________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विषयानुक्रमः।
पृ० पं०
पृ. पं० शरीरभेदाः ... .... ४६। १ विवेकादिसाधनसप्तकम् .... ६३॥ १ परोक्ततत्त्वनिरासः .... ४७॥ ३ साधनभक्तिफलभक्तिनिरूप. परमाणुकारणत्वनिरास:.... ४७ ४ णम् .... .... .... ६३॥ ९ ब्रह्माण्डसंनिवेशः.... .... ४७। ७ वेदान्तेषु ध्यानस्यैव विधानम् ६४॥ १
पञ्चमोऽवतारः। परोक्तमोक्षोपायनिरासः .... ६५। १ काललक्षणम् .... .... ४९।११ सप्त भङ्गाः.... .... .... ६५।१६ कालस्य नित्यत्वं विभुत्वं च ४९।१२/ अष्टमोऽवतारः। युगपरिमाणम् .... .... ५०॥ ३ जीवेश्वरसामान्यलक्षणम् ६७ २
षष्ठोऽवतारः। जीवलक्षणम् .... .... ६७। ५ नित्यविभूतिनिरूपणम् .... ५१। ७ जीवस्य देहादिभ्यो भिन्नत्वम् ६७। ८ शुद्धसत्त्वस्याजडत्वम् ... ५१ ८ जीवस्यागुत्वम् .... .... ६९। ३ शुद्धसत्वस्य नित्यत्वम् .... ५२। ६ जीवस्य नित्यत्वम् .... ७०। २ ईश्वरादिशरीराणि .... ५३। ७ जीवभेदाः .... .... ७११
सप्तमोऽवतारः। जीवस्य कर्तृत्वभोकृत्वादि ७२॥ ३ धर्मभूतज्ञाननिरूपणम् .... ५६। २ प्रकाराद्वैतम् .... .... ७२। ५ ज्ञानस्य नित्यत्वम् .... ५६। ४ प्रकार्यद्वैतम् .... .... ७२।१५ ज्ञानस्य स्वतःप्रामाण्यम् .... ५७ १
| जीवविषये बौद्धादिमतनिज्ञानस्य परोक्तक्षणिकत्वा
रासः .... .... .... ७३३३ दिनिरासः .... ....५७१ ४
| बद्धमुक्तादिभेदाः ज्ञानस्य गुणत्वं द्रव्यत्वं च ५८३
| भक्तद्वैविध्यम् .... ७७ २ ज्ञानस्यैव मुखादिरूपत्वम् ५९१ २
प्रपन्नलक्षणम् वहूनां जीवगुणानां ज्ञानाव___ स्थाविशेषत्वम्
प्रपन्नभेदाः .... .... ७७.१२ .... ५९ मुक्तस्वरूपम् .... ....
७७१८ ज्ञानशक्त्यादिलक्षणम् .... ६०
मुक्तस्य ब्रह्मसाम्यम् .... ७८११२ भक्तिप्रपत्योः स्वरूपम् .... ६१॥ ७ कर्माङ्गकज्ञानस्य मोक्षोपाय
' नित्यजीवलक्षणम् .... ७८।१७
नवमोऽवतारः। त्वम् .... .... .... कर्मयोगनिरूपणम् .... ६२॥ ? |
| इश्वरलक्षणम् .... .... ७९॥ ७ ज्ञानयोगनिरूपणम् .... ६२॥ ५ ईश्वरस्य जगदुपादानत्वादि ७९। ९ भक्तियोगनिरूपणम् .... ६॥ ८ उपादानादिलक्षणानि .... ८११ १ यमनियमादिनिरूपणम् .... ६२।१२ नारायणे कारणत्वपर्यवसानम् ८१॥ ९
"marv११
...
For Private And Personal Use Only