SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org प्रकाशसहिता । प्रत्यक्षचाधश्च । केचित्तु पडिन्द्रियवेद्यः काल इत्यप्याहुः । तेनानुमेवषाद . निरासः । इति कालो निरूपितः ॥ इतिश्रीबाधूलकुलतिलक श्रीमन्महाचार्यस्य प्रथमदासेन श्रीनिवासदासेन विरचितायां यतीन्द्रमतदीपिकायां कालनिरूपणं नाम पञ्चमोऽवतारः ॥ ५ ॥ Acharya Shri Kailassagarsuri Gyanmandir अथ षष्ठोsवतारः । अथ नित्यंविभूतिर्निरूप्यते - शुद्धसत्त्वधर्मभूतज्ञान जीवेश्वरसाधारणं लक्षणमजडत्वम् । अजडत्वं नाम स्वयंप्रकाशत्वम् । तत्र शुद्धसम्वधर्मभूतज्ञानसाधारणलक्षणं पराक्त्वे सत्यजडत्वम् । तत्तु स्वयंप्रकाशत्वे सति परस्मा एव भासमानत्वम् । अथ षष्ठोऽवतारः । ५१ कालः संपच्यते तत्र न कालस्तत्र वै प्रभुरित्युक्तत्वात् । षडिन्द्रियेति । क्षणमयं तिष्ठतीत्यादिप्रकारेण तत्तदर्थविशेषणतया प्रतीतेः । नीरूपस्यापि रूपादेरिव प्रत्यक्षविषयत्वमिष्टमेव । अनुमीयमानस्तु न विशेषणम् । न हि वह्निमनुमाय वह्निमान्पर्वत इति प्रत्यक्षं भवति । किंच प्रत्यक्षप्रतीतौ विशेषणतया दृश्यमानस्य कालस्यानुमेयत्वे प्रत्यक्षज्ञानविषयीभूतानां घटादिपदार्थानामप्यानुमानिकत्वं प्रसज्येतेति सौत्रान्तिकवादप्रसङ्ग इति बोध्यम् ॥ 1 इति श्री यतीन्द्र मतदीपिकाप्रकाशे पञ्चमोऽवतारः । For Private And Personal Use Only नित्यविभूतिरिति । इयमेव शुद्धसत्त्वशब्देन व्यवह्नियते । शुद्धं सत्त्वं यत्रेत्य • र्थात् । पराक्त्वे सतीति । धर्मभूतज्ञानस्येव शुद्धसत्त्वस्यापि परस्मै भासमानत्वात्परा - क्त्वम् । बन्धकाले तु शुद्धसत्त्वं न प्रकाशते । सुषुप्तौ धर्मभूतज्ञानवत् । अजडत्व - मिति । ननु प्रसिद्धशास्त्रेषु तावदजडत्वं शुद्धस्य सत्त्वस्य न पश्यामः । अथ रहस्यागमवाक्यविशेषैस्तदेिष्येत तर्हि षाड्गुण्यमयत्वमपि तस्येष्टव्यम् । तथा च चेतनत्वप्रसङ्गः । अतस्त्रिगुणविभूतेरिवास्या नित्यविभूतेरपि जडत्वमेवेति चेदत्र केचित् — निःशेषाविद्यानिवृत्तिहेतुतया निरुपाधिकज्ञानविकासस्थानतया वा आयुर्धृतमितिवज्जडेऽप्यजडत्वोपचार इति । वस्तुतस्तु किमात्मिकैषा भगवतो व्यक्तिरिति प्रश्ने
SR No.020949
Book TitleYatindramatdipika
Original Sutra AuthorN/A
AuthorNivasdas, Hari Narayan Apte,
PublisherAnand Ashram
Publication Year1827
Total Pages126
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy