Book Title: Vividh Tirth Kalpa
Author(s): Jinvijay
Publisher: Singhi Jain Gyanpith

View full book text
Previous | Next

Page 80
________________ विविधतीर्थकल्पे २४. नन्दीश्वरद्वीपकल्पः। आराध्य श्रीजिनाधीशान् सुराधीशार्चितक्रमान् । कल्पं नन्दीश्वरद्वीपस्याचक्षे विश्वपावनम् ॥ १ ॥ अस्ति नन्दीश्वरो नाम्नाऽष्टमो द्वीपो घुसन्निभः । तत्परिक्षेपिणा नन्दीश्वरेणाम्भोधिना युतः ॥ २ ॥ एतद्वलयविष्कम्भे लक्षाशीतिश्चतुर्युता । योजनानां त्रिषष्टिश्च कोट्यः कोटिशतं तथा ॥ ३ ॥ 5 असौ 'विविधविन्यासोद्यानवान् देवभोगभूः । जिनेन्द्रपूजासंसक्तसुरसम्पातसुन्दरः ॥ ४ ॥ अस्य मध्यप्रदेशे तु क्रमात्पूर्वादिदिक्षु च । अञ्जनवर्णाश्चत्वारस्तिष्ठन्त्यञ्जनपर्वताः ॥ ५॥ दशयोजनसहस्रातिरिक्तविस्तृतास्तले । सहस्रयोजनाश्चोवं क्षुद्रमेरूच्छ्याश्च ते ॥ ६ ॥ तत्र प्राग्देवरमणो नित्योद्योतश्च दक्षिणः । स्वयंप्रभः प्रतीच्यस्त रमणीय उदकस्थितः ॥ ७ ॥ शतयोजनायतानि तद विस्तृतानि च । द्विसप्ततियोजनोच्चान्यर्हचैत्यानि तेषु च ।। ८ ॥ 10 पृथग्द्वाराणि चत्वार्युच्चानि षोडशयोजनीम् । प्रवेशे योजनान्यष्ट विस्तारेऽप्यष्ट तेषु तु ॥ ९॥ तानि देवासुरनागसुपर्णानां दिवौकसाम् । समाश्रयास्तेषामेव नामभिर्विश्रुतानि च ॥१०॥ षोडशयोजनायामाम्तावन्मात्राश्च विस्तृतौ । अष्टयोजनकोत्सेधास्तन्मध्ये मणिपीठिकाः ॥ ११ ॥ सर्वरत्नमया देवच्छन्दकाः पीठिकोपरि । पीठिकाभ्योऽधिका यामोच्छ्यभाजश्च तेषु तु ॥ १२ ॥ ऋषभा वर्धमाना च तथा चन्द्राननापि च । वारिषेणा चेति नाम्ना पर्यङ्कासनसंस्थिताः ॥ १३ ॥ 15 रत्नमय्यो युताः स्वखपरिवारेण हारिणा । शाश्वताहत्यतिमाः प्रत्येकमष्टोत्तरं शतम् ।। १४ !! द्वे द्वे नागयक्षभूतकुण्डभृत्प्रतिमे पृथक् । प्रतिमानां पृष्ठतस्तु छत्रभृत्पतिमैकका ॥ १५ ॥ तेषु धूपघटीदामघण्टाऽष्टमङ्गलध्वजाः । छत्रतोरणच यः पटलान्यासनानि च ॥ १६ ॥ षोडशपूर्णकलशादीन्यलकरणानि च । सुवर्णरुचिररजोवालुकास्तत्र भूमयः ॥ १७ ॥ आयतनप्रमाणेन रुचिरा मुखमण्डपाः । प्रेक्षार्थमण्डपा अक्षवाटका मणिपीठिकाः ॥ १८ ॥ 20 रम्याश्च स्तूपप्रतिमाश्चैत्यवृक्षाश्च सुन्दराः । इन्द्रध्वजाः पुष्करिण्यो दिव्याः सन्ति यथाक्रमम् ॥ १९॥ प्रतिमाः षोडश चतुरस्तूपेषु सर्वतः । शतं चतुर्विंशमेवं ताः साष्टशततद्युताः ॥ २० ॥ प्रत्येकमञ्जनाद्रीणां ककुप्सु चतसृष्वपि । गते लक्षे योजनानां निर्मत्स्यखच्छवारयः ॥ २१ ॥ सहस्रयोजनोत्सेधा विष्कंभे लक्षयोजनाः । पुष्करिण्यः सन्ति तासां क्रमान्नामानि षोडश ॥ २२ ॥ नन्दिषेणा चामोधा च गोस्तूपाथ सुदर्शना । तथा नन्दोत्तरा नन्दा सुनन्दा नन्दिवर्द्धना ॥ २३ ॥ 25 भद्रा विशाला कुमुदा पुण्डरीकिणिका तथा । विजया वैजयन्ती च जयन्ती चापराजिता ॥ २४ ॥ प्रत्येकमासां योजनं पञ्चशत्याः परत्र च । योजनानां पञ्चशती यावद्विस्तारभाजि तु ॥ २५ ॥ लक्षयोजनदीर्घाणि महोद्यानानि तानि तु । अशोकसप्तच्छदकचम्पकचूतसङ्ख्या ॥ २६ ॥ मध्ये पुष्करिणीनां च स्फाटिकाः पत्यमूर्तयः । ललामवेद्युद्यानादिचिह्ना दधिमुखाद्रयः ॥ २७ ॥ चतुःषष्टिसहस्रोच्चाः सहस्रं चावगाहिनः । सहस्राणि दशाधस्तादुपरिष्टाच विस्तृताः ॥ २८ ॥ 80 अन्तरे पुष्करिणीनां द्वौ द्वौ रतिकराचलौ । ततो भवन्ति द्वात्रिंशदेते रतिकराचलाः ॥ २९ ॥ शैलेषु दधिमुखेषु तथा रतिकरादिषु । शाश्वतान्यहचैत्यानि सन्त्यजनगिरिप्विव ॥ ३० ॥ चत्वारो द्वीपविदिक्षु तथा रतिकराचलाः । दशयोजनसहस्रायामविष्कम्भशालिनः ॥ ३१ ॥ योजनानां सहस्रं तु यावदुच्छ्यशोभिताः । सर्वरत्नमया दिव्या झलाकारधारिणः ॥ ३२ ॥ 1B तया। 2 P विचित्र 130 प्राच्यो। 4 B°न्यायतनानि । 5 B तदढ़ें। 6 Bsभ्याधिका17A मैकिका। 8 B वाटिका। 9 B क्रमानि ।

Loading...

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160