Book Title: Vividh Tirth Kalpa
Author(s): Jinvijay
Publisher: Singhi Jain Gyanpith

View full book text
Previous | Next

Page 51
________________ 15 मथुरापुरीकल्पः। इत्थ पंच लोइअतित्थाई । तं जहा-विस्संतिअतित्थं असिकुंडतित्थं वेकुंततित्थं कालिंजरतित्थं चक्कतित्थं । सित्तुंजे रिसहं, गिरिनारे नेमि, भरुअच्छे मुणिसुव्वयं, मोढेरए वीरं, महुराए सुपास-पासे घडिआदुगन्भंतरे नमित्ता सोरहे ढुंढणं विहरित्ता गोवालगिरिंमि जो भुंजेइ तेण आमरायसेविअकमकमलेण सिरिबप्पहहिरिणा अट्ठसयछव्वीसे (८२६) विकमसंवच्छरे सिरिवीरविंबं महुराए ठावि। 5 इत्थ सिरिवीरवद्धमाणजीवेण विस्सभूइणा अपरिमिअबलत्तणकए नियाणं कयं । इत्थ जउणा वंकजउणराएण हयस्स दंडअणगारस्स केवले उप्पन्ने महिमत्थं इंदो आगओ। इत्थ जिअसत्तुनरिंदपुत्तो कालवेसिअमुणी अरिसरोगद्दिओ मुग्गिलगिरिमि सदेहे वि निप्पहो उवसम्गे अहिआसिसु । इत्थ संखरायरिसितवप्पहावं द8 सोमदेवदिओ गयउरे दिक्खं घेत्तूण सग्गं गंतूण कासीए हरि-10 एसबलरिसी देवपुज्जो जाओ। इत्य उप्पण्णा रायकन्ना निथुई नाम राहावेहिणो सुरिंददत्तस्स सयंवरा जाया । इत्थ कुबेरदत्ताए कुबेरसेणाजणणी कुबेरदत्तो अ भाया ओहिन्नाणेण नाउं अट्ठारसनत्तएहिं पडिबोहिया। इत्य अजमंगू सुअसागरपारगो इड्डिरससायगारवेहिं जक्खत्तमुवागम्म जीहापसारणेण साहूणं अप्पमायकरणत्थं पडिबोहमकासी । इत्थ कंबल-संबलनामाणो वसहपोआ जिणदाससंसग्गीए पडिबुद्धा नागकुमारा होऊण वीरवरस्स भगवओ नावारूढस्स उवस्सगं निवारिंसु । इत्य अनिआपुत्तो पुप्फचूलं पव्वाविअ संसारसायराओ उत्तारित्था । इत्थ इंददत्तो पुरोहिओ गवक्खडिओ मिच्छद्दिट्ठी अहोवच्चंतस्स साहुस्स मत्थयउवरिं पायं कुणंतो सडेण गुरुभत्तीए पयहीणो कओ। 20 इत्थ भूअघरे ठिआ निगोअवत्तव्यं नियाउपरिमाणं च पुच्छिअतुट्ठचित्तेण सक्केण अजरक्खिअसूरी वंदिआ। उवस्सयस्स अ अन्नओहुत्तं दारं कयं । इत्थ वत्थपूसमित्तो घयपूसमित्तो दुबलियापूसमित्तो अ लद्धिसंपन्ना विहरिआ । इत्थ दूसहदुन्भिक्खे दुवालसवारिसिए नियत्ते सयलसंघ मेलिअ आगमाणुओगो पवत्तिओ खंदिलायरिएण। इत्थ देवनिम्मिअथूभे पक्खक्खमणेण देवयं आराहिता जिणभदखमासमणेहिं उद्देहिआभक्खियपुत्थयपत्त-25 तणेण तुटूं भग्गं महानिसीहं संधि। इत्थ खवगस्स तवेणं तुट्ठा सासणदेवया तच्चणिअपरिग्गहिअं इमं तित्थं संघवयणाओ आरहंतयापत्तं अकासी। देवीए अइलोभपरवसं जणं नाउं सोवण्णिअं थूभं पच्छन्नं काउं इट्टमयं कयं । तओ बप्पहहिवयणाओ आमराएण उवरि सिलाकलावचिअं कारिअं । इत्थ संखराओ कलावई अपंचमजम्मे देवसीह-कणयसुंदरीनामाणो समणोवासया रज्जसिरि भुजित्था। 30 एवंविहाणं अणेगेर्सि संविहाणाणमेसा नयरी उत्पत्तिभूमी । इत्थ कुबेरा नरयाहणा अंबिआ य सीहवाहणा खित्तवालो असारमेअवाहणो तित्थस्स रक्वं कुणंति । 1 B सुपासो। 2A टुंठणं ।

Loading...

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160