Book Title: Vividh Tirth Kalpa
Author(s): Jinvijay
Publisher: Singhi Jain Gyanpith
View full book text
________________
विविधतीर्थकल्पे
चण्डाली-वज्रतैलेभकन्दाद्याः कन्दजातयः । दृश्यन्तेऽत्र प्रतिपदं तत्तत्कार्यप्रसाधिकाः ।। ३१ ।। प्रदेशाः पेशलाः कुण्डैस्तत्तदाश्चर्यकारिभिः । अस्य धातुखनीभिश्च निझरैश्चामृतोदकैः ॥ ३२ ॥ कोकूयिते कृतेऽत्रोचैर्द्राक् कोकूयितकुण्डतः । प्रादुर्भवति वाःपूरः कुर्वन् खलहलारवम् ॥ ३३ ॥ श्रीमाता-ऽचलेश्वरश्च वशिष्ठाश्रम एव च । अत्रामी लौकिकास्तीर्था मन्दाकिन्यादयोऽपि च !! ३४ ॥ 5 महादेरस्य नेतारः परमारनरेश्वराः । पुरी चन्द्रावती तेषां राजधानी निधिः श्रियाम् ॥ ३५ ॥ कलयन् विमलां वुद्धिं विमलो दण्डनायकः । चैत्यमत्रर्षभस्याधात् पैतलप्रतिमान्वितम् ॥ ३६॥ आराध्याम्बां भगवतीं पुत्रसंपदपस्पृहः । तीर्थस्थापनमभ्यर्थ्य चम्पकद्रुमसंनिधौ ॥ ३७॥ पुप्पसन्दामरुचिरं दृष्ट्वा गोमयगोमुखम् । तत्राग्रहीद् भुवं दण्डेट् श्रीमातुर्भवनान्तिके ।। ३८ ॥-युग्मम् ।
राजानकश्रीधान्धूके कुद्धं श्रीगूर्जरेश्वरम् । प्रसाद्य भत्त्या तं चित्रकूटादानाय्य तद्विरा ॥ ३९ ॥ 10 वैक्रमे बसुवस्वाशा (१०८८) मितेऽन्दे भूरिरैव्ययात् । सत्प्रासादं स विमलवसत्याई व्यधापयत् ॥४०॥ यात्रोपनम्रसंघस्यानिघ्नविनविधातनम् । कुरुतेऽत्राम्बिका देवी पूजिता बहुभिर्विधैः ॥ ४१॥ युगादिदेवचैत्यस्य पुरस्तादत्र चाश्मनः । एकरात्रेण घटितः शिल्पिना तुरगोत्तमः ॥ ४२ !! वैक्रमे वसुवस्वर्क (१२८८) मितेऽब्दे नेमिमन्दिरम् । निर्ममे लूणिगवसत्याह्वयं सचिवेन्दुना ॥ ४३ ॥ कषोपलमयं विम्ब श्रीतेजःपालमन्त्रिराट् । तत्र न्यास्थत् स्तम्भतीर्थे निष्पन्नं दृक्सुधाञ्जनम् ।। ४४ ॥ 15 मूर्तीः स्वपूर्ववंश्यानां हस्तिशालां च तत्र सः । न्यबीविशद्विशांपत्युः श्रीसोमस्य निदेशतः ॥ ४५ ॥
अहो ! शोभनदेवस्य सूत्रधारशिरोमणेः । तच्चैत्यरचनाशिल्पान्नाम लेभे यथार्थताम् ॥ ४६ ॥ वज्रात्रातः समुद्रेण मैनाकोऽस्यानुजो गिरेः । समुद्री त्रातौ त्वनेन दण्डेन्मन्त्रीश्वरौ भवात् ॥ ४७ ।। तीर्थद्वयेऽपि भनेऽस्मिन् दैवान्म्लेच्छैः प्रचक्रतुः । अस्योद्धारं द्वौ शकान्दे वहिवेदार्कसंमिते (१२४३) ॥४८॥
तत्रायतीर्थस्योद्ध" लल्लो महणसिंहभूः । पीथडस्त्वितरस्याभूध्यवहृचण्डसिंहजः ॥ ४९ ॥ 20 कुमारपालभूपालश्चौलुक्यकुलचन्द्रमाः । श्रीवीरचैत्यमस्योच्चैः शिखरे निरमीमपत् ॥ ५० ॥
तत्तत्कौतूहलाकीर्णं तत्तदौयधिबन्धुरम् । धन्याः पश्यन्त्यर्बुदाद्रिं नैकतीर्थपवित्रितम् ।। ५१ ॥ दृब्धः श्रोत्रसुधाकल्पः श्रीजिनप्रभसूरिभिः । श्रीमदर्बुदकल्पोऽयं चतुरैः परिचीयताम् ।। ५२ ॥
॥ श्रीअर्बुदकल्पः समाप्तः ॥
॥ ग्रन्थागं ५२ अक्षर १६ ॥
1AC प्रासाद। + P श्रीअर्बुदाचलस्य कल्पः ।

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160