Book Title: Yatindramatdipika
Author(s): Nivasdas, Hari Narayan Apte,
Publisher: Anand Ashram

View full book text
Previous | Next

Page 35
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २६ यतीन्द्रमतदीपिका ननु वेदवाक्यानां मीमांसकैः कार्यपरतयैव प्रामाण्यस्वीकारात्सिद्धब्रह्मपरवाक्यानां व्युत्पत्यसंभवाच्च कथं प्रामाण्यमिति चेन्न । सिद्धब्रह्मपरवाक्यानामप्युपासनान्वयस्वीकारात् । पिता से सुखमास्त इति लोकसिद्धपरवाक्यस्यापि बोधकत्वदर्शनाद्वालानां लोके मातृपितृप्रभृतिभिरम्बातात मातुलचन्द्राहित्यम् । बाधकप्रत्ययोऽपि नास्ति । स ह्यनुमानाद्वा श्रुतेर्वा स्मृतेर्वा लौकिकाक्याद्वा । नाऽऽद्यः । तादृशानुमानस्यैवाऽऽगमबाधितत्वेनाप्रमाणत्वात् । न द्वितीयः । तथा सति वेदप्रामाण्यं गळे पतितमेव स्यात् । न तृतीयः । तस्या वेदमूलकत्वेन तदबाघकत्वात् । नापि चतुर्थः । तस्थालौकिकविषये प्रवृत्त्यभावात् । तथा च वेदप्रामाण्यं सिद्धम् । न च संदिग्धार्थबोधकत्वरूपं ज्ञानानुत्पादकत्वरूपं वाऽप्रामाण्यं शङ्कनीयम् । सूक्ष्मदृशां तथाऽनुपलब्धेः । न च वेदेष्वनुतोक्तीनामप्रामाण्यमेवेति वाच्यम् । न हि वेद एवाद्भुतदृष्टिः । किंतु लोकेऽपि । यथोलूकादीनामन्धकारेऽपि रूपदर्शनम् । मान्यालादीनामाहारनिहरिकरणयोरेकस्थानवर्तित्वम् । व्यालानां चक्षुःश्रवस्त्वम् । पक्षिषु च केषु चिदङ्गाराहारवत्त्वम् । मत्स्यकूर्म विहङ्गानामीक्षणध्यान संस्पर्शैः पुत्र पोषणम् । नालिकेरद्वीपवासिनामपक्कान्नेनैव देहधारणमित्यादि । 1 कार्यपरतयैवेति । वृद्धयोर्व्यवहर तोरे कतर वृद्ध प्रयुक्तशब्दश्रवणसमनन्तर मनितान्यतरवृद्धसमवेतचेष्टां दृष्ट्वाऽन्यथाऽनुपपच्युन्नीयमाना शब्दशक्तिस्तदुपपादककार्थपर्य वसायिन्येवावसीयते । तदुक्तम् ' कार्ये मानान्तरापूर्वे समस्तं वैदिकं वचः । प्रमाणमिति हि प्राज्ञा मन्यन्ते मान्यबुद्धयः ॥ पदानां तत्परत्वेन व्युत्पत्तेरवधारणात् । Counting Acharya Shri Kailassagarsuri Gyanmandir न खल्वन्यपरे शब्दे व्युत्पत्तेरस्ति संभवः ' ॥ " इति । उपासनान्वयेति । यद्यपि ब्रह्म सिद्धरूपं तथाऽप्युपासनायाः कार्यत्वेन तस्याश्चाऽऽत्मा वाऽर इत्यादिवेदान्तवाक्येषु प्रतिपादितत्वेन तेषां प्रामाण्यमक्षतमेवेति मावः । अधिकं समासोक्ती प्रथमसूत्रशेषेऽनुसंधेयम् । पितेति । केन चित्पुरुषेण हस्तचेष्टादिना ' पिता ते सुखमास्ते ' इति देवदत्ताय ज्ञापयेति प्रेषितो यज्ञदत्तस्त. ज्ञापने प्रवृत्तः पिता ते सुखमास्ते ' इति शब्द प्रयुङ्क्ते । पार्श्वस्थोऽन्यो व्युत्पित्सुर्मू-कवचेष्टा विशेषज्ञस्तज्ज्ञापने प्रवृत्तं यज्ञदत्तमनुगतस्तज्ज्ञापनाय प्रयुक्तमिमं शब्दं श्रुत्वाऽयं शब्दस्तदर्थबुद्धिहेतुरिति निश्चिनोतीति कार्यार्थ एवं शक्तिरित्याग्रहो निर्मल इति बोध्यम् । इदं यादृच्छिक व्युत्पत्तौ शब्दस्य सिद्धवस्तुपरत्वं दर्शितम् । अथ बुद्धिपूर्वक • व्युत्पत्तौ तद्दर्शयति- बालानामिति । मात्रादिहिं पुरोवर्तिनं पशुं निर्दिश्य ' अयं गौः ' I १. व प्रमाणत्वस्वी' । २ घ. नारूपकार्यान्व । ३ घ. 'ति लौकिक । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126