________________
Shri Mahavir Jain Aradhana Kendra
१६
www.kobatirth.org
यतीन्द्रमतदीपिका
निर्विकल्पकं तु नामजात्यादियोजनाहीनं वस्तुमात्रावगाहि किंचिदिदमि. त्यादि नैयायिकमतमपि निरस्तम् । ननु ' काणादं पाणिनीयं च सर्वशास्त्रोपकारकम् ॥
इत्युक्तत्वात्कथं गौतममतनिरास इति चेदुच्यते - नास्माभिः कास्पेन तन्मतनिरासः क्रियते । यावदिह युक्तियुक्तं तावत्स्वीक्रियते । परकल्पिततटाकोपजीवनवत् । ने च तटाकस्थः पङ्कोऽपि स्वीक्रियते । अतः
Acharya Shri Kailassagarsuri Gyanmandir
कघटस्वरूप प्रत्यक्षानन्तरं घटेतरस्मृतौ सत्यां तादृशेतरप्रतियोगिकभेद प्रत्यक्ष संभवेन तयो भिन्नकालज्ञानफलत्वात् । प्रत्यक्षज्ञानस्यैकक्षणवर्तित्वात् । तत्र प्रत्यक्षस्य प्राथमिक स्वरूपविषयकत्वमवश्याश्रयणीयमिति न भेदः प्रत्यक्षेण गृह्यते । किंतु निर्विशेषस न्मात्रमेवेति तदाशयः ।
4
निरस्तमिति । निर्विकल्पकमपि सविशेषविषयमेव । तस्य सविकल्प के स्वस्मि ननुभूतपदार्थविशिष्ट प्रतिसंधान हेतुत्वात् । निर्विकल्पकं न सर्वविशेषरहितस्य ग्रहणम् । तथाभूतस्य कदाचिदपि ग्रहणायोगात् । अनुपपत्तेश्च । केनचिद्विशेषेणेदमित्थमिति हि सर्वा प्रतीतिरुपजायते। किंतु गुणसंस्थानादिविशिष्टप्रथमपिण्डग्रहणमेव निर्विकल्पकम् । तथैव प्रागुक्तम् | परमाणुकारणत्वेति । इदमप्रे चतुर्भेऽवतारे वक्ष्यते । वदपौरुषे. यत्वेति । ननु वेदवाक्यं सकर्तृकं वाक्यत्वादस्मदादिवाक्यवदित्यनुमानेन तस्य पौरुषेयत्वं सिध्यतीति चेन्न । अनुग्राहकतकभावेनास्य हेतोरप्रयोजकत्वात् । वाचा विरूप नित्ययेति श्रुतिविरोधेन कालात्ययापदिष्टत्वाच्च । कर्तृस्मरणाभावाच्च तस्यापैौरुषेयत्वम् । न च जीर्णकूपारामादिषु व्यभिचार इति वाच्यम् । उपदेशपारम्पर्येण स्मर्तव्यत्वे सत्यस्मरणस्य कर्त्रभावनियतत्वात् । वेदस्याकर्तृकत्वमिति परमर्पिप्रवादाच्च । ननु सर्ववेदकतेरि भगवति विद्यमानेऽपि मन्वादयस्तदनुविधायिनञ्च वेदवक्तारमपलपन्तीति वाच्यम् । तेषां तदपलापे प्रयोजनाभावात् । न हि सत्यनिष्ठास्तादृशा महात्मानो भगवन्तमप्यपलपन्तीति संभवति । न च नित्यस्य वेदस्य स्फ्यकपालादिभिरनित्यैः कथं योग इति वाच्यम् । स्फ्पकपालपुरोडाशादीनामपि साजात्येनानादित्वात् । न चैवं प्रतिमन्वन्तरं चैषा श्रुतिरन्या विधीयते '
इत्युक्तिरसंगतेति वाच्यम् । अनादिसिद्धानां वेदांशानामनन्तत्वात्कामश्चिन्मन्वन्तरे कश्चिद्वेदांशः प्रवर्तत इति तदभिप्रायात् । ऋचः सामानि
१ घन्येनास्य मतस्य नि । २ घ. 'न खलु त ।
For Private And Personal Use Only