वर्गस्वाराज्यादिसाधनविधायिन्यः श्रुतयः । किं च जातमात्रो हि जन्तुः स्तन्यादिवाञ्छायुक्तस्तदर्थप्रवृत्त्या निश्चीयते । तदवस्थस्य च रागादयो जन्मान्तरीयसंस्कारोबोधमन्तरेण न युज्यन्त इति बोध्यम् । चक्षुषेति । इन्द्रियात्मवादिनामयमभिप्रायः-ज्ञानं हीन्द्रियव्यापारफलम् । अतस्तदिन्द्रियसमवाय्येव भवितुमर्हति । ज्ञानाश्रयत्वमेव च चेतनत्वमिति । किं त्वेतदयु. क्तम् । चक्षुषा पश्यामीत्यादिप्रतीतिविरोधात् । तत्र हि द्रष्ट्रादिश्चक्षुरादिभ्यो भिन्न एव प्रतीयते । किं चेन्द्रियाणां प्रत्येक चेतनत्व संभूय वा। नाऽऽद्यः । इन्द्रियान्तरदृष्टस्येन्द्रियान्तरेण प्रतिसंधानाभावप्रसङ्गात् । अस्ति च तत् 'यमहमद्राक्षं तमहं स्पृशामि' इति । नान्त्यः । न हि पञ्चभिरिन्द्रियैः संभूयेकं वस्त्वनुभूयतेऽनुसंधीयते वा । किंचैकेन्द्रिय vigame mrnnprsnggH| तत्तदिन्द्रियापाये तदिन्द्रियार्थस्मरणानुपपत्तिश्च । तथा चान्धो रूपं न स्मरेत् । बधिरः शब्दं न स्मरेत् । ज्ञानस्येन्द्रियव्यापारजन्यत्वेऽपि शस्त्रादिव्यापारजन्मनः पापादेरिव परसमवायित्वं नानुपपन्नम् । मनसेति । किंच बाह्येन्द्रियेषु यथायथं स्वस्ववि. षयसंबद्धेष्वपि यतो न युगपत्सर्वे विषयाः प्रतीयन्ते ततोऽवगच्छामः, अस्ति किंचिदपरमपि साधनं यत्साहाय्यकविरहान्न सर्व विषया युगपत्प्रकाशन्ते किंतु कश्चिदेवैकः प्रतीयत इति मनप्तः करणत्वसिद्धिः । 'सुखदिसंवेदनानि करणवन्ति क्रियात्वात्, रूपादिज्ञानवत्' इत्यनुमानमप्यत्र प्रमाणम् । तदेवं ज्ञानकरणतयाऽवगतस्य मनसः कथमिव ज्ञाने कर्तृत्वम् । कर्तृत्वं हि स्वातव्यनियतम् । स्वातन्त्र्यं च स्वच्छन्दानुरोधेन साध्यसिद्धयनुगुणोपकरणसंपादनसामर्थ्यम् । करणत्वं तु पारतव्यनियतम् । पारतन्व्यं च पराधिष्ठा. नाधीनव्यापारत्वम् । ननु प्राण एवाऽऽत्मा। प्राणान्वयिनि शरीरे सात्मकत्वप्रतीतेस्तद For Private And Personal Use Only
Page #78
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prkaashshitaa| mama प्राणा इति व्यतिरेकोक्तः, जानाम्यहमिति ज्ञानाच मनःमाणज्ञानेभ्यो व्यावृत्त्ः। स चाणुपरिमाणः । उत्क्रान्त्यादेः श्रवणात्प्रमाणानुसाराच्च । अणुत्वे युग. पदनेकविषयानुभवः कथमिति न शङ्कनीयम् । धर्मभूतज्ञानव्याप्त्योपपत्तेः । नन्वयिनि निरात्मकत्वप्रतीतेश्चत्यत आह-मम प्राणा इति। किंच प्राणो नाऽऽत्मा वायु. स्वाहाह्यवायुवत् । देहधारणयोग्यतारूपविशेषमापन्नो वायुरेव प्राणः । 'आपोमयः प्राणः' (छां06।5।4) इति श्रुतिस्त्वाप्यायनपरा । तेजोमयी वागितिव्त्। सुषुप्तौ वृत्तिहीनेऽप्यारमनि प्राणस्य वृतिमत्त्वदर्शनाच्च न तस्याऽऽत्मत्वम् । प्राणवृत्त्यैव ह्यशितपीतद्रव्यस्य सुपु. सावपि सप्तधातुमावेन परिणामः श्वासप्रश्वातौ च भवतः । ननु संविदेवाऽऽत्मा, अजडत्वादत आह-जानामीति । अजडत्वहेतुस्तु नाऽऽत्मत्वसाधक इत्यने बौद्धमतखण्डने स्फुटी भविष्यति । __ननु जीवात्मा विभुः। shriirvyaapisukhaadyuplbdhH| देशान्तरेऽपि तद्भोग्यवस्तूत्पत्तेश्च । तत्र हि जीवादृष्टं कारणमिति तस्य तत्र संनिधानमपेक्ष्यते । कार्यकारणयोः सामानाधिकरण्यनियमात् । तच्चादृष्टभाश्रयमन्तरेण न संभवतीत्यगत्या जीवात्मनो विभुत्वमङ्गीकार्यमिति चेत्तत्राऽऽह-स चेति । उत्क्रान्त्यादेरिति । तथा च ' उत्क्रा. न्तिगत्यागतीनाम् ' (ब. सू. 2 / 3 / 20) इति सूत्रे भाष्यम्-उत्क्रान्तिस्तावच्छ्रयते । 'तेन प्रद्योतेनैष आत्मा निष्कामति चक्षुषो वा मूर्नो वा अन्येभ्यो वा शरीरदेशेभ्यः ' (बृ. 42) इति । गतिरपि 'ये वै के चास्माल्लोकात्प्रयन्ति चन्द्रमसमेव ते सर्वे गच्छन्ति ' ( को. 1 / 2 ) इति । आगतिरपि ' तस्माल्लोकात्पुनरेत्यास्मै लोकाय कर्मणे ' (ब. 4 / 4 / 6) इति । विभुत्वे ह्येता उत्क्रान्त्यादयो नोपपद्येरनिति । तपा 'बालाग्रशतभागस्य शतधा कल्पितस्य च । भागो जीवः स विज्ञेयः स चाऽऽनन्त्याय कल्पते ' (श्वे. 569) 'आराममात्रो ह्यवरोऽपि दृष्टः ' ( श्वे. 18) ' स्वरूपमणुमात्रं स्याज्ज्ञानानन्दैकलक्षणम् । त्रसरेणुप्रमाणास्ते रश्मिकोटिविभषिताः ॥ ' इत्यादिश्रुतिस्मृतयाऽप्यत्र प्रमाणतयाऽनुसंधेयाः । प्रमाणेति । हृत्प्रदेशावच्छिन्नोपलम्भस्वारस्येन तादृशप्रमाणानुसारादित्यर्थः । युगपदिति । उशीरादिवासितस्वादशीतजलपानादौ युगपद्गन्धरसस्पर्शोपलम्भेन युगपदनेकेन्द्रियसंनिधानमात्मनोऽवश्य वाच्यम् । तच्च विभुत्वमन्तरेण न संभवतीति शङ्ककाशयः । धर्मेति । यद्यपि जीवा. स्मनो न सर्वशरीरव्याप्तिस्तथाऽपि तद्धर्मस्य ज्ञानस्य सर्वशरीरव्याप्त्या युगपदनेकविषयानुभवः सेत्स्यति । तथा च श्रुतिः- 'प्रज्ञया प्राणं समारुह्य घ्राणेन सर्वान्गन्धा. नाप्नोति प्रज्ञया चक्षुः समारुह्य चक्षुषा सर्वाणि रूपाणि पश्यति' (कौ. 26) इत्यादिः । सूत्रकारैरपि 'गुणाद्वा लोकवत् ' (ब. सू. 2 / 3 / 26) इति सूत्र evamevoktam । For Private And Personal Use Only
Page #79
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यतीन्द्रमतदीपिकाएतेनैव सौभरिप्रभृतीनों मुक्तानां च युगपदनेकशरीरपरिग्रहोऽपि संभवति । स च नित्यः । पूर्वानुभूतार्थप्रतिसंधानात् । नित्यश्चेज्जीव उत्पन्नो जीवो नष्टो जीव इति प्रतीतिः कथमिति चेन्न । जीवस्य देहसंबन्ध उत्पत्तिस्तद्वियोगो नाश इति प्रतिपादनाजीवस्वरूपं नित्यमेव । सर्वशरीरव्यापिमुखावृपलब्धिरपि ज्ञानद्वारैव बोध्या। 'स चाऽऽनन्त्याय कल्पते' (श्वे. 5 / 9 ) इत्यत्रोक्तमानन्त्यमपि धर्मभूतज्ञानद्वारैव बोध्यम् । 'नित्यः सर्वगतः स्थाणुः ' (गी. 2 / 24 ) इत्यत्रोक्तं सर्वगतत्वमप्येवमेव । धर्मभूतज्ञानद्वारा जीवात्मनः सूक्ष्मानुपवेशक्षमत्वात् । 'देहेन्द्रियमनःप्राणधीभ्योऽन्योऽनन्यसाधनः । नित्यो व्यापी प्रतिक्षेत्रमात्मा भिन्नः स्वतःसुखी ' ( A. सि. पृ. 6 ) इत्युक्तं व्यापित्वमपि तथैव । यत्तु विष्णुपुराणे ' तस्याऽऽत्मपरदेहेषु सतोऽपि । (vi0pu0 2 / 14 / 31) इत्यत्र जीवात्मनोऽनेकदेहेषु सद्भावप्रतिपादनेन विभुत्वं सूच्यत इति । तन्न । जातिद्वारा तथा प्रतिपादनात् । एकस्य जीवात्मनोऽन्यस्मिन्देहेऽस. स्वेऽपि तज्ञातीयस्यान्यस्य सत्त्वात् । देशान्तरे भोग्यवस्तूत्पतिस्तु जीवात्मनोऽणुत्वेऽपि न विरुद्धा । जीवात्मकृतकर्मनिमित्तेश्वरप्रीतिकोपात्मकबुद्धरवादृष्टशब्दार्थत्वात् । ईश्वरस्य च विभुत्वेन तद्बुद्धेः सर्वकार्यसामानाधिकरण्यमव्याहतमेव । एतच्च मूल एवानुपदं स्फुटी मविष्यति । नचाऽऽत्मनाऽणुत्वे पृथिव्याद्यणवत्तस्य प्रत्यक्षत्वं न स्यादिति वाच्य्म्। विभुत्वेऽपि तवाऽऽकाशादिविभ्वन्तरवदप्रत्यक्षत्वप्रसङ्गात् । ' यथानुभवं स्वीकार्यमेव ' इति चेन्ममापि तुल्यम् । पृथिव्यादिपरमाणनामप्रत्यक्षत्वस्यास्माभिरनङ्गीकाराच्च । एतेनैवेति । योगिनां नानादेहाधिष्ठानमपि ज्ञानद्वारैवेत्याशयः । मुक्तानां चेति । एतच्च 'प्रदीपवदावेशस्तथाहि दर्शयति' / (ब्र. sU0 4 / 4 / 15 ) इति सूत्रे भाष्ये स्पष्टम् । एतेन "संप्तारदशायां स्वरूपज्ञानयोः संकोचादणुपरिमाणमात्मस्वरूपम् । मोक्षदशायां तु सर्वगतं सर्वव्यापि वरूपं ज्ञानं च विस्तीर्णतया प्रकाशते । एतच्च 'स चाऽऽनन्त्याय कल्पते ' ( zve0 5 / 9) इति श्रुत्याऽवगम्यते । पराशरेणापि 'विष्णुशक्तिः परा प्रोक्ता क्षेत्रज्ञाख्या तथा परा' (वि. पु. 61761) इत्यादिना संकोचविकासयोगित्वमुक्तम् " इति वरदविष्णुमिश्रोक्तमपास्तम् । धर्मभूतज्ञानद्वारा तदुपपत्तेरुक्तत्वात् । / पूर्वानुभूनेति । ' न जायते म्रियते' ( का.2|18 ) * ज्ञाज्ञौ द्वावजावीशानीशौ' (श्वे. 119 ) इत्यादिश्रुतयोऽप्यत्र प्रमाणम् । किं च जीवानित्यत्वेऽकृ. ताभ्यागमकृतविप्रणाशरूपदोषद्वयप्रप्तङ्गः । जीवस्यति । ' प्रजापतिः प्रजा असृजत ' (te. sN.9।7।3) ' सन्मूलाः सोम्येमाः सर्वाः प्रजाः '( छा.6।8।4 ) 'यतो 1 घ. नां यु। 2 घ. t । जीवौत्पन्नौ जीवो नष्ट । For Private And Personal Use Only
Page #80
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org प्रकाशसंहिता । 71 स च प्रतिशरीरं भिन्नः । एकपरिमाणेष्वनेकेषु सुवर्णघटेको घट इति वा इमानि भूतानि जायन्ते ' ( तै. 3।1।1 ) ' जीवान्विससर्ज भूम्याम् ' ( म.ना. 14 इत्यादिश्रुतयोऽप्येतदभिप्रायेणैव योज्याः । ननु नित्यत्वे जीवात्मनां ' सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम् ( छ. 6 / 2 / 1 ) इति श्रुतिप्रतिपादितं सृष्टेः प्रागेकत्वावधारणं विरुध्यत इति चेन्न । नामरूपविभागाभाव एवैकत्वमिति तदाशयात् । एतेनाऽऽत्मानित्यत्ववादिनश्चत्वारोऽपि पक्षा निरस्ता वेदितव्याः । तथाहि - क्षणिक आत्मेति विज्ञानात्मवादिनः । आशरीरस्थायीति प्राणेन्द्रियात्मवादिनः । प्रलयान्त इति पौराणिकैकदेशिनः । मोक्षावधिक इत्यौपनिषदामासाः । तत्र प्रथमे आत्मानमुत्तरकालानवस्थायिनं मन्यमानो न किंचिदुद्दिश्य प्रवर्तेत । प्रवृत्तिर्हि खलूत्तरकाळे सुखं दुःखनिवृत्तिं वाऽभिसंधायैव । साऽत्र कथं घटेत । फलकाले स्वाभावात्स्वकाले फलाभावात् । द्वितीये तु पारलौकिकं फलमभिसंधाय यज्ञादौ प्रवृत्तिर्न स्यात् । साव सार्वत्रिकी दृश्यते । तृतीये मोक्षमार्गोपदेशानर्थक्यम् । चतुर्थेऽप्यानर्थक्यमेव । taduktam - " Acharya Shri Kailassagarsuri Gyanmandir अहमर्थविनाशश्चेन्मोक्ष इत्यध्यवस्यति । अपसर्पेदसौ मोक्ष कथाप्रस्तावगन्धतः ' इति । ननू 'विज्ञानचन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानु विनश्यति' (बृ. 2 / 4 / 12 ) इति जीवविनाशः श्रूयते । मैत्रम् । अस्याः श्रुतेर्लोकवीरूढानुवादमात्रत्वात् । प्रतिशरीरमिति । सौभर्यादिक्षेत्रज्ञव्यतिरिक्तस्थल इति शेषः । भिन्न इति । अत एव कस्य चित्सुखित्वकालेऽन्यस्य दुःखित्वं दृश्यते । देहभेदस्तु न तन्नियामकः । सौमरिशरीरे तददर्शनात् । न च देहभेदस्यानियामकत्वे जन्मान्तरानुभूतस्य कुतो न स्मृतिरिति वाच्यम् । संस्कारनाशेन तदुपपत्तेः । न च चैत्रेणानुभूते मैत्रस्यास्मरणमात्मैक्येऽपि संस्कारनाशादेवेति वाच्यम् । तथा सति चैत्रस्याप्यस्मरणप्रसङ्गात् । किं च सुखदुःखयोरेकाश्रयत्व उभयप्रतिसंघानमेकस्यैव स्यात् । कश्चिद्वद्धः कश्चिन्मुक्तः कश्चिच्छिष्यः कश्चिदाचार्य इत्यादिव्यवस्था च न सिध्येत् । देवमनुष्यतिर्यगादिभेदेन विषमसृष्टिश्च नोपपद्येत । कर्मभेदेन तु न विषमा सृष्टिः । जीवैक्यपक्षे हि कस्य कर्म कस्माद्भिन्नमुच्यते । इदं कर्मामुकस्येति व्यवस्थाया असंभवात् । एवमेवान्तः करणभेदस्याप्यनियामकत्वं द्रष्टव्यम् । प्रयोगश्च - चैत्रात्मा मैत्रतादात्म्यरहितः । तदनुभव जस्मृत्यनाधारत्वात्कदाचिदपि तद्गतसुखादिप्रतिसंधानरहितत्वाद्वा । ' नित्यो नित्यानां चेतनश्चेतनानामेको बहूनां यो विदधाति कामान् ' ( kA0 1 / 13 ) इत्यादिश्रुतिरपि जीवानेकत्वे प्रमाणम् । नन्वियं श्रुतिरौपाधिकभेदाभिधायिनी । अत एव ' भोक्ता भोग्यम् । ( ve0 1 / 12 ) इत्यादिमिर्जीवइइकत्वप्रतिपादिकाभिः श्रुतिभिरविरोध इति चेत्तत्राऽऽह - एकपरिमाणेष्विति । For Private And Personal Use Only
Page #81
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 72 यतीन्द्रमतदीपिकाप्रतीतिवव्रीहिराशावेको व्रीहिरितिवञ्च ज्ञानैकाकारतयैकत्वव्यवहारः / न तु स्वरूपैक्यम् / प्रमाणविरोधात् / __ स्वतः सुखी / उपाधिवशात्संसारः / अयं च कर्ता भोक्ता शरीरी शरीरं च भवति / प्रकृत्यपेक्षया shriirii। ईश्वरापेक्षया शरीरम् / तस्य प्रत्यक्षश्रुतिभ्यां एको व्रीहिरिति / एको ब्रीहिः सुनिष्पन्नः सुपुष्टं कुरुते जनमित्यादौ य्था। रामसुग्रीवयोरैक्यमित्यत्राप्येवमेव / तयोः प्रकारस्थैक्यात् / ज्ञानकाकारतयेति / इय. देवहि जीवाद्वैतम् / जीवाद्वैतशब्दस्य प्रकाराद्वैते तात्पर्यात् / जीवानामनेकत्वेऽपि सेषां प्रकारस्यैक्यात् / ' नानात्मानो व्यवस्थातः / इतिन्यायसूत्रेऽपि जीवानेकत्वमेव स्थापितम् / सांख्यैरप्युक्तम् 'जननमननकरणानां प्रतिनियमादयुगपत्प्रवृत्तेश्च / पुरुषबहुत्वं सिद्धं त्रैगुण्यविपर्ययाच्चैव ' (सां. का. 18) इति / / तथा च जीवभेदनिषेधवचनानि प्रामाणिकस्वरूपभेदव्यतिरिक्तदेहात्माभिमाननि. बन्धनदेवत्वादिभेदनिषेधपराणीत्युक्तं न्यायसिद्धाञ्जने / एवं जीवानां परस्परं भेदे सिद्धे जीवब्रह्मभेदोऽपि सिध्यति / 'नेह नाना' (bR0 4 / 4 / 19) इत्यादिश्रुतयस्तु सर्वस्य ब्रह्मशरीरत्वेन ब्रह्मशरीरव्यतिरिक्तवस्त्वन्तरनिषेधार्थिकाः / एतदेव हि ब्रह्माद्वैतम् / तस्य प्रकार्यद्वैते तात्पर्यात् / ब्रह्मशरीरभूतानां प्रकाराणां जीवानामनेकत्वेऽपि तेषां सर्वेषामात्म. भूतस्यप्रकारिणो ब्रह्मण ऐक्यात्। मुक्तावपि न जीवब्रह्मणोरैक्यम् / 'सदा पश्यन्ति सूरयः' (nR0 pU0 1 / 10 ) इत्युक्तेः। किंतु साम्यमात्रम् / ' मम साधर्म्यमागताः ' (गी. .14 / 2) इति भगवतैवोक्तत्वात् / . स्वतः सुखीति / तदुक्तमात्मसिद्धौ 'नित्यो व्यापी प्रतिक्षेत्रमात्मा भिन्नः स्वतः सुखी ' इति / उपाधिवशादिति / अनादिकर्मरूपाविद्याकृताचित्संसर्गादित्यर्थः / उपाधिलिङ्गः देहः प्रकृत्यात्मकोऽनादिरिति मान्याः / कर्तेति / तथा च श्रुतिः-' कर्ता विज्ञानात्मा पुरुषः ' (प्र. 4 / 9 ) इति / अत एव 'यजेत स्वर्गकामः ' ' ब्रह्मेत्युपासीत' (छां. 3 / 1811) इत्यादिशास्त्राणामर्थवत्त्वम् । बोद्धुरेव हि शासनं नाचेतनस्य प्र्धानादेः। इदं च 'कर्ता शास्त्रार्थवत्त्वात् (ब. सू.2।3।33) इत्यधिकरणे स्पष्टम् / यत्तु प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः / अहंकारविमूढात्मा कर्ताऽहमिति मन्यते / / . (गी. 3 / 27 ) इति गुणानामेव कर्तृत्वं स्मर्यत इति / तत्सांसारिकप्रवृत्तिष्वस्य कर्तृता सत्त्वरजस्तमोगुणसंसर्गकृता न स्वरूपप्रयुक्तेत्याशयेन / एवमात्मनः कर्तृत्वे सिद्धे तन्मूलकं भोक्तृत्वमपि तस्यैवेत्याह -भोक्तेति / प्रकृत्यपेक्षयेति / प्रकृतिवि. कारभूतपाञ्चभौतिकशरीरापेक्षयेत्यर्थः / iishvreti। 'यस्याऽऽत्मा शरीरम् ' (bR.31713) For Private And Personal Use Only
Page #82
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prkaashshitaa| स्वयंप्रकाशत्वं च सिद्धम् । प्रयोगश्च-आत्मा स्वयंप्रकाशः, मानत्वादर्मभूतवानवदिति । बानापुत्वापलत्वादय एतस्य स्व्रूप्निरूप्क्पाः॥ एतेन ज्ञानस्य क्षणिकत्वं क्षणिकसंतानरूप आत्मति बौदपक्ष:, भूतचतुष्ट. यात्मकत्वादेहस्य देहावधिक आत्मेति चार्वाकपक्षः, गजदेहे गजपरिमाण: इतिश्रुतेः । सिमिति । स्वस्य चास्य स्वयंप्रकाशत्वम् । परस्य तु तज्ज्ञानविषय. सयैव प्रकाशते । स्वस्यापि प्रमाणान्तरावसेयाणुस्वशेषत्वनियाम्यत्वनित्यत्वादिविशिष्टरू. पेण ज्ञानविषयत्वमस्त्येव । अहमिति प्रत्यक्त्वैकत्वविशिष्टतया तु स्वप्रकाशता सर्व. दा। योगदशायां तु यथावस्थितापूर्वाकारविशिष्टतया यौगिकप्रत्यक्षेण साक्षाक्रियते । तदुक्तमात्मसिद्धौ_ 'योगाम्यातमुवा स्पष्ट प्रत्यक्षण प्रकाश्यते' इति । - 'अत्रायं पुरुषः स्वयंज्योतिर्भवति' (बृ. 4 ॥ 9) 'कतम आत्मा योऽयं विज्ञानमयः प्राणेषु हृद्यन्तर्योतिः पुरुषः' (बृ. 4117 ) इत्यादिश्रुतिभिश्चाऽऽत्मनः स्वयंप्रकाशत्वं सिध्यति । यद्यपि ' हृद्यन्तज्योतिः पुरुषः ' इत्यत्र ज्योतिःशब्दो मा. क्तस्तथाऽपि स्वप्रकाशप्रदीपादिवल्लोकदृष्टयाऽन्यनिरपेक्षत्वं स्वरसावगतं न बाध्यम् । स्वयंप्रकाशत्वमनन्याधीनप्रकाशत्वम् । इदमेवाजडत्वम् । . ज्ञानस्यति । इत्थं हि बौद्धमतम् -संविदः स्वयंप्रकाशत्वात्तस्या एवाऽऽत्मत्वम् । किं च यः संविदोऽन्यं संवेदितारमभ्युपगच्छति, अभ्युपगच्छत्येवासौ संविदम् । नासत्यामेव संविदि सवेत्तीत्युपपद्यते । एवं चेभयवादिसंप्रतिपन्नतया सैव परं वंदित्री लाघवाद्भवतु किमन्येन कल्पितेन । तस्मादनायविद्यावशात्समारोपितावास्तवग्राह्यग्राह. कविकल्पोल्लेखिनी स्वयंप्रकाशा संविदेव परमार्थसती सैव चाऽऽत्मेति । परं त्वेतदयुक्तम् । स्वयंप्रकाशत्वं हि नाऽऽत्मत्वस्य व्याप्यम् । किं तु व्यापकम् । लाप्त्र्म्प्य्प्र्यो। जकम् । 'न विज्ञातुर्विज्ञातविपरिलोपो विद्यते' (bR0 4 / 3 / 30) इति श्रुतौ संवित्तद्वतोः पृथग्दर्शनात् । तदुक्तं तत्त्वमुक्ताकलापे* 'नित्या सा यस्य तद्वानपि निगममिती गौरवं नास्य मार्ः। (त. क. 2 / 4) इति । किंच संविद आत्मत्वे पूर्वधर्टष्टमपरेआरहमिदमदर्शमिति कथमिव प्रत्यभिजानीयात् । न च संवित्संतानाश्रयणेन प्रत्यभिज्ञोपपद्यत इति वाच्यम् । संविध्यतिरिक्तस्य स्थायिनोऽनुसंधायिनः संतानस्याभ्युपगमे स्वसिद्धान्तत्यागः । अनभ्युपगमे प्रत्यभि. ज्ञानुपपत्तिस्तदवस्था । न ह्यन्येनानुभूतेऽन्यस्य प्रतिसंधानप्तंभवः । भूतेति । प्रागुपपादितम् । गजदेह इति । एतदपि मतमयुक्तम् । बृहतः शरीरादरुपीयसि शरीरे प्रविशतोऽपरिपूर्णत्वप्रसङ्गात् । विकारत्वप्रयुक्तानित्यत्वादिदोषप्रम. 1 क. ज्ञानवाण । 2 क. कत्वात्क्षणि' / For Private And Personal Use Only
Page #83
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पतीन्द्रमतदीपिकापिपीलिकादेहे तत्परिमाणोऽतो देहपरिमाण आत्मेति जैनपक्षः, कर्तृत्वभोक्तः त्वादिकं प्रकृतेरेव न तु पुरुषस्येति सांख्पपक्षः, ब्रह्मांशो जीव इति यादवपक्षा, सोपाधिकब्रह्मखण्डो जीव इति भास्करपक्षः, अविद्यापरिकल्पित एकजीवङ्गश्च । किंचैककालेऽनेकदेहान्परिगृह्णतां सौभरिप्रभृतीनां स्वस्वरूपमनेकधा कृत्वा वत्तदेहपरिग्रहप्रसङ्गः । किंच. पस्कायप्रवेशद्वाराऽनेकशरीराणि परिगृह्णता योगिनां - स्वरूपस्य, स्थूलशरीरं त्यक्त्वा * ततः सूक्ष्मशरीरपरिग्रह समये तस्य सर्वस्यावकाशाभावाच्छैथिल्य : स्यात् । एतच्च . ' नैकस्मिन्नसंभवात् । (ब्र sU0 2 / 2 / 32) इत्यधिकरणे स्पष्टम् । कर्तृत्वेति । एतच्चानुपदमेवो. पपादितम् (pR0 72 पं 23) / ब्रह्मांश इति । यादवमते भास्करमते । ब्रह्मणः सगुणत्वाङ्गीकारस्तुल्य एकः । तथैव प्रपञ्चस्य सत्यत्वमपि । अत एव बन्धमोक्षव्यवस्था सिध्यति । इयांस्तु विशेषः । भास्करमते तत्त्वमसीति श्रुतेनीवब्रह्मणोरभेदः स्वाभाविकः । भेदस्त्वौपाधिको देवमनुष्यादिकृतः । अचिद्ब्रह्मणोस्तु भेदः स्वाभाविकः । 'निर्मलम् ' (bra0 vi0. 21) इत्यादिश्रुतेः । अभेदोऽपि च तयोः स्वाभाविक "एव । इदं सर्वं यदयमात्मा' (30 2 / 4 / 5 ) इत्या. दिश्रुतेः । न चाचिह्मणोर्भेद औपाधिक इति वाच्यम् । उपाधेरचित्स्वन्ती वात् 'उपाधि ब्रह्म' एतदुभयभेदस्याप्यौपाधिकत्वेनोपाध्यन्तरापेक्षायामनवस्थाप्रसङ्गात् । यादवमते तु अधिद्ब्रह्मणोरिव जीवब्रह्मणोरपि भेदाभेदी स्वाभाविको । मुक्तावपि भेद. श्रुतस्तत्त्वमसीत्यैत्योपदेशाचेति । परं वेतन्न युक्तम् । तत्र भास्करमत उपाधिब्रह्मव्यतिरिक्तवस्त्वन्तरानभ्युपगमाद्ब्रह्मण्येवोपाधिसंसर्गादौपाधिकाः सर्वे दोषा ब्रह्मण्येव स्युः । ततश्च ' अपहतपाप्मा ' ( छां0 8 / 7 / 1 ) इत्यादिश्रुतिविरोधः । यादव. मतेऽपि जीवब्रह्मणों दवदभेदस्याप्यभ्युपगमाद्ब्रह्म स्वरूपेणैव सुरनरतिर्यक्स्थावरादिभेदेनावस्थितमिति ब्रह्मणो जीवभावेन सर्वे जीवगता दोषा ब्रह्मण एव स्युः । विस्तरस्तु वेदार्थसंग्रहादवसेयः । अविद्योति । अयं शांकरपक्षः । तत्र हि अविद्याशबलं ब्रह्मैव जीवः । स च सर्वशरीरेष्वेकः । चैत्रानुभूते मैत्रस्थाननुसंधानं त्वविद्यावैचित्र्यात् । अत एव जीवैक्यवाद उपपद्यते । तथा ' ज्ञानिनो मित्रामित्रकथा कुतः' ' यद्यन्योऽस्ति परः कोऽपि ' ( वि. पु. 2 / 13 / 85 ) ' एक एव हि भूतात्मा' (bra0 vi012.)' घटध्वंसे घटाकाशो न मिन्नो नभप्ता यथा' इत्यादि संगच्छत इति । एतदपि न सम्यक् । ' पृथगात्मानम् ' इत्यादिश्रुतिषु जीवब्रह्मणो: निरुपाधिकभेदप्रतिपादनात् । आश्रयानुपपत्त्यादिसप्तविधानुपपत्तिग्रस्तत्वेनावि. धाया निरूपयितुमशक्यत्वाच्च । सप्तविधानुपपत्तयस्तु श्रीमाष्यादौ द्रष्टव्याः । जोवैक्यवादस्तु साजात्यादेव । ' पण्डिताः समदर्शिनः । (gI0 5 / 18) इत्यादिस्मृतिभिर्जीवानां साम्यबोधनात् । 'मित्रामित्रकथा कुतः' iti tu na For Private And Personal Use Only
Page #84
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकाशसहिता / - 75 वादप्रक्षः, अन्तःकरणावच्छिन्नानेक जीववादपक्ष इत्येवमादयो विरुद्धपक्षा निरस्ताः / विभुत्ववादपक्षोऽपि / . ननु जीवस्य विभुत्वानङ्गीकारेऽदृष्टजनित देशान्तरफलोपलब्धिः कथमिति चेन्न / जीवस्य संबन्धाभावेऽप्यदृष्टवशादेवोपपतेः / अदृष्टं नाम भगवत्प्रीत्य प्रीतिजनकजीवकर्तृककर्मविशेषजन्यो ज्ञानविशेषः / स विशेषो भगवत्संकल्प एव विभुस्वरूपं भगवन्तमाश्रितः / अतः फलोपलब्धिरिति न विरोधः / सजीवस्त्रिविधः - बद्धमुक्तनित्यभेदात् / तत्र बद्धा नामानिवृत्त संसाराः / से चतुर्दशभुवनात्मकाण्डकटाहवर्तिनो ब्रह्मादिकीटपर्यन्ताश्चेतनविशेषाः / श्रीमनारायणनाभिकमलादुत्पन्नो ब्रह्मा / ब्रह्मणो रुद्रः / पुनर्ब्रह्मणः सनकदियो योगिनो नारदादिदेवर्षयो वसिष्ठभृवादिब्रह्मर्षयः पुलस्त्यमरीचिदक्षैकश्य पादयो नव प्रजापतयो बभूवुः / तेभ्यो देवा दिक्पालाचतुर्दशेन्द्राश्चतुर्दश मन वोऽसुराः पितरः सिद्धगन्धर्वकिंनर किंपुरुषविद्याधरादयो वसवो रुद्रा आदित्या अश्विनौ च दानर्वे यक्षराक्षस पिशाचगुलकादयः / एवं देवयोनयः / मनुष्या अपि ब्राह्मणक्षत्रियवैश्यशूद्रादिजातिभेदाद्बहुविधाः / तिर्यञ्चोऽपि पशुमृगपक्षिसरीसृप पतङ्गकीटादिभेदाद्बहुविधाः / स्थावरा अपि वृक्ष गुल्मलतावीरुत्तृणादिभे .. f. & जीवैक्याभिप्रायम् / किंतु रागद्वेषाभावाभिप्रायम् / यद्यन्योऽस्ति / vi0 pu0 2 / 13 / 81 / इत्यत्रान्यशब्दोऽन्यादृश इत्यर्थकः / एक एवं हि भूतात्मा ' / ba0 bi0 12 / इत्यैक्यमपि भूतसंसर्गशङ्कितवृद्धिहास निषेधाभिप्रायम् / घटध्वंसे ' इत्यादिकं त्वौपाधिकवैषम्यनिवृत्तावत्यन्त साम्यं व्यनक्ति / न हि घटध्वंसे घटावच्छिन्न AkAzAMzoM'zAntareNaikoM भवति / अन्तःकरणेति / अयं पक्षः शांकरमतानुयायिनः / तदुक्तं वेदान्तपरिभाषायाम् -- जीवो नामान्तः करणावच्छिन्नं चैतन्यमिति / तस्य नानात्वमपि तत्रैव स्पष्टम् / अयमपि पक्षो न रमणीयः / कल्पान्तरेऽनुभूतस्य कल्पान्तरेऽनुसंधानानापत्तेः / अन्तःकरणावच्छिन्न चैतन्यस्य जीवत्वे जीवत्वस्यान्तःकरणचैतन्य -- एतदुभयसमुदायवृत्तित्वेनान्तः करणभेदे जीवभेदस्य दुर्वारत्वात् / अस्ति हि कल्पभेदे चेतोभेदः / सन्ति च करुपादौ जातिस्मराः स्वयमागतविज्ञाना iti bodhyam / ----- For Private And Personal Use Only nanviti / एतच्चोपपादितं प्रागणुत्वसमर्थने ( pR0 69 paM0 12 ) गुल्मेति / गुल्मा अनतिदीर्घनिविडलता मालत्यादयः / लता दीर्घयायिन्यो द्राक्षातिमुक्ताप्रभृतयः / वोरुना अपि या विविधं प्ररोहन्ति ता गुडूचीप्रभृतयः / 11. ख. 'पद्यते / 2. कादियोग 3. घ. काय 4. 'क्रा
Page #85
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 76 यतीन्द्रमतदीपिकादादहुविधाः / वृक्षादीनां जलाहरणोपयुक्तकिंचिज्ज्ञानसंबन्धोऽस्त्वेव / अर्माणिमत्सु स्वल्पा सेत्युक्तत्वात् / अतो देवमनुष्यतिर्यक्स्थावरभेदभिन्ना ब्द्धाः। जरायुजाण्डजोद्भिजस्वेदजाश्च भवन्ति / देवमनुष्या ज्रायुजाः। तेषु ब्रह्मरुद्रादयः सनकादयच सीताद्रौपदीधृष्टद्युम्नादयो bhuutvetaalaadyshcaayonijaaH| तिर्यगादयश्च जरायुजा अण्डजाः स्वेदजाश्च भवन्ति / स्थावरादय उद्भिज्जाः। एवंभूता बदौ बीजाकुरन्यायेन विषयप्रवाहतयाऽनादिकालमवृत्ताविद्याकर्मवासनारुचिप्रकृतिसंबन्धैश्चक्रवत्परिवर्तमानैर्गजन्मबाल्पयौवनोग्रत्स्वप्नसुषुप्तिमूर्छाजरामरणस्वर्गनरकगमनादिविविधविचित्रावस्थावन्तोनाथनन्तप्रकाराति - दुःसहलापत्रयाभितप्ताः स्वतःमाप्तभगवदनुभवविच्छेदवन्तश्चति / - ते द्विविधाः-शास्त्रवश्यास्तदवश्याश्चेति / तयोर्मध्ये करणायत्तज्ञानाना बदानां शास्त्रवश्याऽस्ति / तिर्यवस्थावरादीनां त्न्नास्ति। शास्त्रवश्या द्विविधा बुभुक्षको मुमुक्षदश्चेति / तत्र बुभुक्षवस्त्रैवर्गिकपुरुषार्थनिष्ठाः पुरुषाः / ते द्विविधाः-अर्थकामपरा धर्मपराश्चेति / केवलार्थकामपरा देहात्माभिमानवन्तः / धर्मपराश अलौतिकश्रेयःसाधनं धर्मः' 'चोदनालक्षणोऽर्थों धर्मः / इति. लक्षणलक्षितयदानतपरतीर्थयात्रादिनिष्ठाः / ते च देहातिरिक्तात्मनः परलोकोऽस्तीति हानवन्तः / धर्मपरा द्विविधा:-देवतान्तरपरा भगवत्पराश्चेति / देवतान्तरपरा ब्रह्मरेद्रेन्दारन्यायाराधनपराः / भगवत्पराश्चा''" जिज्ञासुरा. यीत्युक्त्रीत्याऽधिकारिन्न्ः। आर्को भ्रष्टैश्वर्यकामः / अर्थार्थी स्वपूर्वैश्वर्यकामः / मुमुक्षको द्विविधा:-कैवल्पपरा मोक्षपराचेति / कैवल्यं नाम ज्ञानयोगा. त्मकृतिनियुक्तस्वात्मानुभवरूपोऽनुभवः / अचिरादिमार्गेण परमपदं गत एव चित्कोणे पतित्यकपत्नीन्यायेन भगवदनुभवव्यतिरिक्तस्वात्मानुभव इत्याहुः / के पिचिरादिमाण गतस्य पुनरावस्यश्रवणात्प्रकृतिमण्डल एव कचिद्देशे स्वात्मानुभर इत्ययाः / मोक्षपराश्च द्विविधा:-भक्ताः प्रपन्नाश्चेति / भक्ताः पुनरपीतसासशिरस्ववेदाः पूर्वोत्तरमीमांसापरिचयाचिदचिद्विलक्षणमनरधिकातिवापानन्दस्वरूपं निखिलध्यप्रत्यनीकं समस्तकल्याणगुणात्मक ब्रह्मावधार्य तत्याप्त्युपायभूतां सारभक्ति स्वीकृत्य तया मोक्ष प्राप्तुकामाः। भक्तावधिकारस्वर्णिकानामेव / देवादीनामप्यस्ति / अर्थित्वसामर्थ्ययोः अथ वा वृक्षेभ्यो न्यूनपरिमाणा उद्भिजा गुल्माः कुरचकादयः / लता वल्लयः / बीजकाण्डप्ररोहिण्यो वीरुधः / स्वल्पासेति / अत्र सेत्यनेन संवित्परामृश्यते / क. णिषु स्वल्पांत्यु / 2 घ. 'श्च द्रौ। 3 घ. 'दी जीवा बी' / 4 घ. जाग्र्स्व्न्'| 5 घ. 'न्तश्च / ते / 6 घ. देग्ता / ti / 7 ga. 'te ca dvi| 8 ka. 'tidhrml'| 9 gha. रुद्रा. ग्न्या / 1. घ. त्युक्ताधि / 11. 'नुरू। 12 घ. तितः त्य्क्त्। 3 ख. परिकास्वा / For Private And Personal Use Only
Page #86
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prkaashshitaa| संभवात् । न शूद्राधिकारः । अपशूद्राधिकरणविरोधात् । भक्तिस्वरूपं तु बुद्धिपरिच्छेदे प्रतिपादितम् । भक्ता द्विविधाः-साधनभक्तिनिष्ठाः साध्य भक्तिनिष्ठाश्चेति । व्यासादयः साधनभक्तिनिष्ठाः । श्रीपराकुशादयः साध्य. भ्क्तिनिस्स्त्थाः। __ आकिंचन्यानन्यगतिकत्वधर्मविशिष्टो भगवन्तमाश्रितः प्रपनः । सोऽपि विविध:- त्रैवर्गिकपरो मोक्षपरश्चेति । त्रैवर्गिकपरो नाम भगवत एव धर्मार्थकामाभिलाषी । मोक्षपरस्तु सत्सङ्गानित्यानित्यविवेके सति संसारे निर्वेदा. दैराग्य उत्पन्ने मोक्षेच्छायां जातायां तत्सिद्ध्यर्थमाचार्यों वेदसंपन्न इत्याधा. चार्यलक्षणलक्षितं गुरुं संश्रित्य तद्द्वारा पुरुषकारभूतां श्रियं प्रतिपय भक्त्याधुपायान्तरेऽशक्तोऽत एवाकिंचनानन्यगतिः श्रीमनारायणचरणावेयोपायत्वेन यः स्त्री करोति स प्रपन्नः । प्रपत्तिः स्र्वाधिकारा। - स च प्रपन्नो द्विविध:-एकान्ती परमैकान्ती चेति । यो मोक्षफलेन साकं फलान्तराण्यपि भगवत एवेच्छति स एकान्ती देवतान्तरशून्य इत्य्र्थ्ः। भक्तिज्ञानाभ्यामन्यत्फलं भगवतोऽपि यो नेच्छति स परमैकान्ती । स द्विविध:स आतथेति भेदात् । अवश्यमनुभोक्तव्यमिति प्रारब्धकर्मानुभवन्नेतदेहाव. सानसमयमीक्षमाणो दृप्तः । जाज्वल्यमानाग्निमध्यस्थितस्येव संसारावस्थिते. रतिदुःसहत्वात्मपत्त्युत्तरक्षणमोक्षकाम आत्ः। 'मुक्तो नामोपायपरिग्रेहानन्तरं नित्यनैमित्तिकभगवदानाकर्यरूपाणि स्वयं प्रयोजनतया कुर्वन्भगवद्भागवतापराधांश्च वर्जयन्देहावसानकाले मुक्तदुष्कते मित्रामित्रयोनिक्षिपन्वाचनसीत्यादिप्रकारेण हार्दे परमात्मनि विश्रम्य मुक्तिद्वारभूतसुषुम्नाख्यनाड्यां प्रविश्य ब्रह्मरन्ध्रानिष्कम्य हार्दैन साकं सूर्यकिरणद्वाराऽमिलोक गत्वा दिनपूर्वपक्षोत्तरायणसंवत्सराभिमानिदेवताभिर्वायुना च पथि सत्कृतः सूर्यमण्डलं भिवा नभोरन्ध्रद्वारा सूर्यलोकं गत्वाऽनन्तरं चन्द्र विषुद्रुणेन्द्रमजापतिभिर्गिप्रदर्शिभिरातिवाहिकगणैः सोपचारैः सह तचल्लोकानतीत्य प्रकृतिवैकुण्ठसीमापरिच्छेदिका विरजां तीवा सक्षमशरीरं विहाया. मानवकरस्पदिमाकृतदिव्यविग्रहयुक्तश्चतुर्भुजो ब्रह्मालंकारेणालंकृत इन्द्रमजापतिसंबकनगरद्वारपालकाभ्यनुन्या श्रीवैकुण्ठाख्यं दिव्यनगरं प्रविश्य सर्वाधिकारेति । अत्र शूद्रादीनामप्यधिकारः । क. bhkishcnaan। क. घ. रेणाशग. प. ति । अ ष. श्यमेव भो। 5 घ, महणान । 6 क. नाडया ' . घ. '18 स. प. देग् सीम्प्। 9. "त्वि। .... तुम o'| 11 क. प. कानभ्यनुज्ञाप्य shrii। For Private And Personal Use Only
Page #87
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 58 7 यतीन्द्रमवदीपिकागरुडाचन्तयुक्तपताकालंकृतदीर्घमाकारसहितगोपुरमतीत्यैरमदाख्यामृतसर:सोमसवनारूयाश्वत्थं च दृष्ट्वा शतं मालाहस्तेत्युक्तं पञ्चशैतदिव्याप्सरोमणैरुपैचारितो ब्रह्मगन्धादिभिरलंकृतस्तत्रस्थाननन्तगरुडविष्वक्सेनादीन्प्रणम्य तैबहुमतो महामणिमण्डपमासाय पर्यङ्कसमीपे स्वाचार्यान्प्रणम्य पर्यवसमीपं गत्वा धर्मादिपीठोपरिकमलेऽनन्ते vimalAdibhivAmaraha~stAbhiH सेव्यमानं श्रीभूलीलासमेतं शङ्खचक्रादिदिव्यायुधोपेत जाज्वल्यमानकिरीटमकरकुण्डलोवेय. हारकेयूरकटकश्रीवत्सकौस्तुभमुक्तादामोदरबन्धनपीताम्बरकाचीगुणनूपुराधपरिमितदिव्यभूषणभूषितमपरिमितोदारकल्याणगुणसागरं भगवन्तं दृष्ट्वा तत्पा. दारविन्दयुगुले शिरसा प्रणम्य पादेन पर्यङ्कमारुह्य तेन स्वाङ्के स्थापित कोऽसीति पृष्टो ब्रीप्रकारोऽस्मीत्युक्त्वा तेन कटाक्षितस्तदनुभवजनितहर्षप्रकर्षात्सर्वदेशसर्वकालसर्वावस्थोचितसर्वविधकर्यरतिराविर्भूतगुणाष्टक उत्तराव धिरहितब्रह्मानुभववान्यः स मुक्त इत्युच्यते । मुक्तस्य ब्रह्मसाम्यापत्तिश्रुतिस्तु भोगसाम्यमाह । जगद्यापारवर्जनस्य प्रतिपादनात् । तम्य नानात्वं सर्वलोकसंचरणं च संभवति । ननु मुक्तस्यानावृत्तित्वप्रतिपादनादस्मिल्लोके संचार: कवमिति न शङ्कनीयम् । कर्मकर्तृत्वस्यैव निषेधात्स्वेच्छया sNcrnnopptteH। ato mukto भगवत्संकल्पायत्तस्वेच्छया सर्वत्र संचरति । . नित्या नाम कदाचिदपि भगवदैनभिमवविरुद्धाचरणाभावेन ज्ञानसंकोचप्रसङ्गरहिता अनन्तगरुढविष्वक्सेनादयः । तेषामधिकारविशेषा .ईश्वरस्य __ साम्यापत्तिश्रुतिरिति । 'निरञ्जनः परमं साम्यमुपैति ' ( muM0 3 / 1 / 3) इति श्रुतिरित्यर्थः । ' मम साधर्म्यमागताः ' (gI0 14 / 2) इत्यत्राप्येवमेव । मोक्षो हि सायुज्यमेव । न तु सालोक्यं सामीप्यं सारूप्यं वा । तेषां स्वर्गादिवत्फला. न्तरत्वात् । सयुग्मावो हि सायुज्यं भोगसाम्यमिति यावत् । सयुक्शब्दश्च भिन्नयोरेकत्र साधारणयोग दर्शयति । ' ब्रह्म वेद ब्रह्मैव भवति । (muM0 3 / 2 / 9) इतिश्रुतेरपि साम्य एव तात्पर्यम् । तदुक्तम्-' लोकेषु विष्णोनिवसन्ति केचित्समीपमृच्छन्ति च केचिदन्ये । अन्ये तु रूपं सदृशं भजन्ते सायुज्यमन्ये स तु मोक्ष उक्तः' इति । . . . क. ख. 'सरसः सो । 2 घ. त्युक्तप । 3 क. shtN.दि। 4 घ. पचरि । 5 घ. तस्तत्रत्यानन्त । 6 घ.. हस्तैः से । 7 घ. रोटं म । 8 ख. ह्यपरिकरों' ! 9 घ..काशोऽस्मीत्युक्त्या ते । 10 क. 'रगत्वं च । 11. क. मकव' / 12 क, 'भि । 13 ख. अशङ्कार । For Private And Personal Use Only
Page #88
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mkaasshitaa| नित्येच्छयैवानादित्वेन व्यवस्थापिताः । एतेषामवतारास्तु भगवदवतारवत्स्वे छया । एवं बद्धमुक्तनित्य भेदभिन्नो जीवो निरूपितः । / इति श्रीवाधूलकुलतिलकश्रीमन्महाचार्यस्य प्रथमदासेन श्रीनिवासदासेन विरचितायां यतीन्द्रमतदीपिकायां जीवनिरूपणा नामाष्टमोऽवतारः । / 8 ॥ 11. ...... .... अथ नवमोऽवतारः ॥ अथेश्वरो निरूप्यते---सर्वेश्वरत्वं सर्वशेषित्वं सर्वकर्माराध्यत्वं सर्वफल प्रदत्वं सर्वाधारत्वं सर्वकार्योत्पादकत्वं स्वज्ञानस्वेतरसमस्तद्रव्यशरीरत्वामित्यादीनीश्वरलक्षणानि । अयमीवरः सूक्ष्मचिदचिद्विशिष्टवेषेण जग " मोक्षं सालोक्यसारूप्यं प्राथये न कदाचन । इच्छाम्यहं महाबाहो सायुज्यं तव सुव्रत' ॥ इत्यत्र मोक्षमित्यस्य मोक्षत्वेन भासमानं सालोक्यं सारूप्यं च न प्रार्थये किंतु वस्तुतो मोक्षरूपं सायुज्यमेवेच्छामीत्यर्थः । एतेन सालोक्यादिभेदेन मोक्षे तारतम्य. मस्तीत्यपास्तम् । सालोक्यादिषु क्वचिन्मुक्तिशब्दप्रयोगस्तु भाक्तः । मुक्तितारतम्यं क्वद्भिस्तु मुक्तिरेव शिक्षणीया । सर्वकर्मनिवृत्तौ स्वतःप्राप्तब्रह्मानुभवे तारतम्यायोगात् ॥ इति श्रीयतीन्द्रमतदीपिकाप्रकाशेऽष्टमोऽवतारः । अथ नवमोऽवतारः । स्वज्ञानेति । स्वज्ञानात्स्वस्माञ्चेत रद्यत्समस्तं द्रव्यं तच्छरीरकत्वमित्यर्थः । ज्ञानस्य द्रव्यत्वेऽपि शरीरत्वाभावात्स्वज्ञानपदमुपात्तम् । अत एवेश्वरतज्ज्ञानव्यतिरिक्तं द्रव्यं शरीरमिति शरीरलक्षणमुक्तं न्यायसिद्धाञ्जने । इत्यादीनीति । आदिपदेन व्याप. कत्वे सति चेतनत्वं सत्यसंकल्पत्वं च ग्राह्यम् । अयमिति । अयमेवेत्यर्थः । "सदेव सोम्येदमन आसीत् ' (छां06।2।1) 'ब्रह्म वा इदमेकमेवाग्र आसीत् । (bR0 114 / 10) ' आत्मा वा इदमेक एवाग्र आसीत् ' ( ai011) इत्यादिश्रुतिषु तथैवाभिधानात् । विशिष्टवेषेण । विशिष्ट स्वरूपेण । ननु बौद्धा आर्हताश्च परमाणनामेव जगत्कारणत्वं वदन्ति । वैशेषिकाश्च परमाणुनामुपादानकारणत्वमीश्वरस्य 1 ख. 'प्स्थिताः। 2 क, ख. "तार्स्तु। 3. घ. सर्वकार्यो p.sritv'| ' For Private And Personal Use Only
Page #89
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . पतीन्द्रमतदीपिका:दुपादानकारणं भवति / संकल्पविशिष्टवेषेण निमिचकारणं भवति / कालायन्त. निमित्तकारणत्वं वदन्ति / तत्र बौद्धा वैशेषिकाश्च पार्थिवाप्यतैनसवायवीयांश्चतु. विधान्परमाणूनभ्युपगच्छन्ति, आर्हताः पुनरेकरूपानेवेत्यन्यत् / तत्कथमत्रेश्वरस्यैव कारणत्वमुच्यत इति चेन्न / परमाणौ प्रमाणाभावात् / तथाहि-न तावत्प्रत्यक्षम् / महत्त्वाभावात् / नाप्यनुमानम् / सदेवेत्याधुक्तश्रुतिविरोधात् / न चाऽऽगमः / अनुपलम्मात् / प्रत्युताऽऽगमादीश्वरस्यैव जगत्कारणत्वं सिध्यति / अन्येषां च प्रमाणाना त्रिवेवान्तर्मावः / यत्तु 'सांख्याः प्रधानमेव जगत्कारणम् / यथा मेघविमुक्तस्यैकरसस्य जलस्य नारिकेलतालचूतकपित्यादिविचित्ररसरूपेण परिणामप्रवृत्तिदृश्यते तथा परिणामस्वभावस्य प्रधानस्यानन्याधिष्ठितस्यैव गुणवैषम्यनिमित्तो विचित्रपरिणामः संभ. वति' इत्याहुः / तन्न / प्रधानस्याचेतनत्वात् / चेतनमेव हि ' एवं विचित्रजगदाकारण परिणामः' इति संकल्पहेतुः / यदि स्वमावत एव प्रवृत्तिस्तहिं प्रलयानुपपत्तिः / जीवविशेषोऽपि न कारणम् / तस्य कर्मपरतन्त्रत्वात् / ब्रह्मरुद्रादयोऽपि सृज्यत्वसं. हार्यत्वरूपकर्मवश्यत्वश्रवणान्जीवविशेषा एव / उपादानकारणमिति / कारणं त्रिविधम् - उपादानं निमित्तं सहकारि च / तत्र कार्यरूपेण परिणामयोग्यं वस्तू. पादानकारणम् / यथा घटं प्रति मृत्तिका / उपादानवस्तुनः कार्यरूपेण परिणाम यः करोति स कर्ते निमित्तकारणमुच्यते / यथा कुलालः / कार्योत्पत्त्युपकरणं वस्तु सहकारिकारणम् / यथा दण्ड चक्रादयः / जगतस्तु त्रिविधमपि कारणमीश्वर एव / सूक्ष्मचिदचिद्विशिष्ट उपादानम् / बहु स्यामिति संकल्पविशिष्टो निमित्तम् / ज्ञानशक्तयादिविशिष्टः सहकारीत्याशयः / नन्वीश्वरस्येवापादानत्वे तस्य सविकारत्वात् 'अविकाराय शुद्धाय ' (वि.पु. 1 / 2 / 1 ) इत्युक्तं निर्विकारत्वं विरुध्यत इति चेन्न / चिदचिद्रूपविशेषणविशिष्टस्येश्वरस्य जगद्रूपेण परिणामेऽपि विशेष्यस्य स्वरू. पस्य विकाराभावात् / परिणामस्तु विशेषणद्वारैव / यथोर्णनाभिः स्वरूपविकाराभावेऽपि स्वशरीरभूतविशेषणद्वारा तन्तुनालरूपकार्य प्रत्युपादानं तद्वत् / विशिष्टस्वरूपेण विकाराश्रयत्वमीश्वरस्येष्टमेव / मनुष्याविशरीरविशिष्टे स्वरूपतो निर्विकारे पुंसि बाल्ययुक्त्वस्थविरत्वस्थूलत्वादिवत् / निमित्तकारणमिति / एकस्यैवोपादानत्वं निमित्तत्वं च न विरोधावहम् / यथैक एव जीवात्मा तेस्तैरुपायैः स्वसृखादीनुत्पादयति स्वयमेव च तेषां समवायिकारणं भवति तद्वत् / कालादीति / तदुक्तं तत्त्व. त्रयभाष्ये- ' सृष्टी प्रसक्तायां चतुर्दशभुवनस्रष्टुः समष्टिपुरुषस्य ब्रह्मणः, तेन सृष्टानां नित्यसृष्टिकर्तृणां दशानां प्रजापतीनां सृष्ट्यपेक्षितस्य कालस्य परस्परमू. त्पादकानां सर्वजन्तूनां च तत्तत्प्रवृत्तयः सर्वाः स्वस्मिन्यथा पर्यवस्यन्ति तथाऽन्तरात्मा सन्प्रवृत्तिहेतुरजोगुणविशिष्टः सन्सृजति ' iti / For Private And Personal Use Only
Page #90
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir "प्रकाशसहिता पीमिवेषेण सहकारिकारणं च । कार्यरूपेण विकारयोग्यं वस्तु, उपादानम् । कार्यतया परिणामयितृ, निमित्तम् । कार्योत्पत्युपकरणं वस्तु, सहकारि । यद्वोत्तरोत्तराषस्थाविशिष्टस्वरूपापेक्षया तदनुगुणनियतपूर्वभाव्यवस्थाविशिष्टः मुपादानम् । यथा घटत्वावस्थाविशिष्टमृद्रव्यापेक्षया पिण्डत्वावस्थाविशिष्ट सदेव द्रव्यम् । परिणामोन्मुख्यातिरिक्तेनाऽऽकारेणापेक्षितं कारणं निमित्तम् । अस्मिन्पक्षे सहकारिकारणस्य निमित्तेऽन्तर्भावः । एवं त्रिविधकारणपक्षे कार* गहुयपक्षे च कारणलक्षणलक्षितत्वादखिलजगत्कारणत्वं भगवतो नारायणस्यैव संभवति । ननु कथं नारायणे कारणत्वपर्यवसानमिति चेदुच्यते-न्यायसहितवेदान्त. पाक्यविचारेणैवं पर्यवस्यति । तद्यथा-आदौ तावत्मकृतेर्जगत्कारणत्वं नोपपद्यते । ईक्षितृत्वाद्यभावात् । छान्दोग्ये तावत्सदाकाशप्राणशब्दवाच्यानां जगत्कारणत्वं प्रतीयते । वाजसनेयके ब्रह्मशब्दवाच्यस्य कारणत्वं प्रतीयते । सर्वशाखापत्ययन्यायेन कारणवाक्यानामेकविषयत्वे मतिपादयितव्ये छाग. पशुन्यायेन सामान्यवाचकानां सदादिशब्दानां विशेष ब्रह्माण पर्यवसानं वक्तव्यम् । एवमुक्तन्यायेन ब्रह्मशब्दवाच्यस्य तैत्तिरीयोक्त आत्मशब्दवाच्ये पर्यवसान आत्मशब्दवाच्यः क इत्याकाङ्क्षायां श्रुतिप्रसिद्ध इन्द्रो वो तथा मसिद्धोऽनिर्वोपास्यत्वेन प्रसिद्धः सूर्यो वा कारणत्वेनोक्तः सोमो वाऽभीष्टफलप्रदत्वेनोक्तः कुबेरो वा यमो वा वरुणो वेति विशय एतेषां कर्मवश्यत्वप.. रिच्छिनैश्वर्यवत्त्वसंहार्यत्वश्रवणानते जगत्कारणभूताः किं तु श्वेताश्वतरे शिवस्य कारणत्वं भासत इति भाति । एवमथर्वणशाखायों शंभुशब्दवाच्य. स्य ध्येयत्वं कारणत्वं भासते । तथैवाथर्वशिरसि रुद्रशब्दवाच्यस्य सर्वात्मकतोच्यते । तैत्तिरीये हिरण्यगर्भस्य जगत्कारणत्वं प्रतीयते । अत्रापि सामा. न्यविशेषन्यायाच्छिवशंभुरुद्रादिशब्दानां हिरण्यगर्भशब्दवाच्यविशेष पर्यवसानं युज्यते । शिवशब्दस्य शिवमस्तु सर्वजगतां, शिवं कर्मास्तु, पन्थानः सन्तु ते शिवा इत्यादिभिमालवाचकत्वम् । रुद्रशब्दस्याग्निवाचकत्वम् । एवं महेश्वर. शंभ्वादिसामान्यशब्दा अप्यवयवशक्त्या चतुर्मुखे पर्यवस्यन्नि कारणवा. चिशिवादिशब्दानां मुख्यवृत्या रुद्रपरत्वं वा किं न स्यादिति न शङ्कनीयम् । / सर्वशाखेति । सर्वशाखामु प्रत्ययो ज्ञानमेकरूपमिमि न्यायशरीम् । 1 ख. म्य्त्तानिमि। 2 क. घ. शिष्टं तदुपा । 3 घ. 'रिगो नि । घ. स्ण्ह्कृत्'| 5 प. चार ए । 6 क. ते । संकल्पज्ञानाद्यभावा । 7 ग. घ. 'ईक्षाद्य । 8 1. शप्रणवश । 5 क. 'त्वेन प्र । 10 घ. देग्ब्दस्य । 11 घ. सानम् । आदेग् । 12 क. वाऽमि । 13 घ. त्व घ. 'पशा । 15 घ. देग्यां शिवशद । 16 घ. गर्भे वाच्य । 11 For Private And Personal Use Only
Page #91
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पतीन्द्रमतदीपिकारुद्रस्य चतुर्मुखोदुत्पत्तिश्रवणादपहतपाप्मत्वश्रवणाच न रुद्रस्य कारण णत्वम् । अतो हिरण्यगर्भमजापतिस्वयंभ्वादिशब्दवाच्ये चतुर्मुखे शिवादिशब्दाः पर्यवस्यन्ति । एवमपि महोपनिषनारायणोपनिषत्सु बालोपनिषन्मत्रों वरुणीयपुरुषसूक्तनारायणानुवाकान्तर्यामिब्राह्मणादिषु नारायणस्यैव परमकारणत्वसर्वशब्दवाच्यत्वमोक्षप्रदत्त्वजगच्छरीरत्वादेः प्रतिपादनात्स्वयंभूहिरण्यगर्भपनापतिशब्दानां नारायणे पर्यवसानं युक्तमिति नारायण एवाखिलज. गत्कारणं सर्वविद्यावेयश्च । नेन्वन्तरादित्यविद्या रुद्रपरेति शङ्का न कर्तव्या । तस्या विष्णुपरत्वस्यैव बहुषु प्रमाणेषु सिद्धत्वात् । भर्गशब्दस्य सकारान्तत्वप्रतिपादनाच्च । तर्हि दह. रविद्यायामाकाशशब्दवाच्यनारायणान्तर्यामितया रुद्रस्य प्रतिपादनादहरविद्या रुद्रपरेति न शङ्कनीयम् । नारायणान्तर्वर्तिगुणजातस्यैवोपास्यत्वेन तत्राभिधानात् ! एवं सर्वविद्यास्वप्यूह्यम् । अतः समस्तकल्याणगुणात्मकः प्रकृतिपुरु. पाभ्यां भिन्नस्ताभ्यां विशिष्टः परब्रह्म जगत्कारणं नारायण एव । नन्वद्वैतश्रुत्या ब्रह्मक्यमेव सत्यं निगुणं च । तदन्यज्ज्ञातृज्ञेयादिकं तस्मिन्नेव परिकल्पितं सर्व मिथ्या । ब्रह्माविद्यया स्ण्स्र्ति। तत्त्वमसीत्यभेदज्ञानं तन्निवर्तकम् । तस्मानिर्विशेषचिन्मात्रे ब्रह्मणि वेदान्तानां तात्पर्यमिति मतान्तरस्थैः प्रतिपादनात्कथं नारायणे तात्पर्य तस्य समस्तकल्याणगुणाकरत्वादिकथनं चेति चेदुच्यते-कारणत्वप्रतिपादकश्रुतिभिर्नारायणस्य कारणत्वे सिद्धे भेदाभेदश्रुत्योर्घटकश्रुत्या विषयभेदेनाविरोधे प्रतिपादिते निर्गुगप्रतिपादकश्रुतीनां हेयगुणनिषेधकत्वाज्ञातृज्ञेयादिकल्पकाविद्याया एवामामाण्याब्रह्मकार्यस्य सत्यत्वादविद्यया संसारे जीवगतदोषाणां ब्रह्मण्यपि संभवात्तनिवर्तकान्तरस्य वक्तुमशक्यत्वात् । अतोऽद्वैतवादस्यासंभवान्न निर्विशेषचिन्मात्रब्रह्मसिद्धिः । अतो नारायणस्यैव जगत्कारणत्वमोक्षप्रदत्वादिगुणयोगः संभवतीति सविशेषमेव ब्रह्म । सूक्ष्मचिदचिद्विशिष्टं ब्रह्म कारणं स्थूलचिदचिद्विशिष्टं ब्रह्म कार्यमिति कारणादनन्यत्कार्यमिति विशिष्टाद्वैतवेदान्तिनां संप्रदायः । नवद्वैतश्रुत्येति । मायावादिनां मतमेतत् । .1 क. देग्खादेवोत्प्। 2 घ. देग्द्न्प्। / ख. में स्वयंभप्रजापत्यादि । 4 घ. ग. त्राय्न्नी। 5 ख. 'नत्वन्त । 6 ख. कानुक । 7 घ. हुप्रमाणैः सि । 8 ख. 't । गर्भश । 9 घ. 'त्मकं प्र्। 10 घ. भिन्न ताभ्यां विशिष्ट परं ब्रह्म जगत्कारणम् । n'| 11 घ. ब्र्ह्मात्मैक्य्। 12 प. शत्वप्र 13 घ. णप्रति । 14 घ. माणिकत्वात् । 15 स्व. विद्यायाः सं । For Private And Personal Use Only
Page #92
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prkaashshitaa| एवमीश्वराङ्गीकारानिरीश्वरसांख्यमीमांसकादिमतनिरासः । तस्यैवोपादानस्वस्वीकाराद्योगपाशुपतनैयायिकानां म्त्निरास्ः|tainimittmaatreshvraanggiikaaraat| ईश्वरस्य कार्य प्रत्युपादानवनिमित्तत्ववत्कर्तृत्वप्रेरकत्वनियन्तृत्वशास्तृत्वसहकारित्वोदासीनत्वादिकमप्युपपद्यते । बाल्ययौवनावस्थादयो दोषा यथा शरीरगता न तु शरीरिणि जीव एवं चिदचिच्छरीरिणः परमात्मनोऽपीति न निर्विकारश्रुतिविरोधः । नियमेनाऽऽधेयत्वविधेयत्वशेषत्वादेः शरीरलक्षणस्य जगति विद्यमानत्वाजगच्छरीर ईश्वरस्तद्गतदोषैरसंस्पृष्टश्च । / ___ स चेश्वरो विभुस्वरूपः । विभुत्वं नाप व्यापकत्वम् । तच्चेश्वरस्य त्रिधा स्वरूपतो धर्मभूतज्ञानतो विग्रहतश्च । स चानन्त इत्युच्यते । अनन्तो नाम त्रिविधपरिच्छेदरहितः । त्रिविधपरिच्छेदस्तु देशतः कालतो वस्तुतः परिच्छेदः । सत्यत्वानत्वानन्दत्वामलत्वादय ईश्वरस्य स्व्रूप्निरूप्क्ध्र्माः। ज्ञानशक्त्यादयो निरूपित्स्व्रूप्ण्ध्र्माः। सर्वज्ञत्वसर्वशक्तित्यादयः सृष्टयुपयुक्ता धर्माः । वात्सल्यसौशील्यसौलभ्यादय आश्रयणोपयुक्ता धर्माः । कारुण्यादयो रक्षणोपयुक्ता धर्माः । एतेषां स्वरूपं बुद्धिपरिच्छेदे निरूपितमितीह न मपञ्च्यते । अयमीश्वरोऽण्डसृष्टयनन्तरं चतुर्मुखदक्षकालादिष्वन्तर्यामितया स्थित्वा सृष्टिं करोति । विष्ण्ववताररूपेण मनुकालाधन्तर्यामिस्वरूपेण च स्थित्वा रक्षको भवति । रुद्रकालान्तकादीनामन्तर्यामितया संहारमपि करोति । अतः सृष्टिस्थितिसंहारकर्ता च भवति । एवंप्रकार ईश्वरः परव्यूहविभवान्तर्याम्यर्चावताररूपेण पञ्चप्रकारः । तत्र परो नाम त्रिपाद्विभूतौ कुमुदकुमुदाक्षपुण्डरीकवामनशकुकर्णसर्वनेत्रसुमुखमुमतिष्ठितादिभिर्दिव्यायुधभूषणपरिजनपरिच्छदान्वितैर्दिव्यनगरपालकैः परिपरब्यूहेति । तदुक्तं विष्वक्सेनसंहितायाम् - * मम प्रकाराः पञ्चेति प्राहुर्वेदान्त्पार्गाः। परो व्यूहश्च विभवो नियन्ता सर्वदेहिनाम् ॥ अर्चावतारश्च तथा दयालुः पुरुस्साकृतिः। . इत्येवं पञ्चधा प्राहुर्मा रहस्यविदो ज्ञाः|' इति । 1. नत्वादिस्वी' 1 3 ख. स्व्क्। 3 घ. प्रकाशितृत्व ग. प्रकाशयितृत्व 4 ख. या 'कमुप । 5 घ. रीरीश्व (प. ज्ञानानन्द । 7 घ. पविशेषका dh। 8 घ. 'मि . दीनां caant। For Private And Personal Use Only
Page #93
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra je www.kobatirth.org यतीन्द्रमतदीपिका 9 रक्षिते श्रीवैकुण्ठाख्ये पुरे चण्डमचण्डे प्रचण्डभद्र भद्रसुभद्रजय विजयधातृविधातृप्रभृतिभिर्द्वारपालकैरुपेतश्रीमद्दिव्यालये श्रीमहामणिमण्डपे धर्माद्यष्टपादविरचेइ.. तसिंहासने शेषपर्यङ्के दिव्यमङ्गलविग्रहविशिष्टश्चतुर्भुजः श्रीभूनीलासहितः शङ्खच* क्रादिदिव्यायुधोपेतः श्रीमत्किरीटादिदिव्यभूषणभूषितोऽनन्त गरुडविष्वक्सेनादिभिर्नित्यैः सामगानपरैरन्यैर्मुक्तेश्चानुभूयमानो ज्ञानशक्त्याद्यनन्तकल्याणगुणविशिष्टः परब्रह्मपरवासुदेवादिशब्दवाच्यो नारायणः । व्यूहो नाम पर एवोपासनार्थं जगत्सृष्ट्या च वासुदेवसंकर्षणप्रद्युम्न्नानिरुद्धभेदेन चतुर्घाऽवस्थितः । तत्र पैड्गुणपूर्णः श्रीवासुदेवः । ज्ञानबलाभ्यां श्रीकुण्ठ । रुपे पुर इति । पुरं चैतन्निरवधिकानन्दयुक्तं कालकृतपरिणामशून्यं च । " या वै न जातु परिणामपदास्पदं सा कालातिगा तव परा महती विभूतिः इत्युक्तत्वात् । श्रीभूनीलेति । तदुक्तम् 6 वैकुण्ठे तु परे लोके श्रिया सार्धं जगत्पतिः । उभाभ्यां भूमिनीलाभ्यां सेवितः परमेश्वरः ' iti । 4 Acharya Shri Kailassagarsuri Gyanmandir " ह्रीश्च ते लक्ष्मीश्च पत्न्यौ ' ( ci0 u012 ) इति तु नीलाया अप्युपलक्षणम् । ह्रीर्भूमिः । तत्र लक्ष्मीः प्रधानमहिषी । श्रीभूनीलानामनन्तगरुडादीनां च देहः शुद्धसत्त्वमयः । नीलेत्यत्र लीलेत्यपि पाठः । अनन्तगरुडेति । ' यत्र पूर्वे साध्याः सन्ति देवाः ' ( ci0Da011 ) ( यत्रर्षयः प्रथमजा ये पुराणाः ' ( तैः 0 saM0 1/7/7) इत्युक्तत्वान्नित्यासंकुचितज्ञानानामनन्तादीनामनुभवविषयीभूतोऽयम् । तदुक्तम् C वैकुण्ठे तु परे लोके नित्यत्वेन व्यवस्थिताः । पश्यन्ति च सदा देवं नेत्रैर्ज्ञानेन चामराः ' इति । " " अयमेव मुक्तप्राप्यः । 1 * सूर्यकोटिप्रतीकाशाः पूर्णेन्द्वयुतसंनिभाः । यस्मिन्पदे विराजन्ते मुक्ताः संसारबन्धनैः ॥ इत्युक्तत्वात् । तदाह - युक्तैश्चेति । उपासनार्थमिति । तथा चोपासकानुग्रहः सृष्ट्यादयश्च व्यूहकृत्यमिति सिद्धम् । संसारिसंरक्षणमस्यैव कृत्यम् । उपासकानुग्रहार्थं जगतो रक्षणाय च " इत्युक्तत्वात् । षड्गुणेति । ज्ञानबलैश्वर्यवीर्यशक्तितेजांसि षड्गुणाः । तत्र ज्ञानं नाम सर्वदा सर्वविषयप्रकाशक : स्वप्रकाशो गुणविशेषः । शक्तिर्जगत्प्रकृतिभावोऽघ For Private And Personal Use Only 1. क्षितश्रीकु । 2 घ 'पडमुभद्रज' / ग. 'ण्डभद्रसुभद्रज' / 3 क. ग. 'पेते श्री । क. 'ये म' / ख. 'ये श्रीमणि' / 5 ख. 'मानज्ञा' / 6 घ. 'यर्थे च 7 ख. "षडैश्वर्यगुणः श्री । घ. 'षड्गुणपरिपू ।
Page #94
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prkaashshitaa| sNkrssnnH| ऐश्वर्यवीर्याभ्यां प्र्द्युम्न्ः। शक्तितेजोभ्यामनिरुद्ध इति गुणविभागः । एतेषु चतुर्पा प्रत्येकं त्रयस्त्रयोऽवतीर्णाः केशवादयो व्यूहान्तराणि दादशमासाना द्वादशादित्यानां चाधिदैवतानि । ऊर्ध्वपुण्ड्रेषु तेषामेव स्थानं विधीयते । तत्र टितघटनासामर्थ्य वा । बलं जगत्कारणत्वप्रयुक्तश्रमामावः समस्तवस्तुधारणसामर्थ्य वा । ऐश्वर्य कर्तृत्वलक्षणं स्वातन्त्र्यं समस्तवस्तुनियमनसामयं वा । वीर्य जगदुपादानत्वेऽपि स्वरूपविकाराभावः । तेनः सहकारिनैरपेक्ष्यं पराभिभवनसामर्थ्य वेति ज्ञेयम् । संकर्षण इति । ज्ञानबलाभ्यां पूर्ण इत्यर्थः । संकर्षण ऐश्वर्यादिगुणचतुष्टयसद्भावेऽपि ज्ञानबलरूपं गुणद्वयमेव प्रकाशते । तस्याधिकृतकार्यानुगुणत्वात् । एव. मोऽपि । तदुक्तम् - निगृहनं चतुष्काणां द्वंद्वानां च प्रकाशनम् ' इति । एतेन मोहनशक्तया मनुष्यादितनातीयशङ्कास्पदेषु विभवेष्वपि हि सिद्धं षाड्गुण्यं किमुत व्यूहेष्विति सर्वेषां व्यूहानां षड्गुणाश्रयत्वेन गुणद्वयोक्तिरयुक्तेत्यपास्तम् । गुणद्वयोक्तेः प्रकाशितगुणाभिप्रायकत्वात् । संकर्षणादीनां कार्य च तत्त्वत्रये प्रतिपादितम्-'तत्र संकर्षणो ज्ञानवलाभ्यां युक्तो जीवतत्त्वमधिष्ठाय तत्प्रकृतेविविच्य प्रद्युम्नावस्थां प्राप्य शास्त्रप्रवर्तनं जगत्संहारं च करोति । प्रद्युम्न ऐश्वर्यवीर्याभ्यां युक्तो मनस्तत्त्वमधिष्ठाय धर्मोपदेशं मनुचतुष्टयप्रभृतिशुद्धवर्गसृष्टिं च करोति । अनि-" रुद्धः शक्तितेजोभ्यां युक्तो रक्षणस्य तत्त्वज्ञानप्रदानस्य कालसृष्टेमिश्रसृष्टेश्च निर्वाहकः' इति । स्मृतावपि 'बलेन हरतीदं स मुणेन निखिलं मुने । ज्ञानेन तनुते शास्त्रं सर्वसिद्धान्तगोचरम् ॥ ऐश्वर्येण गुणेनासौ सृजते तच्चराचरम् । वीर्येण सर्वधर्माणि प्रवर्तयति सर्वशः ॥ शक्तया जगदिदं सर्वमनन्ताण्डं निरन्तरम् । बिभर्ति पाति च हरिमणिप्तानुरिवाणुकम् ॥ तेजसा निखिलं तत्त्वं ज्ञापयत्यात्मनो मुने ' इति । स संकर्षणः । असौ प्रद्युम्नः । हरिरनिरुद्धः । तथा च संकर्षणस्य कार्य शास्त्रप्रवर्तनं संहारश्च । प्रद्युम्नस्य धर्मनयनं सृष्टिश्च । अनिरुद्धस्य तत्त्वगमनं रक्षणं चेति । अत्राऽऽद्यव्यूहस्य वासुदेवस्य षड्गुणतयाऽनुसंधेयत्वात्तस्य परस्मादभेदं विवक्षित्वा कचि. त्रिन्यूहो देव इत्युक्तमिति न तद्विरोध इति बोध्यम् । प्रत्येकमिति । केशवनारायणमाधवरूपं त्रयं वासुदेवाद्विमान्यते । गोविन्दविष्णुमधुसूदनरूपं त्रयं संकर्षणात् । For Private And Personal Use Only
Page #95
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यतीन्द्रमतदीपिकाकनकमभः केशवचतुश्चक्रधरः / श्यामो नारायणश्चतुःशधरः / मणिभो माधवश्चतुर्गदाधरः / चन्द्राभो गोविन्दश्चतुःशाङ्गधरः / पाकिञ्जल्कसंनिभो विष्णुश्चतुईलधरः / अब्जाभो mdhusuudnshcturmushldhrH| अग्निवर्णस्त्रिविक्रमश्चतुःखङ्गधरः / बालसूर्याभो वामनश्चतुर्वजधरः / पुण्डरीकाभः श्रीधरश्चतुष्पदिशधरः / तडित्पभो हृषीकेशश्चतुर्मुद्रधरः / सूर्याभा पद्मनाभः प्न्य्चायुध्ध्र्ः। इन्द्रगोपनिभो daamodrshctusspaashdhrH|| विभवो नाम तत्तत्सजातीयरूपेणाऽऽविर्भावः / स दशधा-ते च मत्स्यादयोऽवतारविशेषः / तत्र वेदापहारिदैत्यनिरसनद्वारा ब्रह्मणे प्रमाणपंदत्वार्थों मत्स्यावतारः / देवानामरांमृतिहेत्वमृतोत्पादने मन्दराधारत्वेनावतीर्ण: कूर्माव्तार्ः। संसारसागरोन्मग्नजनोद्धर्तुकामः स्वमहिषीभूम्युद्धरणार्थमवती! वराहः / आश्रितैसंरक्षणार्थ महासुरग्रहस्तम्भेऽवती! नृसिण्हाव्तार्ः। त्रिविक्रमो भूत्वा स्वपादारविन्दोद्भवेन जलेन जगत्पीपापहरणन तद्रक्षणार्थमवतीर्णो वामनः / दुष्टक्षत्रियनिरसनार्थ परशुरामः / शरणागतरक्षणार्थो धर्मस्थापनार्थ : श्रीरामः / प्रलम्बादिनिरसनाथ बलभद्रः / मोक्षोपायदर्शनार्थ श्रीकृष्णः / अधर्मिष्ठानिरस्य पूर्णधर्मोत्पादनार्थ कलिनिर्मोचनार्थ कल्क्यवतारः / एवमेकैकावतारेष्वनन्तप्रकाराः सन्ति / पत्रिंशद्भेदभिन्नाः पद्मनाभादयोऽपि / पुनत्रिविक्रमवामनश्रीधररूपं त्रयं प्रद्युम्नात् / हृषीकेशपद्मनाभदामोदररूपं त्रयमनिरुबादिति भावः / मणिप्रभः / इन्द्रनीलनिमः / 'इन्द्रनीलनिभश्यामं चतुर्हस्तैर्गदाधरम् ' इत्युक्तत्वात् / चतुःशाधर इति / चतुःपद्मधर इत्यपपाठः / 'चतुर्भुजधनुष्मन्तं चन्द्रमःसदृशद्युतिम् ' इत्युक्तत्वात् / विभव इति / विमवश्व मुख्यगौणभेदाद्विविधः / तत्र मुख्यः साक्षादवतारः / गौणस्त्वावेशावतारः / आवेशश्च स्वरूपावेशः शक्तयावेश इति द्विविधः / तत्र स्वरूपावेशः स्वेन रूपेण सहाऽऽवेशः / स च परशुरामादीनां चेतनानां शरीरेषु स्वासाधारणविग्रहेण सहाऽऽवेशः / शक्तयावेशः कार्यकाले विधिशिवादिचेत. नेषु शक्तिमात्रेण स्फुरणम् / अत्र गौणत्वमिच्छयाऽऽगतं न स्वरूपेण / यथा रामकृष्णादिमनुष्यत्वं मत्स्यादितिर्यक्त्वं चेच्छयाऽऽगतं तद्वत् / पत्रिंशद्भदेति / घ. ग. 'प्रभाभो / 2 ख. तुः पद्म' / 3 घ. "र्मुस्ल्। क. पदध / 5 घ. चतुःपा / 6 घ. देग्षाः / / 7 ग. निरासपूर्वक ब / 8 ग. प्रदानार्थमवतीर्णो म / 9 घ. 'रः / अमृ / 10 घ. रामरणहे / 11 घ. रः / भूमेरुद्ध / 12 ग. देग्तर / 13 घ. पाफ्। 14 घ. णार्थोऽव / 15 ख. प. क्स्स्न्न्ध्'| 11 घ. नाथ श्री 17 ख. रामचन्द्रः / 18 ग.. णः kali / For Private And Personal Use Only
Page #96
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prkaashshitaa| देषिभक्तहयग्रीवनरनारायणादयोऽपि । एवं मुख्यगोणपूर्णाशावेशापवतारा भुप्र्काराः। तेषूपास्यानुपास्यविभागो द्रष्टव्यः । अवताराणामिच्छैव हेतुर्नकर्म नन्वहिर्बुध्न्यसहितायामेकोनचत्वारिंशदुक्ताः । तथाहि 'विभवाः पद्मनामाचास्त्रिंशच नव चैव हि । पद्मनाभो ध्रुवोऽनन्तः शक्त्यात्मा मधसदनः ॥ विद्याधिदेवकपिलो विश्वरूपो विहंगमः । क्रोधात्मा वडवावक्त्रो धर्मो वागीश्वरस्तथा ॥ एकाम्भोनिधिशायी च मगवान्कमठेश्वरः । वराहो नरसिंहश्च पीयूषहरणस्तथा ॥ श्रीपतिर्भगवान्देवः कान्तात्मामृतधारकः । राहुजित्कालनेमिन्नः पारिजातहरस्तथा ॥ लोकनाभस्तु शान्तात्मा दत्तात्रेयो म्हाप्र्मुः। न्यग्रोधशायी भगवानेकशृङ्गतनुस्तथा ॥ देवो वामनदेहस्तु सर्वव्यापी त्रिविक्रमः । नरो नारायणश्चैव हरिः कृष्णस्तथैव च । / ज्वलत्परशुधृग्रामो रामश्चान्यश्चतुर्गतिः । वेदविद्भगवान्कल्की पातालशयितः प्रभुः ॥ त्रिंशच नव चैवते पद्मनाभादयो मताः ' इति । तत्कथमत्र पत्रिंशदित्युक्तमिति चेन्न । कपिलदत्तात्रेयपरशुरामाणामावेशावतारत्वात्तान्विहायात्र षट्त्रिंशदित्युक्तेः । दधिभक्तेति । तत्रामृतप्रदानार्थमङ्गीकृतो दधिमक्तावतारः । वेदप्रदानार्थो ह्य्ग्रीवाव्तार्ः। शिप्याचार्यरूपे स्थित्वा श्रीमन्त्रप्रकाशकृन्नरनारायणावतारः । तेष्विति । तदुक्तं तत्त्वत्रये ' तत्राप्राकृतविग्रहा अनहत्स्वभावविभवा दीपादुत्पन्नदोपवत्स्थिता मुख्यप्रादुर्भावाः सर्वे मुमुक्षूणामुपास्याः । विधिशिवपावकव्यासनामदग्न्यार्जुनवित्तेशादिरूपा गौणप्रादुर्भावाः सर्वेऽहंकारयुक्तजीवा. धिष्ठातृत्वान्मुमुक्षूणामनुपास्याः । इति । अत्राऽऽदिशब्देन ककुत्स्थमुचुकुन्दसंग्रहः । विधिशिवादयश्च वुमुक्षूणामेवोपास्या इति बोध्यम् । इच्छेवेति । 'संभवाम्यात्ममायया' (gI0 4 / 6 ) इत्यत्राऽऽत्ममाययेत्यस्याऽऽत्मेच्छयेत्यर्थः । na karmeti । . 1 ka. khyaguma / For Private And Personal Use Only
Page #97
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यतीन्द्रमतदीपिकाप्रयोजनं तु दुष्कृतविनाशपूर्वकं साधुपरित्राणमेव । ' अन्तर्यामित्वं नाम स्वर्गनरकायनुभवदशायामपि जीवात्मनः मुहवेन योगिभिर्द्रष्टव्यतया हृदयप्रदेशावस्थितं रूपम् । जीवेन साकं विद्यमानोऽपि तन्तदोषैरसंस्पृष्टो व्र्त्ते। अचर्चावतारो नाम देशकालविप्रकर्षरहित आश्रिताभिमतद्रव्यादिक शरीरतया स्वीकृत्य तस्मिन्नप्राकृतशरीरविशिष्टः सन्नर्चकपराधीनस्नानभोजनासनशयनस्थितिः सर्वप्सहिष्णुः परिपूर्णो गृहग्रामनगरभंदेशशैलादिषु वर्तमानो मूर्तिविशेषः । स च स्वयंव्यक्तदैवसैद्धमानुषभेदाच्चतुर्विधः । एवमुक्तामु म च ' पतिव्रता धर्मपरा हता येन मम प्रिया । स तु प्रियाविरहितश्चिरकालं मविष्यति । इत्येतादृशभृगुशापादिभिर्नात इति कथमुक्तमिति वाच्यम् । तत्र शापो व्याजमा. अमवतारस्त्विच्छाप्रयुक्त एवेत्याशयात् । प्रयोजनं त्विति । अत एवोक्तम् 'परित्राणाय साधूनां विनाशाय च दुष्कृताम् । धर्मसंस्थापनार्थाय संभवामि युगेयुगे' (gI0 4 / 8 ) इति । अन्तर्यामित्वमिति । ' य आत्मानमन्तरो यमयति' (ba0 3 / 7 / 3) इतिश्रुतिरत्र प्रमाणम् । अस्य चान्तर्यामिणः स्थितिद्विधा-तत्रैका स्वर्गनरकप्रवेशादिसर्वावस्थास्वपि सकलचेतनानां सहायभूतस्य तांस्त्यक्तुमसमर्थस्य स्थितिः । अपरा च शुमाश्रयेण विग्रहेण सहितस्य तेषां ध्येयत्वार्थ तात्रक्षितुं च बन्धुभूतस्य हृदयकमले स्थितिः। . अर्चावतारः । प्र्तिमाव्तार्ः। देशति । रामकृष्णाद्यवतारेप्वयोध्यामथुरादिदेशनियम इवाचर्चावतारेषु देशनियमो नास्तीत्यर्थः । एवं कालनियमोऽपि । आश्रिताभिमतद्रव्यादिकम् । सुवर्णरजतशिलादिकम् । अर्चावतारस्यापि षड्गुणाश्रयत्वम् । तदुक्तम् 'सर्वातिशयषाड्गुण्यं संस्थितं म्न्त्र्बिम्ब्योः। मन्त्रे वाच्यात्मना नित्यं विम्बे तु कृपया स्थितम् ' इति । 'बिम्ब प्रतिमा । स चेति । देवालयादिष्वयं विद्यमानो मूर्तिविशेषः क्वचिस्वसंव्यक्तो भवति । क्वचिद्देवैः स्थापितः । क्वचित्सिद्धः । क्वचिन्मनुष्यैः । तत्राऽऽद्यत्रय 11. degSTo द्रष्टव्यः । 2 घ. हितात्रि । 3 प. prshstde। ग. 'प्रशस्त shaiN। - For Private And Personal Use Only
Page #98
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prkaashshitaa| पञ्चावस्थास्वपि श्रीविशिष्ट एव भगवान्वर्तत इति श्रुत्या प्रमाणसिद्धोऽर्थः । तेनकायनोक्तनिःश्रीकवादो निरस्तः । एवमीश्वरो निरूपितः ॥ इति श्रीवाधूलकुलतिलक श्रीमन्महाचार्यस्य प्रथमदासेन श्रीनिवासदासेन विरचितायां यतीन्द्रमतदीपिकायामीश्वरनिरूपणं नाम नवमोऽवतारः ॥ 9 ॥ मैतिवादवगन्तव्यम् । चतुर्थस्तु प्रसिद्ध एव । आर्षस्तूक्तान्तर्भूत एव । श्रीविशिष्ट एवेति । अत एवोक्तम् 'नित्यैवैषा जगन्माता विष्णोः श्रीरनपायिनी । यथा सर्वगतो विष्णुस्तथैवेयं द्विजोत्तम ॥ देवत्वे देवदेहेयं मनुष्यत्वे च मानुषी । विष्णोरेवानुरूपां वै करोत्येषाऽऽत्मनस्तनुम् ' इति । अनोपासकस्य प्रथमतोऽर्चावतारस्योपासनेऽधिकारः । ततो विभवस्य । ततो व्यूहस्य । ततः परस्य । ततोऽन्तर्यामिणः । तदुक्तम् * उपासकानुरोधेन भजते मूर्तिपञ्चकम् । तद विभवव्यूहसूक्ष्मान्तर्यामिसंज्ञकम् । / यदाश्रित्यैव चिद्वर्गस्तत्तज्ज्ञेयं प्रपद्यते । पूर्वपूर्वोदितोपास्तिविशेषक्षीणकल्मषः । / उत्तरोत्तरमूर्तीनामुपास्त्यधिकृतो भवेत् ' इति । 'वासुदेवः स्वभक्तेषु वात्सल्यात्तत्तदीहितम् । अधिकार्यानुगुण्येन प्रयच्छति फलं बहु ॥ तदर्थ लीलया स्वीयाः पञ्च मूर्तीः करोति वै । प्रतिमादिकमर्चा स्यादवतारास्तु वैभवाः । / संकर्षणो वासुदेवः प्रद्युम्नश्वानिरुद्धकः । व्यूहश्चतुर्विधो ज्ञेयः सूक्ष्मं संपूर्णषड्गुणम् ॥ तदेव वासुदेवाख्यं परं ब्रह्म निग्द्य्ते। . अन्तर्यामी जीवसंस्थो जीवप्रेरक ईरितः ॥ य आत्मनीतिवेदान्तवाक्यजालैर्निरूपितः । अर्थोपासनया क्षिप्ते कल्मषेऽधिकृतो भवेत् । / 1 ख. पिवि । 2 ख. णनिषिद्धार्थः । 3 ग. "यः । etenai । For Private And Personal Use Only
Page #99
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पतीन्द्रमतदीपिकाअथ dshmo'vtaarH। एवं द्रव्यनिरूपणानन्तरं क्रमप्राप्तमद्रव्यं निरूप्यते-संयोगरहितमद्रव्यम् / तदद्रव्यं च सत्त्वरजस्तमांसि शब्दस्पर्शरूपरसगन्धाः संयोगः शक्तिरिति दशमकारमेव / तत्र प्रकाशसुखलाघवादिनिदानमतीन्द्रियं शक्त्याचतिरिक्तम. द्रव्यं सत्त्वम् / तद्विविधम् - शुद्धसत्त्वं मिश्रसत्त्वं चेति / रजस्तमाशून्यद्रव्यपात सत्त्वं शुद्धसत्त्वम् / tbhityvibhuutaavupcaarotttpvrtkeshvre च / रजस्तमा विभवोपासने, पश्चाद्व्यूहोपास्तो ततः परम् / सूक्ष्म, तदनु शक्तः स्यादन्तर्यामिणमीक्षितम् ' इति च // इति श्रीयतीन्द्रमतदीपिकाप्रकाशे नवमोऽवतारः // अथ dshmo'vtaarH। संयोगरहितमिति / द्रव्ययोरेव संयोग इति नियमात् / सच्चेति / ननु सत्त्वरजस्तभसा द्रव्याभेदेन द्रव्यत्वमेवेति चेन्न / 'रचनानुपपत्तेश्च ' (bra0 sU0 2 / 2 / 1) इतिसूत्रस्थमाष्यविरोधात् / तत्र हि चकारादन्वयस्यानैकान्त्यं समुच्चिनोतीत्युपक्रम्य सत्त्वादयो द्रव्यधर्मा न तु द्रव्यस्वरूपम् / सत्त्वादयो हि पृथिव्यादिद्रव्यगतलघुत्वप्रकाशादिहेतुभूतास्तत्स्वभावविशेषा एव न तु मृद्धिरण्यादिवद्व्यतया कार्यान्विता उपलभ्यन्ते / गुणा इत्येव च सत्त्वादीनां प्रसिद्धिरित्युक्तम् / सत्त्वादीनां द्रव्यत्वस्याप्रामाणिकतया गुणशब्दस्यास्वारस्यमयुक्तमिति श्रुतप्रकाशिकायामुक्तम् / वेदान्तदीपेऽपि चकारात्सत्त्वादीनां द्रव्यगुणत्वेन शौक्ल्यादेरिवोपादानकारणत्वासंभवं समुचि. नोति / सत्त्वादयो हि कार्यगतलाघवप्रकाशादिहेतुभूताः कारणभूतपृथिव्यादिगतास्त. त्तत्स्वभावविशेषा इत्युक्तम् / सत्त्वरजस्तमसा शब्दादिपञ्चानां च भूताद्यनुपादानानां गुणत्वम् / तदुपादानानां तन्मात्रत्वाव्यत्वमिति तु कृष्णावधूतपण्डितैरुक्तम् / प्रकाशसुखेति / अनेन रजस्तमसोआवृत्तिः / अतीन्द्रियमित्यनेन शब्दादीनां व्यावृत्तिः / शक्त्याद्यतिरिक्तमित्यनेन शक्त्यादिव्यावृत्तिः / प्रकाशश्च वस्तुयाथात्म्यावबोधः / आदिपदेन ज्ञानमुखसङ्गसंग्रहः / तदुक्तं गीताभाष्ये-(146 ) ज्ञानसुखजननं सत्तं , ग. गैश' / 2 क. शून्यं द्र' / घ. शून्यवात' / 3 ग. 'व्यवृत्तिस / 4 क, 'रात्तत्तत्प्र / For Private And Personal Use Only
Page #100
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prkaashshitaa| सहचर्तिसत्त्वं मिश्रसत्त्रम् / तत्रिगुणे तत्संबन्धिनि जीवे चोपचारादिति नेयम् / लोभप्रवृत्त्यादिनिदानमतीन्द्रियं शक्त्याद्यतिरिक्तमद्रव्यं र्ज्ः। प्रमादमोहादिनिमित्तमतीन्द्रियं शक्तचायतिरिक्तमद्रव्यं तमः / त्रीण्य. प्येतानि यावत्प्रकृतिव्याप्तानि प्रकृतिवश्यपुरुषसंबद्धान्यनित्यानि / नित्यसं. तानानि प्रलयदशायां समौनि सृष्टयादौ विषमाणि सृष्टिस्थितिसंहारोपयुक्तानि ईश्वरसंकल्पादिसहकारिभेदात्परस्पराभिभवोद्भवकणीत्येतानि साधारणानि / सत्त्वगुणस्तु सम्यग्ज्ञानरूपसुखादिहेतुर्मोक्षपदश्च / रजोगुणस्तु रागाद्यात्मकः कर्मसंङ्गदुःखादिहेतुः स्वर्गाद्यामुष्मिकपदः / तमोगुणस्त्वज्ञानरूप आलस्यादिहेतुर्नरकपदश्च / अतः सत्त्वादयो गुणा न द्रव्यरूपाः / अस्मदादिश्रोत्रग्राह्यः पञ्चभूतवर्ती शब्दः / स द्विविधः-वर्णात्मकोऽवपुनरपि तयोः सङ्गजननं चेति / मिश्रसत्त्वमिति / इदमेवाशुद्धसत्त्वमिति व्य्व्हिय्ते। लोभप्रवृत्त्यादीति / लोमः स्वकीयद्रव्यस्यात्यागशीलता / प्रवृत्तिस्तु प्रयोजना मनुद्दिश्यारि च्ल्स्व्माव्ता। आदिपदेनाऽऽरम्भाशमस्पृहासंग्रहः / आरम्भश्च फलसाधनभूतकारम्भः / इन्द्रियानुपरतिरशमः / विषयेच्छा स्पृहा / प्रमादमोहादीति / अकार्यप्रवृत्तिफलमनवधानं प्रमादः / विपरीतज्ञानं मोहः / आदिपदेनाप्रकाशाप्रवृत्तिसंग्रहः / ज्ञानानुदयोऽप्रकाशः / अप्रवृत्तिश्च स्तब्धता / पश्चभूतवर्तीति / मेघो गर्नति शङ्खो नदति भेरी ध्वनतीत्यादिव्यवहारदर्शनात् / 'नमस्ते वायो त्वमेव प्रत्यक्षं ब्रह्मासि त्वामेव प्रत्यक्षं ब्रह्म वदिष्यामि' (tai0 1 / 1 1) इतिश्रुतौ च वायोरेव वेदात्मना परिणतिरुपलभ्यते / तत्तु वायोः शब्दाधारत्व. मन्तरेण न संजाघटीति / ' तस्य ह वा एतस्य महतो भूतस्य निःश्वसितमेतद्यदृग्वेदः / (बृ. 2 / 4 / 10 ) इत्यादिश्रुतिरप्यत्र प्रमाणम् / विष्णुपुराणे च (2 / 14 / 32) वेणुरन्धविभदेन भेदः षड्नादिसंज्ञितः / अभेदव्यापिनो वायोस्तथाऽसौ परमात्मनः // इत्युक्तम् / एवं नाभिदेशादेव निर्गतस्य वायोस्तास्वादिस्थानसंबन्धेन तत्तच्छब्दपरिणतिहेतुत्वं प्रसिद्धमेव / अत्रेदं बोध्यम्-लीलाविभूताविव नित्यविभूतावपि 1 ग. 'हवृत्तिस / 2 क. 'न्धिजी / 3 क. 'मानानि / ग. सृष्टिदशायां वि|5 क. "राण्येता / 6 ख. सत्यज्ञान' / घ. सम्यक्त्वज्ञान' / 7 घ. सुखहे / 8 ग. 'त्मककर्म / 9 क. सङ्गिदुःखहे / ख. 'सत्रीदुः / 10 ga. "svrgnrkaadyaa'| For Private And Personal Use Only
Page #101
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 92 यतीन्द्रमतदीपिका र्णात्मकचति / अकचटतपयादिविशिष्टपञ्चाशदक्षरात्मको वर्णात्मकः / देवमनुष्यादीनां ताल्वादिव्यङ्ग्यः / भेर्यादिजन्योऽवर्णात्मकः / एवंभूतः शब्दः श्रोत्रेन्द्रियेण गृह्यते / श्रोत्रेन्द्रियगमनाद्व्यञ्जकवाय्वागमनाद्वा शब्दग्रहः / ननु श्रुत्या शब्दस्य द्रव्यत्वं प्रतीयते / अद्रव्यत्वं कथमिति चेन्न / अकारादेः 'प्रणवोत्पादकत्वं वाच्यद्वारा संभवतीति प्रिहाराद्द्र्व्य्त्व्मुप्प्द्य्ते। इति शब्दः /
Page #102
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prkaashshitaa| अस्मदादिस्पर्शनेन्द्रियग्राह्यविजातीयव्यावृत्तमद्रव्यं sprshH। स च त्रिविध:शीतोष्णानुभयात्मकभेदात् / अप्सु शीतस्पर्शः / तेजस्युष्णस्पर्शः / क्षितिषवनयोरनुष्णाशीतस्पर्शः / स च पुनाविधः-पाकजोऽपाकजश्चेति / पृथिव्यां पूर्वः / इतरेषु त्रिवितरः / तत्रामृतगरलतूलोपलगोब्राह्मणचाण्डालादिस्पर्शविशेषो अपाकजभेदाः / इति sprshH। ___ अस्मदादिचक्षुरिन्द्रियैकग्राह्यविजातीयव्यावृत्तमद्रव्यं रूपम् / तच्चतुर्विधम्श्वेतरक्तपीतकृष्णभेदात् / तत्र सलिलकलधौतशङ्खशुक्तिशशाङ्कादीनां रूपविशेषाः श्वेतभेदाः / हुतवहजपादाडिमबन्धुजीवविद्रुपपद्मरागादीनां तु रूपविशेषा रक्तभेदाः / काञ्चनहरितालहरिद्रादीनां रूपविशेषाः पीतभेदाः / मरकतमधुकरजलधरतिमिरतमालदूर्वादीनां कृस्स्न्न्भेदाः। पीतमपि रक्तावान्तरभेदं केचिदिच्छन्ति / श्रुत्यनुसारात् / प्रकारान्तरेण रूपं द्विविधम् - श्रोत्रेन्द्रियस्याऽऽकाशस्वरूपत्वात्तेन साक्षादेव शब्दस्य संनिकर्ष इति वाच्यम् / श्रोत्रेन्द्रियस्याऽऽकाशत्वायोगात् / अस्मदादीति / अस्मदादिस्पर्शनेन्द्रियग्राह्यो यः स्पर्शस्तद्विजातीयाः शब्दादयस्तव्यावृत्तं तद्भिन्नमित्यर्थः / विजातीयव्यावृत्तपदानुपादानेऽनुद्भुतस्पर्शेऽव्याप्ति: स्यात् / तस्यास्मदादिस्पर्शनोन्द्रियग्राह्यत्वाभावात् / घटादिव्यावृत्तयेऽद्रव्यमिति / एवमग्रेडप्यूह्यम् / तेजस्युष्ण इति / 'सुतं पतन्तं प्रसमीक्ष्य पावके न बोधयामास पति पतिव्रता / पतिव्रताशापभयेन पीडितो हुताशनश्चन्दनबिन्दुशीतलः' इत्यस्य त्वयमाशयः- हुताशनस्य न शीतलत्वं जायते / अपि तु पतिव्रतासंक. ल्पविशेषेण तस्य दाहकत्वमेवोपरुध्यत इति / अनुष्णाशीत इति / अनुष्णाशीतोऽपि स्पर्श एव / न तु शीतोष्णविरहमात्रम् / आकाशादावपि तथोपलम्भप्रसङ्गात् / वायुपृथिव्योः स्पर्शवत्त्वस्य श्रुत्यादिसिद्धत्वाच्च / न च स्पर्शसामान्यं तदिति वाच्यम् / निर्विशेषं न सामान्यमिति न्यायात् / चाण्डालादीति / आदिना कपिकच्छूसंग्रहः / गोब्राह्मणचाण्डालादिषु स्पर्शभेदस्तु तत्तत्स्पर्शाधीनशुद्धयशुद्धिभेदेन बोध्यः / मृदुत्वकठिनत्वादयोऽपि स्पर्शविशेषा एव / स्पर्शनेनैव तदुपलब्धेः / चक्षुषा तु न त्दुप्ल्ब्धिः। किंतु तत्र मृदुत्वादिव्याप्तरूपविशेषग्रहणेन तदनुमानमेव / केचित्तु मृदुत्वादयः संयोगविशेषा एवेत्याहुः / चक्षुरिन्द्रियैकग्राह्यति / चक्षुरिन्द्रियमात्रग्राह्यमित्यर्थः / श्रुत्यनुसारादिति / ' यदग्ने रोहित रूपं तेजसस्तद्रूपं यच्छुक्लं तदपां यत्कृष्णं तदन्नस्य' (छां0 6 / 4 / 1) 1 ग. प्रायविजातीयव्यावृत्तोऽद्रव्यं / घ. ग्राह्यमद्रव्यं / 2 घ. स्साः। इति / 3 ग. 'दाः / अस्म / 4 ग. घ. 'तर्धा / 5 क. ख. घ. देग् णद्विविधा / For Private And Personal Use Only
Page #103
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यतीन्द्रमतदीपिका भास्वराभास्वरभेदात् / तेजोगतं भास्वरम् / क्षितिसलिलगतं चाभास्वरम् / एवं चत्वार्येव रूपाणि / तेन चित्रं नाम पञ्चमं रूपमिति म्त्निरास्:| अत एव चित्रगन्धस्पर्शरसानामपि निरासः / इति रूपम् / अस्मदादिजिलैकग्राह्यविजातीयेतरो रसः / स पोढा-मधुरामललवणकटुक. पायतिक्तभेदात् / तत्रेक्षुक्षीरगुडादिरसा मधुरभेदाः / चूतचिश्चामलकादिरसा आम्लाः / सैन्धवोषरविकारा लवणभेदाः / किंपाकनिम्बादिरसाः कटुभेदाः / हरीतकीबिभीतकचूताङ्कुरादिरसाः कषायभेदाः / शुण्ठीमरीचिस. पंपादिरसास्तिक्तभेदाः / इति र्स्ः। asmadAdighA~NagrAhyavijAtIyetaro'dravyavizeSo गन्धः / स च द्विविधःसुरभिरसुरभिश्चेति / पाटीरमृगमदघुसृणचम्पकादिगन्धाः सुरभिभेदाः / अयं च गन्धः पृथिव्येकवर्ती पाकभेदाद्भिन्नः / पवनसलिलादिषु गन्धोप. लम्भः पार्थिवसङ्गादयो दहतीतिवदौपचारिकः / पञ्चीकरणप्रक्रियया सर्व भूतेषु सर्वभूतगुणानां विद्यमानत्वेऽपि प्राधान्याभिप्रायेणोक्तमिति न विरोधः / पाकागुणान्तरोत्पत्तिः स्वाश्रयनाशाभावादेवोपपत्तेः पीलुपीकवादिमतनिरासः / इति ग्न्ध्ः। इतिश्रुतौ त्रयाणामेव रूपाणां प्रतिपादनादिति भावः / तेजोगतमिति / तेजसि रूपं रक्तभास्वरम् / सलिले तु शुक्लभास्वरम् / पृथिव्यां बहुविधममास्वरम् / यद्यपि मन्त्रशास्त्रे पीता भूमिः श्वेतमम्भो वह्निपवनौ रक्तधूम्रो धौनीलेति पञ्चानामपि भूतानां रूपवत्त्वं दृश्यते तथाऽपि तत्केवलं ध्यानार्थमेव / यथा तत्र मन्त्रवर्णानामपि रूपं ध्यानाथं वर्णितं तद्वत् / अन्यथा 'यदग्ने' इत्युक्तश्रुतिविरोधः / अनुभवविरोधश्च / चतुर्विधस्यापि रूपस्य पृथिव्यामुपलम्मात् / श्रुतौ पृथिव्याः कृष्णरूपोक्तिस्तु न रूपान्तरविरहपरा / कलुषजलादौ वर्णभेदस्तु पृथिवी संसर्गविशेषादेव / चित्र्मिति। यत्तु नैयायिकाश्चित्रमिति किमपि रूपान्तरमस्ति / भन्यथा श्वेतपीताद्यनेकतन्त्वारब्धपटस्य नीरूपत्वेनाप्रत्यक्षप्रसङ्गादित्याहुः / तन्न / भवयवातिरिक्तस्यावयविनोऽभावात् / अवयवेषु च श्वेतादेरेकैकस्यैवोपलम्मात् / सुरभिभेदा इति / एतदुत्तरं पूतिविनादिगन्धा असुरभिभेदा इति पाठः / पीलुपाकेति / पीलवः परमाणवस्तेष्वेव पाको न त्ववयविनीति वैशेषिकाः / अवय. , क. ख. देग्सः / अस्म / 2 घ. citrrsgndhaadisprshaanaampi| 3 ग. दिर्स्नेन्द्रिय्प्रा'| 4 क. कारभेदा लव / ग. कारादिरसा लव / 5 स. ठोमिरिची s'| 6 ग. दाः / अस्म / 7 स. 'घ्राणेन्द्रियग्रा / 8 प. ग. देग्स द्वि' / 9 घ. भेदाभन्नः / 10 ग. घ. देग्व्स्ण्स्र्गाद्। 11 ग. घ. गु। 12 ख. 'वोत्पत्तेः / 13 ग. 'पाकादिम / घ. पाकम / For Private And Personal Use Only
Page #104
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकाशसहिता / 95 9 संयुक्तप्रत्ययनिमित्तं संयोगः / स च सामान्यगुणः षद्रव्यवृत्तिः / अस्य च स्वाभाव सादेश्यमुपलभ्यमानमंशभेदमयुक्ततया न विशेषावहम् / से कार्याकार्यभेदाद्विविधः / पूर्वः परिमितानामुभयप्रेरणात् / यथा मेषयोर्मल्लयोर्वा / कचिदन्यतरमेरणात् / यथा स्थाणुश्येनयोः संयोगः / केचित्संयोगजसंयोगमपिवर्णयन्ति / हस्तपुस्तकसंयोगात्काय पुस्तकसंयोग इति / तन्न / हस्तसंयोगादेव कायसंयोगस्य जातत्वात् / एतेन विभागजविभागो निरस्तः / विन्यपि पाक इति पिठरपाकवादिनो नैयायिकाः / तदुमयमपि नास्माकं संमतम् / परमाणूनां प्रागेव निरस्तत्वादवयवातिरिक्तावयविनोऽसत्वाच्च / किं तु विभक्तेष्वेवावयवेषु पाक उत संयुक्तेष्वपीत्येव चिन्ता / तत्र चास्माभिर्यथासंभवमुभयमपि स्वीक्रियत इति बोध्यम् / * संयुक्तेति / यत्तु द्रव्यस्वरूपमेव संयोगो न पदार्थान्तरमित्याहुः / तन्न / तथासति वियुक्तयोरपि स्वरूपानपायात्संयुक्तप्रत्ययः स्यात् / बौद्धाश्च नैरन्तर्यमात्रमेव संयोग इत्याहुः / तत्र नैरन्तर्य नामान्तरालाभावः / स चाऽऽसन्नदेश संयोग एव / अभावस्य भावान्तररूपत्वात् / तथा च संयोगोऽवश्यं स्वीकार्य एव / किं च संयोगस्य सार्वत्रिकोपजीवनेन सर्वैरनपवाद्यत्वमेव / यतः प्रकृतिपुरुषसंयोगाद्विश्वसृष्टिः / ताहशैरेव संयोगविशेषैर्ब्रह्मादिस्तम्बपर्यन्तं जगद्वैषम्यम् / इन्द्रियार्थसंयोगाद्विविधा मतिः / जलादिसंयोगाद्वी जेऽङ्कुरोत्पत्तिः / पवित्रवस्तु संयोगात्सुखम् / अपवित्रवस्तुसंयोगा. दुःखमिति संयोग कार्याणि सर्वत्रानुभूयन्ते / स्वाभावेति / स्वस्य संयोगस्य योऽमावस्तेन सह संयोगस्य सादेश्यम् / समानो देशो यस्य स संदेशस्तस्य भावः सादे - श्यम् / सामानाधिकरण्यमिति यावत् / यस्मिन्वृक्षे कपिसंयोगस्तस्मिन्नेव वृक्षे तदभावो यद्यप्युपलभ्यते तथाऽपि न विरोधः / संयोगस्याग्रावच्छेदेन तदभावस्य च मूलावच्छेदेन सत्त्वात् / एकदेशावच्छेदेन द्वयोर्युगपत्प्रतीतौ हि विरोधः / नात्र तथेति भावः / कार्याकार्येति / कार्योऽनित्यः / अकार्यो नित्यः / हस्तसंयोगादेवेति / हस्तसंयोग एव कायसंयोगः / हस्तादिव्यतिरिक्तस्यावयविनोऽभावात् / किं च व्यतिरिक्तावयविस्त्रीकारेऽपि हस्तसंयोगाद्भिन्नः कायसंयोगो न सिध्यति / येन हेतुना दैवावयवः संयुज्यते तेनैव हेतुना तदैवावयव्यपि संयुज्यताम् / न हि हस्तपुस्तकसंयोगानन्तर्थं देवदत्तपुस्तकसंयोगस्योपलभ्यते / For Private And Personal Use Only 1. bhedenaivapra N / 2 ga. 'saca kA' / ka. kha. 'sa कार्यमे / 3 ग. 'स्तपुस्तकसंयोगादे वोपपत्तेः / एते / 4 घ. 'योमो हस्तस्य कायत्वात् / ete / 5ga. 'go'pi ni /
Page #105
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यतीन्द्रमतदीपिकाविभागोऽपि संयोगाभाव एव न पृथग्गुणः । __ अकार्यसंयोगस्तु विभुद्र्व्य्योः। अजद्रव्यसंयोगः श्रुत्याऽङ्गी क्रियते । अनुमानादप्यजसंयोगसिद्धिः । यथा विभुद्रव्यं विमुद्रव्यसंयोगवद्रव्यत्वाद्धट. वत् । विभुद्रव्यमीश्वरसंयुक्तं द्रव्यत्वाद्धटवत् । ईश्वरः कालादिसंयुक्तः, विभागोऽपीति । परस्परसंयुक्ते द्रव्यद्वये विद्यमाने सति समुपनतो यः संयोगनाशः स एव विमागव्यवहारविषयः । न तु नैयायिकाभ्युपगतो विमागो नाम कश्चिहुणोऽस्ति । न च संयोगविनाशकत्वेन विभागः स्वीकार्य इति वाच्यम् । विभागकारणत्वेन कल्पिताकर्मण एव संयोगनाशोपपत्तेः । न च संयोगनाशे जातस्य संयोगनाशस्याविनाशित्वेन पुनः संयोगेऽपि विभक्तप्रत्ययः स्यादिति वाच्यम् । स्वन्मते विभागाभावेन विभक्तप्रत्ययामावेऽपि संयोगनाशस्य सत्त्वेनासंयुक्तप्रत्ययप्रसङ्गात् । अथ पुनर्जातः संयोगोऽसंयुक्तप्रत्ययप्रतिबन्धक इति चेत्स एव विमक्तप्रत्ययस्यापि प्रतिबन्धकोऽस्तु । न च संयोगजनकस्य कर्मणः संयोगनाशजनकत्व. मनुपपन्नमिति वाच्यम् । रूपादिजनकतयाऽभ्युपगतस्याग्निसंयोगस्य रूपादिनाशकस्वाभ्युपगमात् । ननु सिद्धान्तेऽभावस्य मावान्तररूपत्वेन संयोगनाशः किं. स्वरूप इति चेदुच्यते-उत्तरदेशसंयोग एव पूर्वदेशसंयोगनाशः । उत्त. रदेशसंयोगस्य पूर्वदेशसंयोगेन सह विरोधादुत्तरदेशसंयोग एव पूर्वदेशसंयोगविरुद्धत्वेनाऽऽलोचितः पूर्वदेशसंयोगनाश इति परिस्फुरति । न चोत्तरदेशसंयोगस्य भावरूपेण प्रतीतिः कथमिति वाच्यम् । द्विविधा द्युत्तरदेशसंयोगप्रतीतिः । ज्ञातपूर्वदेशसंयोगस्य तद्विरुद्धत्वनैका । स्वरूपेण चापरा । तत्र ये स्वरूपेण प्रतिपद्यन्ते ते भावरूपेणाभिमन्वते । ये पुनः पूर्वदेशसंयोगविरुद्धत्वेन प्रतिपद्यन्ते ते त्वमावरूपेणेति बोध्यम् । विभुद्रव्ययोरिति । तयोरसंयुक्तत्वे तु सान्तरत्वप्रप्तङ्गः । न च निरवयवस्य विमुद्रव्यस्य कथं संयोगः । संयोगस्यैकदेशवर्तित्वसामादिति वाच्यम् । औपाधिकांशभेदकृप्त्या तन्निर्वाहात् । ननु संयोगस्यान्यतरकोभयकर्म वा हेतुः । तदभावेन विभुद्रव्ययोर्न संयोग इति चेन्न । विभुद्रव्यसंयोगस्य नित्यत्वेन कारणसापेक्षत्वाभावात् । श्रुत्येति । ' सर्वव्यापी च भगवान् ' (shve03|11) ' अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः' (naa011|6 ) इत्यादिश्रुतयो द्रष्टव्याः । कालादिसंयुक्त इति । न च कालसंयोगे कालकार्यत्वप्रसङ्ग इति वाच्यम् । तस्यापि तदधीनविकारत्वात् । तदुक्तम् 'कालः संपच्यते तत्र न कालस्तत्र वै प्रभुः' इति । - 1व. भागः pinndds'| For Private And Personal Use Only
Page #106
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prkaashshitaa| द्रव्यत्वाद्धटवदित्यादिभिर्विभुसंयोगसिद्धिः । अथ शक्ति:-सर्वकारणानां कारणत्वनिर्वाहकः कश्चिदद्रव्यविशेषः शक्तिः । तांगमाभ्यां तरिसद्धः । प्रतिबन्धकमणिमन्त्रादिसंनिधौ स्वरूपसहकारिवैकल्याभावेऽपि यदुपरोधाइ. हनो न दहति साह्यतीन्द्रिया शक्तिः । अयस्कान्तादिषु तत्मसिदिः । सा शक्तिः षड्व्य त्तिः । भगवनिष्ठत्वं पुराणरत्नादिषु प्रसिद्धम् । एवं सर्वत्रापीति शक्तिर्नाम धर्मविशेषः सिद्ध्ः॥ ननु चतुर्विंशतिप्रकारा गुगा इत्युक्तत्वात्कथं दशैवेति निर्दिश्यत इति घेदुच्यते-जीवात्मविशेषगुणानां बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नानां षण्णां किं च यथा मूर्तगतविकारविशेषप्तिद्ध्यर्थ विभुसंयोग उक्तस्तथैव काला. दिगतविकारसिद्ध्यर्थमपीश्वरसंयोगोऽवश्याभ्युपेयः । अन्यथेश्वरशरीरत्वमपि कालादेने स्यात् । वांगमाभ्यामिति । तत्र तर्कमाह-प्रतिबन्धकेति । आगमस्तु- 'शक्तयः सर्वभावानामचिन्त्या अपृथविस्थताः । ( अहि. सं.) इत्यादिष्टव्यः । अयस्कान्तादिष्विति । आदिना दुन्दुमिस्व. नादयः । ननु शक्तिः शक्तिविशिष्टा न वा । नाऽऽद्य्ः। तस्या अपि शक्तः शक्तिविशिष्टत्वेनानवस्थापातात् । नान्त्यः । तथा सति तस्याः कारणत्वं न स्यात् । अशक्तत्वात् । अन्यथा सिकताभ्योऽपि तैलमुत्पद्यतेति चेन्मैवम् । शक्त्यन्तराभावेऽपि कारणानां कार्यानुगुण्यरूपतया तस्याः सिद्धत्वात् । अन्यथोष्णत्वमुष्णं न वा । आयेऽनवस्था । अन्त्ये कार्य न जनयेच्छीतवदित्यादिप्रसनात् । षड्द्रव्य वृत्तिरिति । तदुक्तमात्मसिद्धौ (pR0 11 ) सर्वद्रव्येषु तत्कार्यसम. विगम्यस्तत्प्रतियोगिशक्त्याख्यो गुणः साधारण इति । न चाद्रव्येषु रूपरसादिषु शक्त्यमावेन कथं तेषां कारणत्वमिति वाच्यम् । रूपरसायधिकरणीभूतद्रव्यनिष्ठयैव शक्त्या रूपादिसमानाधिकरणया तेषां शक्तत्वात् । केचित्तु रूपादिष्वपि शक्तिमि. च्छन्ति । पुराणरत्नादिष्विति । तदुक्तं विष्णुपुराणे ( 1 / 3 / 2) 'शक्तयः सर्वभावानामचिन्त्यज्ञानगोचराः । यतोऽतो ब्रह्मणस्तास्तु सर्गाद्या भावशक्तयः ॥ भवन्ति तपतां श्रेष्ठ पावकस्य यथोष्णता ' इति । चतुर्विशतिप्रकारा इति । यद्यपि 'रूप 1 रस 2 गन्ध 3 स्पर्शाः 4 संख्या 6 परिमाणानि 6 पृथक्त्वं 7 संयोग 8 विभागौ 9 परत्वा 10 परत्वे 11 बुद्धयः12 ग. त्रापि शक्तिनामकध' / gha, ptr। For Private And Personal Use Only
Page #107
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 98 यतीन्द्रमतदीपिकाज्ञानविततिरूपत्वेन ज्ञानान्तर्भावस्योक्तत्वात, धर्माधर्मयोरपीश्वरपीत्यप्रीतिरू. पत्वेनेश्वरज्ञानेऽन्तर्भावात, भावनाख्यसंस्कारस्य ज्ञानविशेषरूपत्वात् ,वेगोत्पा. सुख 13 दुःखे 14 इच्छा 15 द्वेषौ 16 प्रयत्ना 17 श्च गुणाः ' ( क. सू. 1 / 1 / 6) इति सूत्रे सप्तदश गुणा उक्तास्तथाऽपि तत्सूत्रस्थचकारेणानुक्तसमुच्चयार्थकेन गुरुत्व 18 द्रवत्व 19 स्नेह 20 संस्कार 21 धर्मा 22 धर्म 23 शब्दा24 नां संग्रह इत्युपस्कारविवृत्योरुक्तत्वाच्चतुर्विशतिप्रकारा इत्युक्तम् । ज्ञानान्तर्भावस्येति । अत एवाऽऽहः 'इच्छाद्वेषप्रयत्नादिशब्दै/रभिधीयते । अर्थभेदानुविद्धास्ते धीविशेषाः प्रकीर्तिताः' इति । . इच्छादिहेतुभूतानुकूलादिविषया बुद्धिरेवेच्छादिव्यवहारमातनोति । तदतिरिक्तकरुपने न कोऽपि लाभः । गौरवदोष एव लभ्यते । न च ज्ञानेच्छादीनां पर्यायत्वं स्यादिति वाच्यम् । यथा ज्ञानत्वाविशेषेऽपि प्रत्यभिज्ञास्मृत्यनुमित्यनुभवादिभेदेषु न पर्यायत्वं तद्वदत्रापि वक्तुं शक्यत्वात् । अन्यथेआभ्यसूयाभयधृतिकरुणाशान्तितुष्टयादिव्यवहाराणामपि विषयलाभार्थमर्थान्तरं करप्यं स्यात् । यद्यपि पादयो दुःखमित्यादिव्यवहारात्सुखदुःखयोः शरीरधर्मत्वं प्रतीयते तथाऽपि तदौपचारिकम् । मृतशरीरेऽनु. पलम्भात् । तथा च तयोरात्मधर्मत्वेन धीविशेषत्वमुपपन्नम् । धर्माधर्मयोरिति । चिरध्वस्तस्य कर्मणः कालान्तरमाविफलानुगुणं किमपि द्वारमदृष्टाख्यमुपादेयम् । तच्चान्तः. करणपरिणतिरिति सांख्याः । चेतसो वासनेति सौगताः । पुंधर्म इति न्यायवादिनः । विभुरूपं किमपि तत्त्वान्तरमिति जैनकदेशिनः । पुद्गलरूपमिति तत्सयूथ्याः । एतच्चि. न्त्यम् । प्रमाणाभावात् । गौरवाच्च । किं तु तत्तत्कर्माचरणपरिणतेश्वरबुद्धिविशेष एवादृष्टम् । अत एव ' स एवैनं भूतिं गमयति ' (तै. सं. 201 / 1 ) ' एनं प्रीतः प्रीणाति ' (ते. सं. 574 ) ' एष ह्येव साधु कर्म कारयति तम् ' ( को. 38) 'क्षिपाम्यजस्त्रमशुमान् ' (गी. 16 / 19) इत्यादिष्वीश्वरप्रीतिकोपाभ्यां फलप्राप्तिरभिधीयते । एतेन शरीरादिकं भोक्तविशेषगुणप्रेरितभूतपूर्वकं तद्भोगसाधनत्वात्स्नगादिवदिति सिद्धे ज्ञानाद्यनुपपत्तः परिशेषाजीवसमवेतादृष्टसिद्धिरिति वैशेषिकाद्युक्तमपास्तम् । अस्मदुक्तादृष्टादेव नियमोपपत्तविपक्षे बाधकाभावात् । ज्ञानविशेषेति । संस्कारो हि धर्मभूतज्ञानस्यावस्थाविशेषः । स्मृत्यादिवत् । ज्ञानस्य द्रव्यत्वेन तस्यावस्थावत्त्वमुपपद्यते । तत्राऽऽत्मा निर्विकारः । धर्म. भूतज्ञानं तु सविकारम् । तच्चाऽऽत्मनो नित्यासाधारणधर्मः । तेन धर्मभूतज्ञानगताः सर्वे विकारा ज्ञानद्वारा ज्ञानाश्रयात्मपर्यन्तं व्यवह्रियन्त इत्याहुः । वेगोत्पादकेति । शीघ्र गच्छतीत्यादिषु कर्मातिशयविशेषादितरो वेगो नाम कश्चिद्गुणो नोपलभ्यते । अतिरिक्तवेगवाद्यपि कर्मभेदाद्वेगभेदं कथयति । तथा च यादृशकर्मभेदाद्वेगभेदः parika For Private And Personal Use Only
Page #108
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकाशसहिता । दकहेतोरेव वेगाख्यसंस्कारोपपत्तेः, संयोगमादाय स्थितिस्थापकस्यापि संभवात, शब्दादिगन्धान्तानां प्रत्यक्षसिद्धत्वेनाङ्गीकारात्, विभागपृथक्त्व. योरपि संयोगाभावमादायोपपत्तेः, परत्वापरत्वयोर्देशकालसंयोगविशेषमादायोपेपत्तेः, संख्यापरिमाणद्रवत्वस्नेहानां तत्तद्रव्यस्वरूपमादायोपपत्तेः, रुप्यते स एव कर्मभेदो वेग इत्युच्यतामिति मावः । संयोगमिति । ननु शाखाकोदण्डचर्मप्रभृतिष्वाकर्षगादौ सति कृतश्चित्कारणविशेषाद्भूयः स्वस्था. नावस्थानं भवति स कारणविशेषः स्थितिस्थापक इत्यङ्गीकर्तव्य इति चेन्न । नियतसंस्थानविशेषस्यैव . तत्र कारणत्वात् । न च स्थितिस्थापकविशेषाभावे परावर्तने द्रौत्यविलम्बादिकं कथमिति वाच्यम् । तत्तस्थितिस्थापकविशेषनियामकेन तत्तत्संस्थानविशेषेणैव तत्संभवात् । सर्वदा क्रियोत्पत्तिप्रसङ्गः कर्षणमोक्षणादि. सहकारिसाहित्येन परिहारश्चोभयोस्तुल्य एव । विभागेति । उपपादितमेतत्संयो. गनिरूपणे । पृथक्त्वेति । सर्वार्थसिद्धिकारास्तु * व्यवहार एव खल्वर्थतत्त्वविभागे निदानम् । यद्भिन्नमिति व्यवह्रियते तदेव पृथगिति । यत्पृथगिति व्यवह्रियते तदेवे. तरदिति । अत एषां शब्दानां पर्यायत्वाद्भेदातिरेकेण पृथक्त्वं नाम न कश्चिद्धर्मः कल्पनीयः । भेदश्च नीलपीतादिरसाधारणो धर्म एव । तथा च सर्ववस्तूनां परस्परव्यावर्तकासाधारणधर्म एव पृथक्त्वं स एव च भेदः ' इत्याहुः । परत्वापरत्वयोरिति । न च परत्वापरत्वयोर्दिक्कालसंयोगविशेषस्वरूपत्वे तयोः प्रत्यक्षविषयत्वं न स्यात् । दिक्कालयोरप्रत्यक्षत्वादिति वाच्यम् । आकाशस्वरूपाया दिशः कालस्य च प्रत्यक्ष. त्वस्य प्रागुपपादितत्वात् । संख्येति । तार्किकास्तु एकठ्यादिप्रतीतिव्यवहारविषयो यो गुणः सा संख्या । सा पुनः परमाण्वादौ नित्या। घणुकत्र्यणुकादौ तु तत्तत्कारणगतैरेक. त्वैर्जन्यते । द्वित्वत्रित्वादिकं त्वनेकावगतितहकृतककनिष्ठेकत्वजन्यम् । सा चावगतिरपेक्षाबुद्धिरित्युच्यते । सा चापेक्षाबुद्धिस्तत्तत्पुरुषमात्रनिष्ठेति तज्जन्यद्वित्वत्रित्वादिक तत्तत्पुरुषैरेवानुभूयते । क्षणिकं च तत् । तत्कालमात्रभावित्वादित्याहुः । तत्रेदमुच्यतेयादृशापेक्षाबुद्धिविषयाद्वित्वाद्युत्पत्तिस्तादृशापेक्षाबुद्धिविषयवस्तुविशेषोपलम्भ एव द्वित्वादिव्यवहारमातनोतु । किमतिरिक्तद्वित्वादिकल्पनेन । न ह्यपेक्षाबुद्धिनिर्विषया । अज्ञानत्वप्रसङ्गात् । नापि प्र्कृतानुप्योगिव्स्तुविस्स्या। प्रकृतासंगतिप्रसङ्गात् । तथा च सविषयत्वे प्रकृतसंगतत्वे च सिद्धे योऽयं विषयविशेषः स एव द्वित्वादिव्यवहारमातनोतु । अवश्यं चैतदेवं विज्ञेयम् । इतरथाऽतिरिक्तसंख्याकल्पनेऽपि संख्याया गुणत्वेन 1 ख. शब्दस्पर्शरूपरसगम्भाना पचानां म । 2 ख. घ. पपादयितुं शक्यत्वात्संख्या, For Private And Personal Use Only
Page #109
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 100 पतीन्द्रमतदीपिका गुरुत्वस्य शक्त्यन्तर्भावस्य वक्तुमुचितत्वाच्च दशैत्रेति सुष्ठुक्तम् । सस्वरजस्तमांसि प्रकृतिगुणास्तत्संबन्धिजीवगुणाश्च । सवरूपं ज्ञानं सासिकः काल इत्यादिप्रतीतिरुपाधिवशादौपचारिकी । शब्दादयः पञ्च मक तिकार्यपञ्चमहाभूतगुणत्वेन प्रसिद्धाः । शुद्धसच्वं तु त्रिपाद्विभूत्यां तत्मवर्तकेश्वरे च । संयोगशक्तिरूपौ गुणौ षद्रव्यसाधारणाविति विवेकः । इत्यद्रव्यं निरूपितम् । इति श्रीवाधूलकुलतिलक श्रीमन्महाचार्यस्य प्रथमदासेन श्रीनिवासदासेन विरचितायां यतीन्द्रमतदीपिकायां जीवनिरूपणो नाम दशमोस्वतारः ॥ 10 ॥ गुणस्य च द्रव्यमात्रवृत्तित्वेन गुणगतायाश्चतुर्विंशतिसंख्यायाः कर्मगतायाः पञ्चत्वसंख्यायाश्चानुपपत्तेः । तत्राऽऽश्रयद्वारा संख्या कल्पनेऽपि गुणाश्रयाणां चतुर्विंशतित्वमेव कर्माश्रयाणां पञ्चत्वमेवेत्यत्र नियामकाभावः । पृथिव्यप्तेजोवायुमनसां पञ्चानामेव कर्माश्रयत्वेऽपि न तत्पञ्चत्वमुत्क्षेपणादिभेदेन पञ्च कर्माणीति वदद्भिः कटाक्षीकृतम् । एकत्वं च कार्यभूतं नास्त्येव । अवयवातिरिक्तस्यावयविनः कार्यस्याभावात् । संघातैक्य तु राशिवदौपचारिकमेव । नित्यमप्येकत्वं भेदाभावरूपं नातिरिक्तमिति केचित् । . अत एवैकत्वविवरणे प्रवृत्ता भेदाभावरूपतयैवैकस्वं विवृण्वन्ति । एकत्वभ्रमो भेदादर्शनादभूदिति च भ्रान्तिविषये व्यवहरन्ति । स्वसत्त्वमेवैकत्वं तच्चेतरसद्भावेऽपि वर्तत इत्यन्ये । परिमाणमपि नातिरिक्तम् । किं तु देशव्याप्तिविशेष एव तत्तत्प्रतिसंबन्धिनिरूपितस्वरूपेण तत्तत्परिमाणमिति वदन्ति । द्रवत्वमपि तत्तद्वस्तु संस्थानविशेषस्वरूपमेव नातिरिक्तम् । तावतैव स्यन्दनोपपत्तेः । स्नेहोऽपि नातिरिक्तः । किं तु सलिलस्वरू** पमेव चूर्णादिपिण्डीभावमातनोति । यदि पिण्डीभावसाधनत्वात्सलिले स्नेहाख्यो गुणः स्वीक्रियते तर्हि विश्लेषसाधनत्वादातपादौ रौक्ष्याख्यं गुणान्तरं किं न कल्प्यते । औष्ण्यादिभिरेव विश्लेषश्चेत्पिण्डीभावोऽपि शैत्यादिभिरेव स्यात् । किं च सलिलस्यापि क्वचित्पिण्डीभावासाधनत्वं दृश्यते । शुष्क मृत्पिण्डादीनां सलिलसेकेन विलयदर्शनात् । तस्मात्सलिलस्वरूपमेव सहकारिविशेषमासाद्य पिण्डीभावसाधनं विश्लेषसाधनं च भवतीति यथोपलम्भमङ्गीकार्यम् । चेतननिष्ठः स्नेहस्तु बुद्धिविशेषस्वरूप एवेति दि । गुरुत्वस्येति । गुरुत्वं हि पतनहेतुतया नैयायिकैः कल्प्यते । तदसत् । सर्वत्र 1 क. ख. 'मू । एवं For Private And Personal Use Only .
Page #110
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prkaashshitaa| एवं द्रविडभाष्य, न्यायतस, सिद्धित्रय, श्रीभाष्य, दीपसार, वेदार्थसंग्रह, भाष्यविवरण, संगीतमाला, पडर्थसंक्षेप, श्रुतप्रकाशिका, तत्त्वरत्नाकर, प्रजापरित्राण, प्रमेयसंग्रह, न्यायकुलिश, न्यायसुदर्शने, मानयाथात्म्यनिर्णय, न्यायसार, तत्त्वदीपन, तत्वनिर्णय, सर्वार्थसिद्धि, न्यायपरिशुदि, न्यायसिदाजन, परमतभङ्ग, तत्वत्रयचुलुक, तत्त्वत्रयनिरूपण, तत्वत्रयंप्रचण्डमारुत, घेदान्तविजय, पाराशर्यविजयादिपूर्वाचार्यप्रबन्धानुसारेण ज्ञातव्यान्सिंगृह्य बालबोधार्थ यतीन्द्रमतदीपिकाख्यशारीरकपरिभाषायामस्यां ते प्रतिपादिताः । अध्यात्मशास्त्राणां तत्त्वहितपुरुषार्थप्रतिपादकत्वात्तत्सारेऽस्मिन्नपि प्रकृतिजी. वेश्वरपरिच्छेदैस्तत्वस्य निरूपितत्वावुद्धिपरिच्छेद उपायस्य निरूपणानित्यविभूतिपरिच्छेद ईश्वरपरिच्छेदे च पुरुषार्थस्य निरूपणाच तत्त्वोपायपुरुषार्था निरुपिता इति निरवधम् । एकं तत्वमिति प्रतिपादयन्ति सूरयः । 'आत्माऽनात्मा' इति विभज्य द्वेधा निरूपयन्ति ऋषयः । श्रुत्यनुसाराभोक्तृभोग्य. नियन्तरूपतत्तत्रयमिति प्रतिपादयन्त्याचार्याः । हेयम्, तस्य निवर्तकम्, उपा. देयम्, तस्योपीय इति चतुर्धा विभज्यानुसंदधते केचिदाचार्याः । श्रीप्यम्, माप्ता, उपायः, फलं, विरोधीति पञ्चधा निरूपयन्त्यपरदेशिकाः । अर्थपश्चकमेव संबन्धेन साकं पोढा परिगणय्य वर्णयन्त्यन्ये गुरवः । एतेषां तद्विभाजकधर्ममादायानुसंधानमुपपद्यते । वस्तुतस्तु वेदान्तानां चिदचिद्विशिष्टाद्वैतमेकमेव ब्रह्मेति तात्पर्यम् । अत एव चिदचिद्विशिष्टं ब्रह्मकमेवेति मत्वा भगवा हेतुत्वनिर्वाहकतयाऽभ्युपगतायाः शक्तेरेवात्रापि स्वीकर्तुमुचितत्वात् । / इति श्रीयतीन्द्रमतदीपिकाप्रकाशे दशमोऽवतारः ॥ इति श्रीमद्विद्वन्मुकुटरत्नभास्करशाख्यन्तेवासिसकलविद्यापारंगतरामशास्त्रिच्छात्रेण तच्चरणप्रसादलब्धज्ञानलवप्रोत्साहितेनाभ्यंकरोपाह्ववासुदेवशास्त्रिणा विरचितो यतीन्द्रमतदीपिकाप्रकाशः समाप्तिमगमत् । / 1 ख. प्र्जाप्। 2 ग. देग्न, दर्शनया ध. देग्न, नामया' / 3 क. "रिसिद्धि। 4 ष. y। 5 क. ख. "संग्राह्य । 6 ग. ति द्विधा । ग. 'ति द्वेधा विभज्य नि। . घ. 'न्ति । shrRN। ग. 'न्तृरूपं त । घ. 'न्तृत्वरू' / 1 घ. "यन्त्वाचा । 10 घ. पाय c। "ख. प्राप्यप्राप्ताप्राप्त्युपायः । घ. प्राप्यं प्राप्ताप्राप्त्युपायः । 12 ka. gha. yanti / artha / ka. gha. yanti / ete| For Private And Personal Use Only
Page #111
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 102 यतीन्द्रमतदीपिकाप्रकाशसहिता बादरायणः 'अथातो ब्रह्मजिज्ञासा' इत्युपक्रम्य तमेव प्रकारं निरूपितवान् । अतश्चिदचिद्विशिष्टो ब्रह्मशब्दवाच्यो विष्ण्याख्यः परवासुदेवो नारायण एवैकं तत्वमिति विशिष्टाद्वैतवादिनां दर्शनमिति सिद्धम् ॥ इति विविधविचित्रं मानमेयप्रकाश घनगुरुवरदासेनोक्तमादाय शास्त्रात् । यतिपतिमतदीपं वेदवेदान्तसारं स भवति मतिमान्यः सत्कटाकलक्ष्यः ॥ इति श्रीमद्वाघूलकुलतिलक श्रीमन्महाचार्यस्य प्रथमदासेन श्रीमद्वेङ्कटगिरिनाथपदकमलसेवापरायणस्वामिपुष्करेण श्रीगोविन्दाचार्य. सूनुना श्रीनिवासदासेन विरचितो यतीन्द्रपतदीपि काख्या शारीरकपरिभाषा समाप्ता ॥ 1 अयं श्लोको ग. पुस्तके न दृश्यते । 2 ख. भानुमेव प्र्। 3 घ. म्तिदी। / घ. करिणीगो । 5 क. स्व. तायां यतीन्द्रमतदीपिकायामद्रव्यपरिच्छेदो नाम dshmo'vtaar। For Private And Personal Use Only
Page #112
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यतीन्द्रमतदीपिकोद्धृतानां मकाशोद्धृतानां च श्रुतिसूत्रश्लोका. दीनां वर्णानुक्रमेण सूचीपत्रम् - pR0 पं. .... pR0 paM0 आपोमयः .... .... .... 19 / 1 .... 92 / 21 आप्यायन्ते.... .... .... 38 / 22 29 / 26 आराममात्रो 19423 8325 आश्रयाद .... 58022 73 / 11 39 / 15 इच्छाद्वेष .... .... ...... 1026 .... .... 98 // 2 / 21 इति विविध 37 / 29 इतिहास शतहास ... .... 29 8 अकारं चा अग्नेः शिवस्य अर्चावतार अत्रायं पु अथ योह अद्रव्यं दश अध्यवसाया अनादिर्भग अनियम्यस्य अन्तर्बहि अपहतपाप्मा अलामे वेद अविकाराय अशरीर अहमर्थ अहिंसास अष्टमे वर्णि 49 / 18 इदं सर्व .... ... .... 23 / 25 इन्द्रनील 96 / 27 इन्द्रियच्छिद्र 74 / 20 इमामगृ .... 3219 74 / 14 86 / 19 .... 93618 28127 .... 302 19 / 15 8020 उत्क्रान्तिग.... 53 / 19 उत्तरोत्त .... 71 / 14 उत्पत्तिमत्वा उपायमक्तिः उपायो भक्ति उपासकानुन 17/18 | उपासकानुरो 28 4 / 11 ऋचः सामा 54 / 18 8919 1817 69 / 10 15 // 84128 89 / 16 16 / 27 आगमेना आत्मख्याति आत्मनः स्वतः आत्मानम आत्मावा इद आत्मावारे आदित्यवर्ण 74 / 26 79/23 / एक एव .... 64117/ एकाम्भोनिधि 46 / 14 | एको व्रीहिः 12 / 22 एतस्माज्जा.... .... 64 / 11 | एष ह्येव .... 72 / 5 41 / 17 9822 आनुकूल्यस्य .... .... For Private And Personal Use Only
Page #113
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूचीपत्रम् । pR0 paM0 पृ. 50 तत्र प्रत्य .... .... .... 13 / 13 .... .... 85 / 21 | तत्र प्रमाण.... .... .... 24 / 11 ऐश्वर्येण तत्र वृद्धा 72 / 26 तथापि यो 26 / 18 9630 69 / 19 तस्मिन्सति ... कतम आत्मा ... .... 73 / 11 | 3824 कर्ता विज्ञाना ..... 72 / 23 तत्रापि य .... .... .... za22 कर्ता शास्त्रा .... 3012 काणादं पा.... तथा हेय .... .... 5325 कार्ये माना.... तदर्थ लील.... .... 89 / 22 कालः संप .... तदेव वासु .... (9/21 क्षिपाम्यज .... 923 तदेव सदृशं 12 / 11 तदेवार्थ ..... ... .... 63 / 11 गुणाद्वा लोक 19 / 33 तद्विष्णोः पर 52 / 24 गुरुमेवा .... 4124 तमः ससर्न.... 43 / 18 तमेवं विदि .... द ..... .... .... 61312 घटध्वंसे .... 74 / 27 तयोर्ध्वमा .... तस्माल्लोका.... चतुर्भुज .... 62 / 23 14 / 24 | तस्य ह वा.... .... 91 / 22 चेतश्चक्र ..... | तस्यात्मपर.... ... 7011 तासां त्रिवृ.... जननमरण .... 72 / 10 तृतीये प्रमि.... जम्बुद्वीपं ..... 48127 तेजसा नि .... .... 85 / 29 जीवान्विप्तस 71 / 2 तेजोमयी वाक् ..... 197 ज्ञाज्ञौ द्वावना 70 / 28 तेन प्रयो 19 / 17 ज्ञानमस्तीति .... .... 56 / 17 | त्वं हि रुद्र .... 317 ज्ञानिनो मि 74 / 25 त्रिंशच न .... 8718 ज्वलत्पर .... 8716 | दशावतारा ... 2 / 11 त एते सर्व .... .... 39 / 14 / दीपिकाऽपि । 1 / 12 तच्छास्त्रवि..... .... .... 61 / 22 दूरे शन्दः .... 9215 तत्त्वमसि .... .... 5 11 देवत्वे देव .... ..... 89 / 11 33 / 16 देवो वाम .... 8711 चलस्वरू .... 1943 10 .... 219 For Private And Personal Use Only
Page #114
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूचीपत्रम् । 5816 56 / 19 4712 16 / 25 49 / 16 पृ. paM0 pR0 50 देशबन्ध .... .... 62 / 28 पतिव्रता ध.... देहेन्द्रियमनः 70 / 9 पदानां त .... 26 / 20 | परवित्ता .... 59 / 26 न खवह .... 725 परित्राणाय.... 8813 न जायते .... 70 / 28/ पाञ्चरात्रं .... 30 / 21 न तत्र स्था 12 / 20 पुंस्त्वादिव .... न तीक्ष्णधि.... 1314 पृथगात्मा .... 74128 न तु तदृ ... 52 / 15 प्रकृतेः क्रिय .... .... 72 / 27 नमस्ते वायो 91220 प्रजापतिः प्रजा .... 70/30 नववर्ष .... .... 4825 प्रज्ञया घ्राणं ...... .... 69 / 31 प्रज्ञा च त.... .... न विज्ञातु .... 73 / 22 प्रणम्य पर.... ..... 110 नानात्मानो.... 72 ॥ 8 प्रतिबन्धां .... 18010 नानावीर्याः.... प्रतिमन्वन्तरं नासदासी .... | प्रदीपवदा .... 70 / 21 निगृहनं .... प्रमाणं प्रथमे नित्यः सर्वगतः प्राणमनू .... नित्या सा य 73 / 24 नित्यैवैषा .... 89 ॥ 9 बलेन हर .... 85 / 19 नित्यो नित्या 71 / 29 बालाग्रशत नित्यो व्यापी 72 / 21 बिभर्ति य .... 59/20 निरञ्जनः .... 78 / 19 बुद्धे क्षेम .... 61 / 22 निर्मलम् .... 4 / 13 बुद्ध चेत्क्षे .... 61 / 22 नेह नाना .... ब्रह्म वा इद 79 / 22 नैकस्मिन्न .... 74 / 7 ब्रह्म वेद .... 78 / 23 ब्रह्माण्डं .... .... 29 / 21 पञ्चदश रात्रा 33 / 24 / ब्रह्मेत्युपासी 72 / 24 पञ्चमे लक्षि.... 2 / 17 ब्राह्मणक्ष .... 30126 पञ्चरात्रस्य .... ...... .... 3019 पञ्चरूपा तु .... .... 54 / 26 भक्त्या त्वन .... .... 61 ॥ 9 पण्डिताः स.... ... .... 74 / 31 भद्राश्वं pU .... ... .... 48 / 23 8510 2 / 13 39 / 18 69 / 21 ... 7rA14 For Private And Personal Use Only
Page #115
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूचीपत्रम् । 48118 यद्यन्योस्ति.... m 92 / 24 .... 1518 :::::: : पृ. 50 पृ. 50 भारतं प्रथ .... 1425 भूतादिमि .... 64122 71 / 11 भूपद्माया .... 48 ॥ 17 यस्याऽऽत्मा 72 / 12 भूरित्येव .... 92 / 18 यस्य वेदाः.... भोक्ता भोग्य 71 / 31 यानीन्द्रिया ___.... यावन्न वि .... 11 / 27 मत्कृतिरिय.... 1 / 18 या वे न जातु .... .... 84311 मम प्रकाराः 83323 ये च वेद .... .... 27/24 72 / 18 ये वै के चा मम साधर्म्य.... .... 69 / 18 78 / 20 यो अस्याध्यक्षः .... 52222 मात्स्यं कौम 29 / 23 योगाचारा .... 9 / 3 मित्रामित्र .... 74 / 32 योगाम्यास.... 73 / 10 मोक्षं सालो.... 79 / 10 रचनानुप .... 90113 य आत्मनीति 90 / 6 रम्यकं चोत्तरं 4820 य आत्मान 8815 राजसेषु च.... 29 / 27 यनेत स्वर्ग.... 72 / 24 यतः कुतः .... 49 / 26 लोकनाम .... (7/12 यतीश्वरं 11 7 लोकेषु वि ..... 78029 यतो वा 70 / 31 वाक्येऽवधारणे 66 / 12 यत्र पूर्व 84117 वाचा विरूप 16 / 17 84 / 18 वायु क्षेपि .... 28112 यत्रास्य पु.... 39 / 19 वासुदेवः .... .... (9 / 20 यत्साक्षादप 15 / 14 | विज्ञानघन .... 71 / 16 यत्त्वनुभूतेः .... .... 56 / 12 विद्या कालो 49 / 19 यथा चोल .... 52 / 13 विद्याचोरो ..... 17 / 14 यथा न क्रिय 66 / 21 विद्याधिदे .... 876 यथोदपान .... 16 / 23 विभवाःप .... यदग्ने रो .... .... .... 93230 विभवोपासने .... .... 908 यदाश्रित्यै .... 89 / 17 विरोधे गुण..... .... .... 2017 ::: 31 / 18 यत्रर्षयः 1/20 : ....874 For Private And Personal Use Only
Page #116
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 29 / 18 sargazca pra व्याप्यव्यापक .... __ .... .... 9 / 23 . इ 3 9398 सूचीपत्रम् । पृ. 50 पृ.प. विष्णुशक्तिः 7025 49 / 15 वेणुरन्ध्र .... 91 / 25 सदेवसो .... .... 52 ॥ 7 71 / 3 वैकुण्ठे तु .... 84120 79 / 21 वैकुण्ठे तु .... 84113 सन्मूलाः सौम्य 70 / 13 वैष्णवं ना 29 / 15 .... ..... 1817 सर्वव्यापी .... सर्वातिशय .... शक्तयः सर्व.... 97.13 सहस्रस्थूणे .... शक्त्या जग 5 / 23 सात्त्विकानि शौचसंतोष .... 62 / 20 | सात्त्विकेष्वथ श्येनेनामि .... 2717 / साधनं भगवत्प्राप्ती श्रीपतिर्भ .... 7 / 10 सुतं पतन्तं .... .... श्रीभाष्यादि 1220 सूर्यकोटि .... .... श्रीवत्ससं .... 54 / 20 सोऽप्रयुक्तोऽपि श्रीवेङ्कटेशं .... 1 ॥ 5 सोमामावे .... सोऽरोदीत् .... 2013 स एनं प्रीतः 9821 स्तम्भः स्तम्भः 1727 स एवैनं .... स्थिरसुख .... संकर्षणो .... 89 / 24 स्मृतिः प्रत्यक्ष 729 संभवामि .... 8726 स्वधीविशेष 56015 संस्थानाति .... 21111 स्वरूपमणु .... 19 / 24 70 / 5 स्वसत्तामास 52 ॥ 5 स चानन्त्याय 70 / 23 स्वस्वविषय.... 12221 सच्छिद्रत्वा.... 689 सत्त्वे न भ्रान्ति 11 ॥ 9 हृदयस्थानां.... .... 37 / 27 सदा पश्यन्ति 72 / 17 होश्च ते .... .... .... .... 8415 सदृशादृष्ट .... 77 66 / 19 12 / 17 ... .... 62 / 21 .... - For Private And Personal Use Only
Page #117
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अस्मिन्प्रन्येऽभिहितार्थानां विशेषशब्दानां वर्णानुक्रमेण सूचीपत्रम् pR0 पं. अख्याति .... . अजडत्व .... 19 / 14 .. .. .... अणुत्व भतिव्याप्ति .... अतिशयित.... अथर्वन् .... . ... ... अष्ट पृ. 50 अपृथक्सिद्धत्व .... .... 44113 .... 10 / 7 अप्रकाश .... .... 91 / 18 51 // 8 अप्रवृत्ति .... 91618 7 ॥ 15 अबाधितविषयत्व 39 / 13 अभिध्या .... 63024 4 / 4 अभिनिवेश ..... 10 / 12 4 / 6 अभ्यास .... 63 / 2 27127 अयन .... 10 / 18 71 / 4 अर्चावतार.... 3 / 10 85 69 / 23 अर्थवाद 83 ॥ 9 अर्थापत्ति 23 ॥ 1 63225 अर्थार्थिन् 76 / 18 6 / 6 अव्याप्ति 4 / 2 63 ॥ 4 अशम .... 9116 11 / 4 असंभव .... 44 13 ॥ 4 असत्ख्याति 9 / 27 18 ॥ 3 असत्प्रतिपक्षत्व 19 / 15 18 ॥ 2 असाधारण 22 ॥ 3 22 ॥ 1 21 // 8 12 असूया 60122 10 / 21 अहिंसा 63 / 23 2711 .... अद्रव्य अधर्य अनन्त अनभिध्या .... भनर्वाचीन ... ... अनवसाद .... अनिर्वचनीयख्याति.... अनुद्धर्ष .... भनुमान .... अनुमिति ..... अनैकान्तिक अन्तर्यामित्व अन्यथाख्याति अन्यथाज्ञान अन्वय .... .... अन्वयव्यतिरेकिन् अन्वयव्याप्ति अप् .... .... अपूर्वविधि .... .... .... .... .... ... .... शा 3 / 20 . 42 / 6 .... ... 18015 आकरज .... 19 / 17 आकाङ्क्षा .... 18 ॥ 8 आकाश .... 42 / 13 | आत्मख्याति 28122 Atmatva .... .... .... 409 .... 9 / 5 . .. For Private And Personal Use Only
Page #118
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मूचीपत्रम् । आधेयत्व ..... ... 1 44.12 ऋच् पृ. पं. 1714 ..... 2726 2018 भानन्द आयुर्वेद भारम्भ .... आनंव.... 77 / 12 6013 ऋतु 31 ॥ 4 9115 एकान्तिन् 6013 63621 ऐश्वर्य .... 76 / 18 50 / / आते .... औदर्य .... आलम्बन आसन औदार्य .... औपचारिक इन्द्रिय ईश्वर कथा करण करणत्व 46 6828 17 / 4 68 / 27 उत्तरकाण्ड उदाहरण उद्देश .... उन्नति 34 / 12 27 ॥ 8 कर्तृत्व 20 7 कर्मन् 23 कर्मयोग कर्मेन्द्रिय कला 12 / 1 38 ॥ 7 उपनय 60 / 10 28 ॥ 7 63 / 4 49 / 11 22 / 7 9017 उपबृंहण कल्याण उपमान काल उपस्थ कालात्ययापदिष्ट 34 / 8 काष्ठा उपादान 81 / 1 कहना उपादानकारण .... .... (014 केवलान्वयिन् उपाधि ... 18 / 11 कैवल्य ..... उपायभक्ति 15 / 8 क्रिया .... ...... .... .... 84 krodha .... .... 1022 .... 1919 76 / 19 63 // 3 59 / 28 For Private And Personal Use Only
Page #119
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir क्षमा .... .... . .. 12 / 1 गन्ध गन्ध तन्मात्र.... गान्धर्व गाम्भीर्य गुल्म सूचीपत्रम् । pR0 paM0 .... 60 / 20 ज्ञानयोग ज्ञानेन्द्रिय 941 9 ज्योतिष 42 / 18 31 ॥ 5 तन्मात्र 31 ॥ 5 तमस् 7528 तर्क.... तितिक्षा .... घाण । तृष्णा 23 / 3 6018 60114 10 / 23 42 / 1 60 / 856 चक्षुस् तेजस् .... चचा चातुर्य त्रिविधपरिच्छेद स्वगिन्द्रिय 3 / 10 .... 38 // 2 24 चापल्य चिकीर्षा चेतनस्व 0 दम्भ छल .... जड.... जल्प 19 / 24 60117 61 / 3 63 / 22 59 / 28 63 / 22 5018 65 42 // 5 6024 .... 1/दिव्य जाति.... जिगीषा जिघांसा |दुराशा 6022 दुर्मति 6014 जीव.... 175 दृप्त .... 72 / 7 दैन्य.... जीवाद्वैत जुगुप्सा 77.15 6125 3414 . . . ज्ञान..... ..... ... 60 / 21 / 7 dravya.... 84129 1816 For Private And Personal Use Only
Page #120
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूचीपत्रम् । धर्मभूतज्ञान धैर्य ..... ध्यान ध्यान .... निगमन .... .... .... निग्रहस्थान .... नित्य .... .... pR0 50 19 / 29 परावृत्ति .... 1722 19 / 21 परिसंख्याविधि 28121 परीक्षा 2 / 24 | पाणि .... .... .... 39 // 1 पाद .... ... .... 39 / 2 धारणा 12|28/पायु पायु .... .... ... 19 / 3 59 / 23 पारतन्व्य ... ... ... 18328 11 // 2 पुराकल्प 28121 | पूर्वकाण्ड .... .... .... 27 7 पृथिवी 42 / 18 प्रकरणसम .... .... .... 22 // 4 21 / 1 प्रकाराद्वैत 72 ॥ 7 प्रकार्यद्वैत .... .... .... 72 / 11 नित्यविभूति .... 51 ॥ 7 प्रकृति 3610 81 ॥ 2 प्रतिज्ञा निमित्त 201 .... 81 ॥ 5 प्रत्यक्त्व 17 ॥ 3 निमित्तकारण 8015 प्रत्यक्ष नियम 12 / 20 प्रत्यग्वृत्ति 1723 नियमविधि .... 28 / 29 प्रत्याहार .... निरुक्त 24 ॥ 8 प्रध्वंसामाव 39 ॥ 4 निर्विकल्पक.... / / प्रपत्ति 1449 12 प्रपन्न निश्चय .... / 1 प्रभा नैरन्तर्य 99 / 13 प्रमा 2 / 14 प्रमाण 213 पक्ष.... .... .... .... 19 / 10 91 / 17 पच्चीकरण .... 43 ॥ 1 प्रमेय 34) 7 पर ..... .... (5 / 20 प्रवृत्ति 91 / 14 परकृति .... 28020 प्रागमाव । परमैकान्तिन् । 77 / 13 प्राण... .... 41 ॥ . पराक्रम .... .... .... 11 // 3 प्राणायाम .... 12 / 23 12 / 21 निर्वेद . ... देव् 12 / 8 .... प्रमाद .... For Private And Personal Use Only
Page #121
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूचीपत्रम् । pR060 पृ. 50 | मैत्री फलमाक्त 63 / 10 .... 6017 7821 59 / 20 9117 बद्ध 71 / 7 60 / 7 c66 81 / 4 यजुस् बल.... .... बाधितविषयत्व ब्रह्माद्वैत 2726 6219 12 / 26 32 / 28 ..... 32 / 21 19 / 13 यम 72 / 15 योग । योगरूढि 76 / 24 योग्यता 62 ॥ 8 31 ॥ 5 रजस् 6 022 रति पक्त भक्तियोग भरतागम भावना .... भत 40 5 रस.... भाम .... 425 रसतन्मात्र रसनेन्द्रिय भ्रम 91 / 3 2016 94 // 4 42 / 13 311 59 / 21 32 / 27 9 // 6 42 / 1 मद रूढि मनन .... रूप मनस् लज्जा 323 60 / 10 71/20 59 / 24 रूपतन्मात्र मन्त्र मारसर्य 59 / 22 लक्षण माधुर्य मादेव ...... ..... ..... 60 / 10 लता माप्त . .... .... .." मिश्रप्सत्त्व .... .... .... .... 7718 मुख्यवृत्ति 32 / 7 वाच् मुदिता 60 / 19 वात्सल्य .... मुमुक्षा .... ..... .... .... 60 / 17 वाद.... .... मुहर्त .... .... 90118 वायु .... .... 911 .... 3 // 6010 24 / / For Private And Personal Use Only
Page #122
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूचीपत्रम् । पृ. 50 1010 वासना .... .... 2019 (107 84.30 91 1 91 / 11 10 / 7 29 // 1024 विचारणा .... वितण्डा ... .... .... 25 // 2] | शक्ति विधि ... ... .... 28 // 1 सशब्द विधेयत्व .... शब्दतन्मात्र विपक्ष .... 19 / 12 शब्दप्रमाण.... विपरीतज्ञान . 2221 शरीर .... विपर्यय ... विभव .... यारान् विभाग शिक्षा .... विभुत्व 83 ॥ 8 शिल्प .... विमोक विरक्ति विरुद्ध 21 / 15 59 / 20 शेषत्व 41 / 1 59 / 19 शान्ति ॥ 16 2 5119 60116 शुद्धप्सत्त्व अन्तर्रामनर् 12 / 1 90 4 - विवेक वीरुध् (4112 6711 11 ॥ 2 6034 0 श्रद्धा 37 / 11 81॥5/shrotr वेद.... 27118 वैश्वानर संख्या 18115 99 / 19 32 // 23 911 9019 219 1920 संनिधि व्यतिरेक .... संयोग व्यतिरेकव्याप्ति संवत्सर व्यवसाय .... व्याकरण व्यापक व्याप्ति 18 ॥ 6 संस्थान .... व्याप्य 18 ॥ 4 सत्ख्याति .... व्यूह .... .... .... 84) 7 सत्त ___... 9 संशय 59 / 18 39 / 11 12 // 1 .... 9.3 .... For Private And Personal Use Only
Page #123
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir : सूचीपत्रम् । pR0 पं. .... सत्य सपक्ष ... पृ. 50 सत्प्रतिपक्ष .... 2216 सुमति ..... ___... ... .... 13 / 21 सौशील्य. .... सपक्ष .... .... ... 1911 सौहार्द ......... 1011 सप्तमन .... .... ... 69 / 17 स्तम्भ ..... .... 59 / 29 सप्तीकरण .... 41 ॥ 3 स्थैर्य .... 61 ॥ 2 समाधि .... .... .... 6015 9 // 1 सविकल्पक.... 5 / 3 स्पर्शतन्मात्र 41 ॥ 2 सहकारिकारण 8019 स्पृहा : .... ..... 91 / 11 सहकारिन् .... स्मृति..... ......... साक्षात्त्व .... 19 / 18 साधनमाक्ति.... ...... .... 13 // 9 स्वयंप्रकाशत्व 73 / 15 साधारण 22 ॥ 2 स्वयंसिद्ध .... .... .... / साध्यभक्ति.... 11 / 1 स्वातन्त्र्य .... 68 / 27 सामन् 2727/ साम्य .... 2017 सायुज्य .... 78022 हेत्वामास .... ..... 21 ॥ 7 सुप्रीति - 6014 75 . ... .... - For Private And Personal Use Only
Page #124
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir इतरान्तर्भूतपदार्थानां वर्णानुक्रमेण सूचीपत्रम् h m .... .... m भत्यन्तामाकः अदृष्टम् .... अनुपलब्धिः .... अपरत्वम् .... अर्थापत्तिः .... m .... m m .ओअन् m उपमानम् .... m .... m कर्म.... m m .... गुरुत्वम् छलम् जल्पः जातिः पृ. 50 8 / 3 पृथक्त्वम् 75 / 4 प्रतिमा .... / 2 प्रत्यभिज्ञा 99 / 3 प्रयत्नः 23 ॥ 1 प्रागमाव: 59 ॥ 2 मावना 22 3 मेदः 14 भ्रमः .... 34 / 12 रतिमात्सर्यादयः 100 / 1 वादः 23 ॥ 6 वितण्डा .... 23 ॥ 6 विभागः 23 ॥ 6 विशेषः 43 ॥ 2 वेगः 26 ॥ 6 संख्या 4012 संशयः 59 / 2 समवायः 99/ 4 सामान्यम् .... 19 / 2 / सुखम् ॥ 3 स्थितिस्थापकः 23 ॥ 6 स्नेहः .... 99 / 3 स्मृतिः .... m m .... m ... m .... .... h दिक् .... .... h दुःखम् .... h m द्रवत्वम् h m . ... ध्वंतः .... निग्रहस्थानम् परत्वम् .... परिमाणम् .... h s .... .... For Private And Personal Use Only
Page #125
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only
Page #126
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only