SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org प्रकाशसहिता । ५५ सात्त्विकाहंकारस्य शङ्खरूपत्वम् । तामसाहंकारस्य शार्ङ्गत्वम् । ज्ञानस्य खड्गरूपत्वम् । अज्ञानस्य तदावरकत्वम् । मनसश्चक्रत्वम् । ज्ञानेन्द्रियाणां कर्मेन्द्रियाणां शररूपत्वम् । स्थूलसूक्ष्मभूतानां वनमालात्वम् । चेतश्चक्रति . चेतनासिरमतिस्तत्संवृतिर्मालिका भूतानि स्वगुणैरहंकृतियुगं शङ्खेन शार्ङ्गयते । बाणाः खानिदशाऽपि कौस्तुभमणिर्जीवः प्रधानं पुनः श्रीवत्सं कमलापते तव गदामाहुर्महान्तं बुधा इति संगृह्येोक्तं पद्यमनुसंधेयम् । ४ Ε Acharya Shri Kailassagarsuri Gyanmandir सा विभूतिरामोदप्रमोदसंमोद वैकुण्ठाख्यरूपेण चतुर्विधा पुनरनन्ता च । त्रिपाद्विभूतिपरमपद परमव्योमपरमाकाशामृतना कामाकृत लोकानन्द लोकवैकु ण्ठायोध्यादिशब्दवाच्या । एतस्यां विभूतौ द्वादशावरणोपेतमनेकगोपुरमाकारैराहतं वैकुण्ठं नाम नगरम् । तत्राऽऽनन्दनामेकं दिव्यालयम् । तदन्तः, रत्न - मयानेकस्तम्भसहस्त्रैर्विरचिता महामणिमण्डपाख्या सभा । तस्यां सहस्रफ • णामणितेजोविराजितोऽनन्तः । तस्मिन्धर्मादिमयदिव्यसिंहासनम् । तदुपरि चामर स्तैर्विमलादिभिः सेवितमष्टदलात्मकं पद्मम् । तदुपरि प्रकृष्टविज्ञानधामा शेषः । तदुपरि वाचः परमद्भुतम् । एवं नित्यविभूतिर्निरूपिता । इति श्रीवाधूलकुल तिलक श्रीमन्महाचार्यस्य प्रथमदासेन श्रीनिवासदासेन विरचितायां यतीन्द्रमतदीपिकायां नित्यविभूतिनिरूपणं नाम षष्ठोऽवतारः ॥ ६ ॥ यानीन्द्रियाण्यशेषाणि बुद्धिकर्मात्मकानि वै । शररूपाण्यशेषाणि तानि धत्ते जनार्दनः ॥ विभर्ति यच्चासिरत्नमच्युतोऽत्यन्तनिर्मलम् । विद्यामयं तु तज्ज्ञानमविद्या चर्मसंस्थितम् ॥ इत्यादि । विमलादिभिरिति । विमलादयश्च नित्यपारिषद्या इत्याहुः || इति श्रीयतीन्द्रमतदीपिकाप्रकाशे षष्ठोऽवतारः ॥ १. सरु घ. णां श' । २ घ ५ ख. ग. 'मको दिव्यालयः । त' । ६ । घ. 'णिवि' । ७ क. ग. हस्ताभिवि । कृतियु । ३ क. 'माणे जीवं प्र' । ४ ख. तेस्त । For Private And Personal Use Only
SR No.020949
Book TitleYatindramatdipika
Original Sutra AuthorN/A
AuthorNivasdas, Hari Narayan Apte,
PublisherAnand Ashram
Publication Year1827
Total Pages126
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy