Book Title: Vividh Tirth Kalpa
Author(s): Jinvijay
Publisher: Singhi Jain Gyanpith
View full book text
________________
श्रीजिनप्रभसूरिविरचितः कल्प प्रदी पा पर ना मा
॥ विविधतीर्थकल्पः॥
॥ ॐ नमोऽर्हद्भ्यः ॥
१. शत्रुञ्जयतीर्थकल्पः। देवः' श्रीपुण्डरीकाख्यभूभृच्छिखरशेखरम् । अलंकरिष्णुः प्रासादं श्रीनाभेयः श्रियेऽस्तु वः ॥ १ ॥ श्रीशत्रुञ्जयतीर्थस्य माहात्म्यमतिमुक्तकः । केवली यदुवाच प्राक् (ग्) नारदस्य ऋषेः पुरः ॥ २ ॥ तदहं लेशतो वक्ष्ये खपरस्मृतिहेतवे । श्रोतुमर्हन्ति भव्यास्तत् पापनाशनकाम्यया ॥ ३ ॥-युगलम् । शत्रुञ्जये पुण्डरीकस्तपोभृत् पञ्चकोटियुक् । चैव्या सिद्धस्ततः सोऽपि पुण्डरीक इति स्मृतः ॥ ४ ॥ सिद्धिक्षेत्र तीर्थराजो मरुदेवो भगीरथः । विमलाद्रिाहुबली सहस्रकमलस्तथा ॥ ५ ॥ 5 तालध्वजः कदम्बश्च शतपनो नगाधिराट् । अष्टोत्तरशतकूटः सहस्रपत्र इत्यपि ॥ ६॥ ढको लौहित्यः कपर्दिनिवासः सिद्धिशेखरः। शत्रुञ्जयस्तथा मुक्तिनिलयः सिद्धिपर्वतः ॥७॥ पुण्डरीकश्चेति नामधेयानामेकविंशतिः । गीयते तस्य तीर्थस्य कृता सुरनरपिभिः ॥ ८॥-कलापकम् । ढङ्कादयः पञ्च कूटास्तत्र सन्ति सदैवताः । रसकूपीरत्नखनिविवरौषधिराजिताः ॥ ९ ॥ ढङ्कः कदम्बो लौहित्यस्तालध्वज-कपर्दिनौ । पञ्चेति ते कालवशान्मिथ्याडम्भिरुरीकृताः ॥ १०॥ 10 अशीति योजनान्याचे द्वैतीयीके तु सप्ततिम् । षष्टिं तृतीये तुर्ये चारके पञ्चाशतं तथा ॥ ११ ॥ पञ्चमे द्वादशैतानि सप्तरली तथान्तिमे ! इत्याप्तैरवसर्पिण्यां विस्तारस्तस्य कीर्तितः ॥ १२ ॥-युग्मम् । पञ्चाशतं योजनानि मूलेऽस्य दश चोपरि । विस्तार उच्छ्यस्त्वष्टौ युगादीशे तपत्यभूत् ॥ १३ ॥ अस्मिन्वृषभसेनाद्या असंख्याः समवासरन् । तीर्थाधिराजाः सिद्धाश्चातीते काले महर्षयः ॥ १४ ॥ श्रीपद्मनाभप्रमुखा भाविनो जिननायकाः । अस्मिन् समवसर्तारः कीर्तिपावितविष्टपाः ॥ १५ ॥
15 श्रीनाभेयादि-वीरान्ताः श्रीनेमीश्वरवर्जिताः । त्रयोविंशतिरहन्तः समवासार्पुरत्र च ॥ १६ ॥ हेमरूप्यादिजद्वाविंशत्यहत्प्रतिमान्वितम् । अङ्करलजनाभेयप्रतिमालङ्कृतं महत् ॥ १७ ॥ द्वाविंशतिक्षुल्लदेवकुलिकायुक्तमुच्चकैः । योजनप्रमितं रत्नमयमुत्पन्नकेवले' ॥ १८॥ आदीश्वरे श्रीभरतश्चक्री चैत्यमचीकरत् । एतस्यामवसर्पिण्या पूर्वमत्र पवित्रधीः ॥ १९ ॥-त्रिभिर्विशेषकम् । द्वाविंशतेर्जिनेन्द्राणां यथावं पादुकायुता । भात्यत्रायतनश्रेणी लेप्यनिर्मितबिम्बयुक् ॥ २० ॥
20 अकारि चात्र समवसरणेन सहोच्चकैः । प्रासादो मरुदेवायाः श्रीबाहुबलिभूभुजा ।। २१ ॥
1A देव। 2 B सतिमुत्तिकः। 3 B ऋषे । 4A सिद्ध । 5A B योजनानाये । 6A ते । 7 B केवलो।

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160