Book Title: Yatindramatdipika
Author(s): Nivasdas, Hari Narayan Apte,
Publisher: Anand Ashram
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकाशसहिता। संभवात् । न शूद्राधिकारः । अपशूद्राधिकरणविरोधात् । भक्तिस्वरूपं तु बुद्धिपरिच्छेदे प्रतिपादितम् । भक्ता द्विविधाः-साधनभक्तिनिष्ठाः साध्य भक्तिनिष्ठाश्चेति । व्यासादयः साधनभक्तिनिष्ठाः । श्रीपराकुशादयः साध्य. भक्तिनिष्ठाः। __ आकिंचन्यानन्यगतिकत्वधर्मविशिष्टो भगवन्तमाश्रितः प्रपनः । सोऽपि विविध:- त्रैवर्गिकपरो मोक्षपरश्चेति । त्रैवर्गिकपरो नाम भगवत एव धर्मार्थकामाभिलाषी । मोक्षपरस्तु सत्सङ्गानित्यानित्यविवेके सति संसारे निर्वेदा. दैराग्य उत्पन्ने मोक्षेच्छायां जातायां तत्सिद्ध्यर्थमाचार्यों वेदसंपन्न इत्याधा. चार्यलक्षणलक्षितं गुरुं संश्रित्य तद्द्वारा पुरुषकारभूतां श्रियं प्रतिपय भक्त्याधुपायान्तरेऽशक्तोऽत एवाकिंचनानन्यगतिः श्रीमनारायणचरणावेयोपायत्वेन यः स्त्री करोति स प्रपन्नः । प्रपत्तिः सर्वाधिकारा। - स च प्रपन्नो द्विविध:-एकान्ती परमैकान्ती चेति । यो मोक्षफलेन साकं फलान्तराण्यपि भगवत एवेच्छति स एकान्ती देवतान्तरशून्य इत्यर्थः। भक्तिज्ञानाभ्यामन्यत्फलं भगवतोऽपि यो नेच्छति स परमैकान्ती । स द्विविध:स आतथेति भेदात् । अवश्यमनुभोक्तव्यमिति प्रारब्धकर्मानुभवन्नेतदेहाव. सानसमयमीक्षमाणो दृप्तः । जाज्वल्यमानाग्निमध्यस्थितस्येव संसारावस्थिते. रतिदुःसहत्वात्मपत्त्युत्तरक्षणमोक्षकाम आतः। 'मुक्तो नामोपायपरिग्रेहानन्तरं नित्यनैमित्तिकभगवदानाकर्यरूपाणि स्वयं प्रयोजनतया कुर्वन्भगवद्भागवतापराधांश्च वर्जयन्देहावसानकाले मुक्तदुष्कते मित्रामित्रयोनिक्षिपन्वाचनसीत्यादिप्रकारेण हार्दे परमात्मनि विश्रम्य मुक्तिद्वारभूतसुषुम्नाख्यनाड्यां प्रविश्य ब्रह्मरन्ध्रानिष्कम्य हार्दैन साकं सूर्यकिरणद्वाराऽमिलोक गत्वा दिनपूर्वपक्षोत्तरायणसंवत्सराभिमानिदेवताभिर्वायुना च पथि सत्कृतः सूर्यमण्डलं भिवा नभोरन्ध्रद्वारा सूर्यलोकं गत्वाऽनन्तरं चन्द्र विषुद्रुणेन्द्रमजापतिभिर्गिप्रदर्शिभिरातिवाहिकगणैः सोपचारैः सह तचल्लोकानतीत्य प्रकृतिवैकुण्ठसीमापरिच्छेदिका विरजां तीवा सक्षमशरीरं विहाया. मानवकरस्पदिमाकृतदिव्यविग्रहयुक्तश्चतुर्भुजो ब्रह्मालंकारेणालंकृत इन्द्रमजापतिसंबकनगरद्वारपालकाभ्यनुन्या श्रीवैकुण्ठाख्यं दिव्यनगरं प्रविश्य सर्वाधिकारेति । अत्र शूद्रादीनामप्यधिकारः । क. भकिश्चनान। क. घ. रेणाशग. प. ति ।
अ ष. श्यमेव भो। ५ घ, महणान ।६ क. नाडया ' . घ. '1८ स. प. ° सीमप। ९. "तवि। .... तुम ओ'। ११ क. प. कानभ्यनुज्ञाप्य श्री।
For Private And Personal Use Only

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126