Book Title: Yatindramatdipika
Author(s): Nivasdas, Hari Narayan Apte,
Publisher: Anand Ashram
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यतीन्द्रमसदीपिकाणादिसूरिसूक्तयः कास्न्येन प्रमाणतराः । श्रीमद्रामानुजाचार्यप्रभृतिमिः भणीताः श्रीभाष्यादिप्रबन्धाः प्रमाणतमाः । पुरुषस्वातच्याधीनरचनाविशेषविशिष्टं पौरुषेयम् । एतेन काव्यनाटकालंकारादीनामपि लक्षणमुक्तं स्यात् । एवांकाक्षायोग्यतासंनिधिमल्लौकिकवाक्यान्यपि प्रमाणानि । यथा नद्यास्तीरे पश्च फलानि सन्तीत्यादीनि । ..
एवं वैदिकलौकिकसाधारणं द्विविधम् -मुख्यवृत्तिगौणवृत्तिभेदाद मुख्यत्तिरभिधावृत्तिः। यथा सिंहशब्दस्य मृगेन्द्रे । साऽभिधावृत्तियोंगरून्या. दिभेदवशागहुविधा । मुख्यार्थवाधे सति तदासम्नेऽर्थे वृत्तिरौपचारिकी । सा द्विधा-लक्षणागौणीभेदात् । प्रथमा यथा-गंगायां घोष इत्यत्र घोषा• दर्शनम् ३२ काव्यसमस्यापूरणम् ३३ पट्टिकावेत्रवाणविकल्पाः ३४ तर्ककर्माणि ३५ तक्षणम् ३६ वास्तुविद्या ३७ रूप्यरत्नपरीक्षा ३८ धातुवादः ३९ मणिरागज्ञानम् ४० आकरज्ञानम् ४१ वृक्षायुर्वेदयोगाः ४२ मेषकुक्कुटलावकयुद्धविधिः ४३ शुकसारिकाप्रलापनम् ४ ४ उत्सादनम् ४९ केशमाननकौशलम् ४६ अक्षरमुष्टिकाकथ. नम् ४७ म्लेच्छितकुतर्कविकल्पाः ४८ देशभाषाज्ञानम् ४९ पुष्पशकटिकानिमित्त. ज्ञानम् ५० यन्त्रमातृकाधारणमातृका ५१ संवाच्यम् ५२ मानसी काव्यक्रिया ११ भमिधानकोशः ५४ छन्दोज्ञानम् ५५ क्रियाविकल्पाः ५६ छलितकयोगाः १७ वस्त्रगोपनानि १८ द्यूतविशेषः ५९ आकर्षक्रीडा ६० बालक्रीडनकानि ६१ वैनायि. कानाम् ६२ वैजयिकानाम् ६३ वैतालिकानां च विद्यानां ज्ञानम् ६४ इति । एव. माकाक्षेति । आकाङ्क्षा चैकपदार्थज्ञाने तदर्थान्वययोग्यार्थस्य यज्ज्ञानं तद्विषयेच्छा। सा च पुरुषनिष्ठाऽपि विषयभूतेऽर्थ आरोप्यते । तादृशाकाङ्क्षारहितार्थबोधकं वाक्यमप्र. माणम् । यथा गौरश्वः पुरुषो हस्तीत्यादि । योग्यता च परस्परान्वयप्रयोजकधर्मवत्त्वम् । तेनाग्निना सिञ्चतीति वाक्यमप्रमाणम् । अग्नौ सेकान्वयप्रयोजकद्रवव्यत्वयोग्यताया अभावात् । प्रकृतान्वयबोधानुकूलपदाव्यवधानं संनिधिः । तेन गिरिऍक्तमग्निमान्देवदत्तेनेति वाक्यमप्रमाणम् । तथैव प्रहरे प्रहरेऽसहोचारितानि गामानयेत्यादिपदानि न प्रमा. गानीति बोध्यम् । . - योगरूढयादीति । आदिना योगरूदिसंग्रहः । तत्र शास्त्रकल्पितावयवार्थनिरूपिता शक्तियोंगः । यथा पाचकादौ । शास्त्रकल्पितावयवार्थभानाभावे समुदायार्थनिरूपितशक्ती रूदिः । यथा मणिनूपुरादौ । शास्त्रकल्पिताश्यवान्वितविशेष्यभूतार्थनिरूपिता शक्ति
१ ख. 'मुक्कादयः । २ घ 'माप्तेनोचारितान्याकाक्षा ।
For Private And Personal Use Only

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126