SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यतीन्द्रमतदीपिकाअथ ससमोऽवतारः ॥७॥ अथ क्रमप्राप्तं धर्मभूतज्ञानं निरूप्यते-स्वयंप्रकाशाचेतनद्रव्यत्वे सति विषयित्वम् । विभुत्वे सति प्रभावद्रव्यगुणात्मकत्वम् । अर्थप्रकाशो बुद्धिरिति तल्लक्षणम् । तद्धर्मभूतज्ञानमीश्वरस्य नित्यानां च सर्वदा नित्यमेव विभु च । बद्धानां तिरोहितमेव । मुक्तानां पूर्व तिरोहितमनन्तरमाविर्भूतम् । ज्ञानस्य नित्यत्वे ज्ञानमुत्पन्नं ज्ञानं नष्टमिति व्यवहारः कथमिति चेन । ज्ञानस्य संकोचविकाशावस्थामादाय तत्संभवात् । दृतेः पादायथोदकं क्षरति तथा ज्ञानमपीन्द्रियद्वारा निःसत्यार्थेन संनिकृष्यते । अहिकुण्डलवत्संकोचविकासौ। अथ सप्तमोऽवतारः। स्वयंप्रकाशेति।ज्ञानं हि विषयप्रकाशवेलायां स्वाश्रयस्यैवाऽऽत्मनः स्वयंप्रकाशम् । अन्यकालान्यपुरुषगतं तु स्मृत्यनुमानादिविषयः संसारिणाम् । इतरेषां तु सर्वज्ञतयाऽन्यकालान्यपुरुषगतमपि स्वकीयेन प्रत्यक्षेण विषयी क्रियते । तथा च भाप्यम्-'यत्त्वनुभूतेः स्वयंप्रकाशत्वमुक्तं तद्विषयप्रकाशनवेलायां ज्ञातुरात्मनस्तथैव न तु सर्वेषां सर्वदा तपै. वेति नियमोऽस्ति ' इति । अत एवाऽऽहुः स्वधीविशेष सर्वज्ञोऽप्यध्यक्षयति वा न वा । आये सिद्धा स्वतः सिद्धिरन्यत्रासर्ववेदिता ॥ ज्ञानमस्तीति विज्ञानं स्वात्मानं साधयेन्न वा । पूर्वत्र स्वप्रकाशत्वं सर्वासिद्धिरतोऽन्यथा इति । नित्यमेवेति । तथा च श्रुतिः- ' न विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यते ' (बृ. ४॥३॥३०) इति । स्मृतिरपि यथा न क्रियते ज्योत्स्ना मलप्रक्षालनान्मणेः । दोषप्रहाणान्न ज्ञानमात्मनः क्रियते तथा ।। यथोदपानकरणाक्रियते न जलाम्बरम् । सदेव नीयते व्यक्तिमसतः संभवः कुतः ।। तथा हेयगुणध्वंसादवबोधादयो गुणाः । प्रकाश्यन्ते न जन्यन्ते नित्या एवाऽऽत्मनो हि ते इति । इन्द्रियद्वारेति । एतदर्थमेव हि ज्ञानस्येन्द्रियापेक्षा । एतेन ज्ञानस्य नित्यत्वे. नोत्पत्त्यमावात्तस्येन्द्रियानपेक्षत्वमेव स्यादित्यपास्तम् । निःसृत्येति । निःसरणं चैतत् For Private And Personal Use Only
SR No.020949
Book TitleYatindramatdipika
Original Sutra AuthorN/A
AuthorNivasdas, Hari Narayan Apte,
PublisherAnand Ashram
Publication Year1827
Total Pages126
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy