SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पतीन्द्रमतदीपिकाअथ दशमोऽवतारः। एवं द्रव्यनिरूपणानन्तरं क्रमप्राप्तमद्रव्यं निरूप्यते-संयोगरहितमद्रव्यम् । तदद्रव्यं च सत्त्वरजस्तमांसि शब्दस्पर्शरूपरसगन्धाः संयोगः शक्तिरिति दशमकारमेव । तत्र प्रकाशसुखलाघवादिनिदानमतीन्द्रियं शक्त्याचतिरिक्तम. द्रव्यं सत्त्वम् । तद्विविधम् - शुद्धसत्त्वं मिश्रसत्त्वं चेति । रजस्तमाशून्यद्रव्यपात सत्त्वं शुद्धसत्त्वम् । तभित्यविभूतावुपचारॊत्तत्पवर्तकेश्वरे च । रजस्तमा विभवोपासने, पश्चाद्व्यूहोपास्तो ततः परम् । सूक्ष्म, तदनु शक्तः स्यादन्तर्यामिणमीक्षितम् ' इति च ॥ इति श्रीयतीन्द्रमतदीपिकाप्रकाशे नवमोऽवतारः ॥ अथ दशमोऽवतारः। संयोगरहितमिति । द्रव्ययोरेव संयोग इति नियमात् । सच्चेति । ननु सत्त्वरजस्तभसा द्रव्याभेदेन द्रव्यत्वमेवेति चेन्न । 'रचनानुपपत्तेश्च ' (ब्र० सू० २।२।१) इतिसूत्रस्थमाष्यविरोधात् । तत्र हि चकारादन्वयस्यानैकान्त्यं समुच्चिनोतीत्युपक्रम्य सत्त्वादयो द्रव्यधर्मा न तु द्रव्यस्वरूपम् । सत्त्वादयो हि पृथिव्यादिद्रव्यगतलघुत्वप्रकाशादिहेतुभूतास्तत्स्वभावविशेषा एव न तु मृद्धिरण्यादिवद्व्यतया कार्यान्विता उपलभ्यन्ते । गुणा इत्येव च सत्त्वादीनां प्रसिद्धिरित्युक्तम् । सत्त्वादीनां द्रव्यत्वस्याप्रामाणिकतया गुणशब्दस्यास्वारस्यमयुक्तमिति श्रुतप्रकाशिकायामुक्तम् । वेदान्तदीपेऽपि चकारात्सत्त्वादीनां द्रव्यगुणत्वेन शौक्ल्यादेरिवोपादानकारणत्वासंभवं समुचि. नोति । सत्त्वादयो हि कार्यगतलाघवप्रकाशादिहेतुभूताः कारणभूतपृथिव्यादिगतास्त. त्तत्स्वभावविशेषा इत्युक्तम् । सत्त्वरजस्तमसा शब्दादिपञ्चानां च भूताद्यनुपादानानां गुणत्वम् । तदुपादानानां तन्मात्रत्वाव्यत्वमिति तु कृष्णावधूतपण्डितैरुक्तम् । प्रकाशसुखेति । अनेन रजस्तमसोावृत्तिः । अतीन्द्रियमित्यनेन शब्दादीनां व्यावृत्तिः । शक्त्याद्यतिरिक्तमित्यनेन शक्त्यादिव्यावृत्तिः । प्रकाशश्च वस्तुयाथात्म्यावबोधः । आदिपदेन ज्ञानमुखसङ्गसंग्रहः । तदुक्तं गीताभाष्ये-(१४६ ) ज्ञानसुखजननं सत्तं , ग. गइश' । २ क. शून्यं द्र' । घ. शून्यवात' । ३ ग. 'व्यवृत्तिस । ४ क, 'रात्तत्तत्प्र । For Private And Personal Use Only
SR No.020949
Book TitleYatindramatdipika
Original Sutra AuthorN/A
AuthorNivasdas, Hari Narayan Apte,
PublisherAnand Ashram
Publication Year1827
Total Pages126
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy