Book Title: Yatindramatdipika
Author(s): Nivasdas, Hari Narayan Apte,
Publisher: Anand Ashram
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७६
यतीन्द्रमतदीपिकादादहुविधाः । वृक्षादीनां जलाहरणोपयुक्तकिंचिज्ज्ञानसंबन्धोऽस्त्वेव । अर्माणिमत्सु स्वल्पा सेत्युक्तत्वात् । अतो देवमनुष्यतिर्यक्स्थावरभेदभिन्ना बद्धाः। जरायुजाण्डजोद्भिजस्वेदजाश्च भवन्ति । देवमनुष्या जरायुजाः। तेषु ब्रह्मरुद्रादयः सनकादयच सीताद्रौपदीधृष्टद्युम्नादयो भूतवेतालादयश्चायोनिजाः। तिर्यगादयश्च जरायुजा अण्डजाः स्वेदजाश्च भवन्ति । स्थावरादय उद्भिज्जाः। एवंभूता बदौ बीजाकुरन्यायेन विषयप्रवाहतयाऽनादिकालमवृत्ताविद्याकर्मवासनारुचिप्रकृतिसंबन्धैश्चक्रवत्परिवर्तमानैर्गजन्मबाल्पयौवनोग्रत्स्वप्नसुषुप्तिमूर्छाजरामरणस्वर्गनरकगमनादिविविधविचित्रावस्थावन्तोनाथनन्तप्रकाराति - दुःसहलापत्रयाभितप्ताः स्वतःमाप्तभगवदनुभवविच्छेदवन्तश्चति । - ते द्विविधाः-शास्त्रवश्यास्तदवश्याश्चेति । तयोर्मध्ये करणायत्तज्ञानाना बदानां शास्त्रवश्याऽस्ति । तिर्यवस्थावरादीनां तन्नास्ति। शास्त्रवश्या द्विविधा बुभुक्षको मुमुक्षदश्चेति । तत्र बुभुक्षवस्त्रैवर्गिकपुरुषार्थनिष्ठाः पुरुषाः । ते द्विविधाः-अर्थकामपरा धर्मपराश्चेति । केवलार्थकामपरा देहात्माभिमानवन्तः । धर्मपराश अलौतिकश्रेयःसाधनं धर्मः' 'चोदनालक्षणोऽर्थों धर्मः । इति. लक्षणलक्षितयदानतपरतीर्थयात्रादिनिष्ठाः । ते च देहातिरिक्तात्मनः परलोकोऽस्तीति हानवन्तः । धर्मपरा द्विविधा:-देवतान्तरपरा भगवत्पराश्चेति । देवतान्तरपरा ब्रह्मरेद्रेन्दारन्यायाराधनपराः । भगवत्पराश्चाऽऽ” जिज्ञासुरा. यीत्युक्तरीत्याऽधिकारिणः। आर्को भ्रष्टैश्वर्यकामः । अर्थार्थी स्वपूर्वैश्वर्यकामः ।
मुमुक्षको द्विविधा:-कैवल्पपरा मोक्षपराचेति । कैवल्यं नाम ज्ञानयोगा. त्मकृतिनियुक्तस्वात्मानुभवरूपोऽनुभवः । अचिरादिमार्गेण परमपदं गत एव चित्कोणे पतित्यकपत्नीन्यायेन भगवदनुभवव्यतिरिक्तस्वात्मानुभव इत्याहुः । के पिचिरादिमाण गतस्य पुनरावस्यश्रवणात्प्रकृतिमण्डल एव कचिद्देशे स्वात्मानुभर इत्ययाः । मोक्षपराश्च द्विविधा:-भक्ताः प्रपन्नाश्चेति । भक्ताः पुनरपीतसासशिरस्ववेदाः पूर्वोत्तरमीमांसापरिचयाचिदचिद्विलक्षणमनरधिकातिवापानन्दस्वरूपं निखिलध्यप्रत्यनीकं समस्तकल्याणगुणात्मक ब्रह्मावधार्य तत्याप्त्युपायभूतां सारभक्ति स्वीकृत्य तया मोक्ष प्राप्तुकामाः। भक्तावधिकारस्वर्णिकानामेव । देवादीनामप्यस्ति । अर्थित्वसामर्थ्ययोः अथ वा वृक्षेभ्यो न्यूनपरिमाणा उद्भिजा गुल्माः कुरचकादयः । लता वल्लयः । बीजकाण्डप्ररोहिण्यो वीरुधः । स्वल्पासेति । अत्र सेत्यनेन संवित्परामृश्यते ।
क. णिषु स्वल्पांत्यु । २ घ. 'श्च द्रौ। ३ घ. 'दी जीवा बी' । ४ घ. जागरस्वन'। ५ घ. 'न्तश्च । ते । ६ घ. °ता । ति । ७ ग. 'ते च द्वि। ८ क. 'तिधर्मल'। ९ घ. रुद्रा. ग्न्या । १. घ. त्युक्ताधि । ११. 'नुरू। १२ घ. तितः त्यक्त। ३ ख. परिकास्वा ।
For Private And Personal Use Only

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126