Book Title: Yatindramatdipika
Author(s): Nivasdas, Hari Narayan Apte,
Publisher: Anand Ashram

View full book text
Previous | Next

Page 64
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org प्रकाशसहिता । ५५ सात्त्विकाहंकारस्य शङ्खरूपत्वम् । तामसाहंकारस्य शार्ङ्गत्वम् । ज्ञानस्य खड्गरूपत्वम् । अज्ञानस्य तदावरकत्वम् । मनसश्चक्रत्वम् । ज्ञानेन्द्रियाणां कर्मेन्द्रियाणां शररूपत्वम् । स्थूलसूक्ष्मभूतानां वनमालात्वम् । चेतश्चक्रति . चेतनासिरमतिस्तत्संवृतिर्मालिका भूतानि स्वगुणैरहंकृतियुगं शङ्खेन शार्ङ्गयते । बाणाः खानिदशाऽपि कौस्तुभमणिर्जीवः प्रधानं पुनः श्रीवत्सं कमलापते तव गदामाहुर्महान्तं बुधा इति संगृह्येोक्तं पद्यमनुसंधेयम् । ४ Ε Acharya Shri Kailassagarsuri Gyanmandir सा विभूतिरामोदप्रमोदसंमोद वैकुण्ठाख्यरूपेण चतुर्विधा पुनरनन्ता च । त्रिपाद्विभूतिपरमपद परमव्योमपरमाकाशामृतना कामाकृत लोकानन्द लोकवैकु ण्ठायोध्यादिशब्दवाच्या । एतस्यां विभूतौ द्वादशावरणोपेतमनेकगोपुरमाकारैराहतं वैकुण्ठं नाम नगरम् । तत्राऽऽनन्दनामेकं दिव्यालयम् । तदन्तः, रत्न - मयानेकस्तम्भसहस्त्रैर्विरचिता महामणिमण्डपाख्या सभा । तस्यां सहस्रफ • णामणितेजोविराजितोऽनन्तः । तस्मिन्धर्मादिमयदिव्यसिंहासनम् । तदुपरि चामर स्तैर्विमलादिभिः सेवितमष्टदलात्मकं पद्मम् । तदुपरि प्रकृष्टविज्ञानधामा शेषः । तदुपरि वाचः परमद्भुतम् । एवं नित्यविभूतिर्निरूपिता । इति श्रीवाधूलकुल तिलक श्रीमन्महाचार्यस्य प्रथमदासेन श्रीनिवासदासेन विरचितायां यतीन्द्रमतदीपिकायां नित्यविभूतिनिरूपणं नाम षष्ठोऽवतारः ॥ ६ ॥ यानीन्द्रियाण्यशेषाणि बुद्धिकर्मात्मकानि वै । शररूपाण्यशेषाणि तानि धत्ते जनार्दनः ॥ विभर्ति यच्चासिरत्नमच्युतोऽत्यन्तनिर्मलम् । विद्यामयं तु तज्ज्ञानमविद्या चर्मसंस्थितम् ॥ इत्यादि । विमलादिभिरिति । विमलादयश्च नित्यपारिषद्या इत्याहुः || इति श्रीयतीन्द्रमतदीपिकाप्रकाशे षष्ठोऽवतारः ॥ १. सरु घ. णां श' । २ घ ५ ख. ग. 'मको दिव्यालयः । त' । ६ । घ. 'णिवि' । ७ क. ग. हस्ताभिवि । कृतियु । ३ क. 'माणे जीवं प्र' । ४ ख. तेस्त । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126