________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अथ सटीकयतीन्द्रमतदीपिकाया
विषयानुक्रमः॥
पृ. पं.
पृ० पं.
प्रथमोऽवतारः। तत्खण्डनम् .... .... ११२१२ मङ्गलाचरणम् .... .... १॥ १ सख्यातिनिरूपणम् .... १२॥ १ पदार्थानामुद्देशः .... .... २। ७ शुक्तिरजतादिज्ञानस्य सत्यप्रमाणलक्षणम् .... .... ३१३ त्वम् .... .... .... १२॥ १ अव्याप्त्यादिस्वरूपम् .... ४॥ २ स्वामज्ञानस्य सत्यत्वम् .... १२॥ ५ करणलक्षणम् .... .... ४। ६ पित्तजन्यज्ञानस्य सत्यत्वम् १२॥ ७ प्रत्यक्षलक्षणम् .... .... १० औपाधिकज्ञानस्य सत्यत्वम् १०१ निर्विकल्पकस्यापि सविशेष | मरीचिकाज्ञानस्य सत्यत्वम् १३॥ २
विषयत्वम् .... .... ५।४ दिग्भ्रमे ज्ञानस्य सत्यत्वम् १३। ३ इन्द्रियाणां संबद्धवस्तुप्रका. | अलातचक्रादिज्ञानस्य सत्य.
शकत्वम् .... .... ५।६ त्वम्.... .... .... १४ विषयेन्द्रियसंनिकर्षः .... ६।१ प्रतिबिम्बज्ञानस्य सत्यत्वम् १॥ ६ स्मृतेः प्रत्यक्षेऽन्तर्भाव: .... ७३ द्विचन्द्रज्ञानस्य सत्यत्वम्.... १३॥ ८ संस्कारोबोधकारणानि .... ७।६ शब्दस्य न प्रत्यक्षजनकत्वम् १४॥ ७ प्रत्यभिज्ञाया प्रत्यक्षेऽन्तर्भावः ८१ जातिरेव भेदः .... .... १४३१७ अनुपलब्धेः प्रत्यक्षेऽन्तर्भावः ८२ परोक्तनिर्विकल्पकनिरासः १६॥ १ जहादीनां प्रत्यक्षेऽन्तर्भाव ८४ वेदस्यापौरुषेयत्वम् .... १६।१७ सर्व विज्ञानं यथार्थम् .... ८६ ईश्वरानुमानखण्डनम् .... १७।१० आत्मख्यातिः .... .... ९॥५ | द्वितीयोऽवतारः। तत्खण्डनम् ९। ८ अनुमाननिरूपणम् ।
.... १८ २ असत्ख्यातिः .... .... ९।२७ उपाधिनिरूपणम् .... .... १०।११ तत्खण्डनम् .... .... ९।२९ उपाधेद्वैविध्यम् .... .... १९॥ . अख्यातिः
१०। ७ पश्वरूपकथनम् .... .... १९॥ ९ तत्खण्डनम् .... .... १०। ९ पक्षादिलक्षणम् .... .... १९।१० अन्यथाख्यातिः .... १०१२१ केवलव्यतिरेकिनिरास: .... तत्खण्डनम् .... .... १०१२६ पञ्चावयवाः .... .... २०। ५ अनिर्वचनीयख्यातिः .... ११॥ ४ हेत्वाभासनिरूपणम् .... २१॥ ७
१९६२१
For Private And Personal Use Only