Book Title: Vividh Tirth Kalpa
Author(s): Jinvijay
Publisher: Singhi Jain Gyanpith
View full book text
________________
कोकावसतिपार्श्वनाथकल्पः ।
१९-२०. निवाणं च सधेसिं पाओवगमणमासि अभतेण, रायगिहे नयरे, वे भारपर संजायं । पदम - पंचभवज्जा नवगणहरा जीवंते भयवंतम्मि वीरे मुक्खं पता । इंदभूई अज्जसुहम्भो अ तम्मि निबाणगए निव्वुअ चि । गोअमसामिप्पभिई' गणपहुणो 'पवयणंबवणमहुणो । सुगहीअनामधेया महोदयं मज्झ उवार्णेतु ॥ १ ॥ जो गणहरकप्पमिणं पइपञ्चसं पढे पसन्नमणो । करयलमहिवसइ सया कल्लाणपरंपरा तस्स ॥ २ ॥ freeसूरह कओ ह सु-सिंहि-कु-निअविक्कमसमासु । जिसिअपंचमिबुहे गणहरकप्पो चिरं जयइ ॥ ३ ॥
॥ इति श्रीमहावीरगणधरकल्पः ॥ ॥ श्रं० ६८ ॥
७७
४०. कोकावसतिपार्श्वनाथकल्पः ।
नमिऊण पासनाहं पउमावइ-नागरायकयसेवं । कोकावसहीपासस्स किंपि वत्तवयं भणिमो ॥ १ ॥ 10 सिरिपण्हवाहणकुलसंभूओ हरिसउरीयगच्छालंकारभूसिओ अभयदेवसूरी हरिसउराओ एगया गामाणुगामं विहरंतो सिरिअणहिलवाडय पट्टणमागओ । ठिओ बाहिपएसे सपरिवारो । अन्नया सिरिजयसिंहदेवनरिंदेण' गयखंधारूढेण रायवाडिआगएण दिट्ठो मलमलिणवत्थदेहो । राइणा गयखंधाओ उयरिऊण बिंदिऊण दुक्करकाओं त्ति दिन्नं मलधारि चि नामं । अब्भत्थिऊण नयरमज्झे नीओ रण्णा । दिन्नो उवस्सओ घयवसहीसमीवे । तत्थ ठिआ सूरिणो । तस्स पट्टे कालक्कमेणं 'अणेगगंथनिम्माण विक्खायकित्ती सिरिहेमचंदसूरी सजाओ 115 ते अ पइदिअहं वासारचचउम्मासीए घघवसहीए गंतूण वक्खाणं करिति । अन्नया कस्सवि घयवसही गुट्ठियस्स पिउकज्जे बलिवित्थाराइकरणं घयवसहीचेइए आढत्तं । त वक्खाणकरणत्थमागया सिरिहेमचंद्रसूरी । पडिसिद्धा गुट्टिएहिं जहा - अज्ज वक्खाणं इत्थ न काय । इत्थ बलिमंडणाइणा नत्थि ओगासो । तओ सूरीहिं भणिअं - थोवमेव अज्ज वक्खाणिस्सामो मा चमासीवक्खाणविच्छेओ भविस्सइ ति । तं च न पडिवन्नं गुट्टिएहिं । तओ अमरिसविलक्खमाणसा पडिआगया उवस्स्यमायरिआ । तओ दूमिअचित्ते गुरुणो नाऊण सोवन्निअमोखदेव-नायग - 20 नामगेहिं सङ्केहिं मा अन्नयाचि परचेइए एवंविहो अवमाणो होउ ति घयवसहीसमीवे चेइयकारावणत्थं भूमी मग, न य कत्थ विलद्धा । तओ कोकओ नाम सिट्ठी भूमिं मग्गिओ । वारिओ अ सोघयवसहीगुट्टिएहिं तिउणदम्मदाणपइच्छणेण' । तओ ससंधा आगया सूरिणो को कयस्स घरं । तेण वि पडिवत्तिं काऊण भणिअंदिन्ना मए भूमी जहोचिअमुल्लेण, परं मज्झ नामेणं चेइयं कारेअवं । तओ सूरीहिं सावएहिं अ तह त्ति" पडिवन्नं । तत्थ य घयवसहीआसन्नं कारिअं चेइयं" कोकावसहि ति । ठाविओ तत्थ सिरिपासनाहो । पूइज्जइ तिकालं | 25
कालक्कमेण सिरिभीमदेवरज्जे पट्टणं भजतेण मालवरण्णा सा पास नाहपडिमा वि भग्गा । तओ सोवन्निअनायगसंताणुप्पन्नेहिं रामदेव-आसघर "सिट्टीहिं उद्धारो कारेउमादत्तो । आरासणाउ फलहीतिगं आणीअं; न य तं निद्दोसं । तओ बिंबतिगे वि घडिए न परितोसो संजाओ गुरूणं सावयाणं च । तओ रामदेवेण अभिगहो गहिओ, जहाहं अकाराविअ पाससामिबिंबं न भुंजामि त्ति । गुरुणो वि उववासे कुणंति म्ह । तओ अट्ठमोववासे
1P मुहा 2 D पवयोवण ; P Pa पवयणं च वण° पक्तिः पतिता P आदर्शे । 5P क्षणेय° । 6 BP C संजायो । दाणइच्छणेण 10 B तहिति । 11 Pa B C नास्ति 'चेइयं' ।
5
Pa पाडय
4 P देवेण । एतन्दतर्गता 7 B Pa C वसहीए 8P पएसो । 9PCD 12 B Pa आसाधर

Page Navigation
1 ... 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160