Book Title: Yatindramatdipika
Author(s): Nivasdas, Hari Narayan Apte,
Publisher: Anand Ashram
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
જે
www.kobatirth.org
यतीन्द्रमतदीपिका
9
रक्षिते श्रीवैकुण्ठाख्ये पुरे चण्डमचण्डे प्रचण्डभद्र भद्रसुभद्रजय विजयधातृविधातृप्रभृतिभिर्द्वारपालकैरुपेतश्रीमद्दिव्यालये श्रीमहामणिमण्डपे धर्माद्यष्टपादविरचेि.. तसिंहासने शेषपर्यङ्के दिव्यमङ्गलविग्रहविशिष्टश्चतुर्भुजः श्रीभूनीलासहितः शङ्खच• क्रादिदिव्यायुधोपेतः श्रीमत्किरीटादिदिव्यभूषणभूषितोऽनन्त गरुडविष्वक्सेनादिभिर्नित्यैः सामगानपरैरन्यैर्मुक्तेश्चानुभूयमानो ज्ञानशक्त्याद्यनन्तकल्याणगुणविशिष्टः परब्रह्मपरवासुदेवादिशब्दवाच्यो नारायणः ।
व्यूहो नाम पर एवोपासनार्थं जगत्सृष्ट्या च वासुदेवसंकर्षणप्रद्युम्न्नानिरुद्धभेदेन चतुर्घाऽवस्थितः । तत्र पैड्गुणपूर्णः श्रीवासुदेवः । ज्ञानबलाभ्यां श्रीकुण्ठ | रुपे पुर इति । पुरं चैतन्निरवधिकानन्दयुक्तं कालकृतपरिणामशून्यं च ।
" या वै न जातु परिणामपदास्पदं सा कालातिगा तव परा महती विभूतिः इत्युक्तत्वात् । श्रीभूनीलेति । तदुक्तम्
6
वैकुण्ठे तु परे लोके श्रिया सार्धं जगत्पतिः । उभाभ्यां भूमिनीलाभ्यां सेवितः परमेश्वरः ' इति ।
૪
Acharya Shri Kailassagarsuri Gyanmandir
"
ह्रीश्च ते लक्ष्मीश्च पत्न्यौ ' ( चि० उ०१२ ) इति तु नीलाया अप्युपलक्षणम् । ह्रीर्भूमिः । तत्र लक्ष्मीः प्रधानमहिषी । श्रीभूनीलानामनन्तगरुडादीनां च देहः शुद्धसत्त्वमयः । नीलेत्यत्र लीलेत्यपि पाठः । अनन्तगरुडेति । ' यत्र पूर्वे साध्याः सन्ति देवाः ' ( चि०ड०११ ) ( यत्रर्षयः प्रथमजा ये पुराणाः ' ( तैः ० सं० १/७/७) इत्युक्तत्वान्नित्यासंकुचितज्ञानानामनन्तादीनामनुभवविषयीभूतोऽयम् । तदुक्तम्
C
वैकुण्ठे तु परे लोके नित्यत्वेन व्यवस्थिताः । पश्यन्ति च सदा देवं नेत्रैर्ज्ञानेन चामराः ' इति ।
"
"
अयमेव मुक्तप्राप्यः ।
1
• सूर्यकोटिप्रतीकाशाः पूर्णेन्द्वयुतसंनिभाः । यस्मिन्पदे विराजन्ते मुक्ताः संसारबन्धनैः ॥ इत्युक्तत्वात् । तदाह - युक्तैश्चेति । उपासनार्थमिति । तथा चोपासकानुग्रहः सृष्ट्यादयश्च व्यूहकृत्यमिति सिद्धम् । संसारिसंरक्षणमस्यैव कृत्यम् ।
उपासकानुग्रहार्थं जगतो रक्षणाय च
"
इत्युक्तत्वात् । षड्गुणेति । ज्ञानबलैश्वर्यवीर्यशक्तितेजांसि षड्गुणाः । तत्र ज्ञानं नाम सर्वदा सर्वविषयप्रकाशक : स्वप्रकाशो गुणविशेषः । शक्तिर्जगत्प्रकृतिभावोऽघ
For Private And Personal Use Only
१. क्षितश्रीकु । २ घ 'पडमुभद्रज' । ग. 'ण्डभद्रसुभद्रज' । ३ क. ग. 'पेते श्री । क. 'ये म' । ख. 'ये श्रीमणि' । ५ ख. 'मानज्ञा' । ६ घ. 'यर्थे च ७ ख. "षडैश्वर्यगुणः श्री । घ. 'षड्गुणपरिपू ।

Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126