Book Title: Yatindramatdipika
Author(s): Nivasdas, Hari Narayan Apte,
Publisher: Anand Ashram

View full book text
Previous | Next

Page 40
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकाशसहिता। एवं खानसागमस्यापि। धर्मशास्राणामपि तथैव । शाण्डित्यपाराशरभरद्वाजवसिष्ठहारीतादयो धर्मशास्त्रप्रणेतारा । शिल्पायुर्वेदगान्धर्वभरतादिकमप्युपयुक्तांशे तथैव । शिरपो नाम कर्षणादिगोपुरमाकारनिर्माणादिप्रतिपादकः । आयुर्वेदो वैद्यकम् । गान्धर्वो नाम गानादिनिरूपकः । भरतागमो नृत्यादिनिरूपका । पुनश्चतु:षष्टिकलारूपेषु शास्त्रेषु तत्त्वोपायपुरुषार्थोपयुक्तानि प्रमाणानि । बर्षालाभर. 'वं हि रुद्र महाबाहो मोहशास्त्राणि कारय । इत्यादी क्षिपाम्यजत्रमशुमानित्यादौ चेति चेन्न । द्विधा खलु भगवतः प्रवृत्ति:भसुरमोहनार्थमाश्रितसंरक्षणार्थ च । पञ्चरात्रे सत्त्वात्तरजनसंरक्षणार्थमेव प्रवृत्तिः । भत एव सत्त्वोत्तराः शाण्डित्यादय एव तच्छास्त्रप्रवक्तारः । अतो नैतच्छास्त्रं विप्र. लिप्सामूलकम् । न च साङ्गेषु वेदेषु निष्ठामलभमानः शाण्डिल्यः पञ्चरात्रतत्रमधीतवानिति वेदाच्छैष्ठयवचनं पञ्चरात्रस्य वेदविरोधख्यापकमिति वाच्यम् । शाण्डिस्यस्य पञ्चरात्रशास्त्राम्यासपर्यन्तं वेदवाक्यादर्थप्रतिपत्तिर्विशदा नाभूदिति तत्तात्पर्यात्। यषा भूमविद्योपक्रमे तद्विद्याप्रशंसार्थमनेदं भगवोऽध्येमीत्यादिना कृत्नस्यापि वेदस्यानादरेण ज्ञानहेतुत्वाभावमुक्त्वा मूमविद्याया एव ज्ञानहेतुत्वं स्वी क्रियते । नैतावता भूमव्यतिरिक्तविद्यानिन्दा । भपि तु भमविद्याप्रशंसैव । तद्वदनापीति बोध्यम् । न च 'वासुदेवासंकर्षणो नाम जीवो जायते ' इति पञ्चरात्रोक्ता जीवोत्पत्तिवेदविरुद्धेति वाच्यम् । शरीराद्यभिप्रायेण तपोक्तेः । यतो वा इमानि भूतानि नायन्ते ' ( तै. उ. २०११) इतिवत् । एवमिति । वैखानसागमस्यापि साक्षाद्भगवदुक्तत्वात्कास्पैन प्रामाण्य. मिति भावः । चतुःषष्टिकलेति । चतुःषष्टिकलाश्च शवतन्त्रोक्ताः श्रीमद्भागवतटीकायां ( द. पू. भ. ४९ श्लो. २१) श्रीधरस्वामिभिनिर्दिष्टाः । तथा हि-गीतम् १ वाघम् २ नृत्यम् ३ नाट्यम् ४ आलेख्यम् १ विशेषकच्छेद्यम् ( तण्डलकुसुमबलिप्रकाराः ७ पुष्पास्तर• णम् ( दानवसनाङ्गरागाः ९ मणिभूमिकाकर्म १० शयनरचनम् ११ उदकवायम् १२ उदकघातः १३ चित्रयोगाः १४ माल्यग्रथनविकरूपाः १५ शेखरापीच्यो. ननम् १६ नेपथ्ययोगाः १७ कर्णपत्रभङ्गाः १८ सुगन्धयुक्तिः १९ भूषणयोजनम् २० ऐन्द्रनालम् २१ कौतुमारयोगाः २२ हस्तलाघवम् २३ चित्रशाकापूपभक्षवि. कारक्रिया २४ पानकरसरागासवयोजनम् २५ सूचीकर्म २६ सूत्रक्रीडा २७ प्रहे. लिका २८ प्रतिमाला २९ दर्वचकयोगाः ३० पुस्तकवाचनम् ३१ नाटकाख्यायिका १ क. घ. 'दिविधायकः ! २ शटकोगाचार्यस्यैव नामान्तरमेतत् । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126