Book Title: Vividh Tirth Kalpa
Author(s): Jinvijay
Publisher: Singhi Jain Gyanpith
View full book text
________________
अष्टापदगिरिकल्पः ।
९३
वहरसामी जाओ | अट्टावयाओ ओअरमाणेणं च गोअमसामिणा कोडिन - दिन - सेवालितावसा तिउत्तरपंनरससयसंखा दिक्खिया । ते खलु जणपरंपराए इत्थ तित्थे चेइअवंदगो सिवं इहेव पावइति चीरवयणं सुच्चा पढम-बीअ-तइअमेहलासुं जहासंखं कोडिन्नाइआ आरूढा अहेसि । तओ परं गंतुमचयंता गोअमसामिं अप्पडिहयमुत्तरंतं दद्धुं विम्हिअ पडिबुद्धा निक्खता य ।
तत्थेव पवए भरहचक्कवट्टिपमुहाओ अणेगा महरिसिकोडीओ सिद्धाओ । तत्थेव य सुबुद्धी नाम सगर- 5 चकिमहामच्चो जन्हुमाईणं सगरसुआणं पुरओ, आइचजसाओ आरम्भ पंचासलक्खे कोडिसागरोवमकालमज्झे भर हमहारायचंससमुब्भू आणं रायरिसीणं चित्तंतरगंडियाए सबट्टसिद्धि गई मुक्खगई च बाहरित्था ।
इत्थेव पar पवयणदेवयानीयाए वीरमईए। चउवीसजिणपरिमाणं भाले सुवण्णमया रयणखचिया तिलया दिन्ना । तओ तीए धूसरीभवं जुगलधम्मिभवं देवभवं च लभ्रूण दमयंतीभवे संपत्ते तिमिरपहयरावहारिभालयले साभाविअं तिलयं संजायं ।
10
इत्थेव पar वालिमहरिसी कयकाउस्सग्गो ठिओ । अह विमाणखलणकुविएण दसग्गीवेण पुवेरं सरंतेणं' तलभूमिं खणिता, तत्थ पविसिभ एअं निअवेरिणं सह अट्ठावयगिरिणा उप्पाडिअ लवणसमुद्दे खिवामि ति बुद्धीए विज्जासह स्सं सुमरिता उप्पाडीओ गिरी । तं च ओहिनाणेण नाउं चेइअरक्खानिमित्तं पायंगुट्टेण गिरिमस्थयं सोरायरिसी चंपित्था । तओ संकुचिअगतो दसाणणो मुहेण रुहिरं यमंतो आरावं मिल्हित्था । ततुच्चि रावणु त्ति पसिद्धो । तओ मुक्को दयालुणा महरिसिणा पाएसु पडित्ता खामित्ता य सद्वाणं गओ । इत्थेव लंकाहिवई जिणाणं 15 पुरओ पिक्aणयं करितो दिववसेण वीणातन्तीए तुट्टाए मा पिक्खणयरसभंगो होउ त्ति निअभुआउदारुं कट्टितुं वीणाए लाइ । अ ( एवं ! ) भुअवीणावायणए भत्तिसाहसतुद्वेण धरणिदेण तित्थवंदणागरण रावणस्स अमोहविजया सचिवकारिणी विज्जा दिन्ना ।
तत्थेव पबए गोअमसामिणा सिंहनिसिज्जाचेइअस्स दक्खिणदुवारे पविसंतेण पढमं चउन्हं संभवाईणं पडिमाओ वंदिआओ; तओ पयाहिणेणं पच्छिमदुवारेसु पासाईणं अट्ठण्हं; तओ उत्तरदुवारे धम्माईणं दसहं; तओ पुव - 20 दुवारे दो चैव उसम - अजिआणं ति ।
जं' तित्थमिणमगम्मं ता' फलिह' वणगहणसमरवालेहिं । जलपडिर्बिबियचेई अज्झयकलसाई पि जं पिच्छे ॥ १॥ भविओ विसुद्धभाव पूआण्हवणाई तत्थ वि कुणंतो । पावइ जत्ताइफलं जं भावोचिअ फलं दिसइ || २ || भरसरनिम्मिविआ चेइअधूमे इहं पडिमजुते । जे पणमंति महंति अ ते धन्ना ते सिरीनिलया || ३ || इअ अट्ठावयकप्पं जिण हसूरीहिं निम्मिअं भवा । भाविंति निअमणे जे तेसिं कल्लाणमुल्लस || ४ || अष्टापदस्तत्रे पूर्वं योऽर्थः संक्षिप्य कीर्तितः । विस्तरेण स एवास्मिन् कल्पेऽस्माभिः प्रकाशितः ॥ ५ ॥ ॥ इति श्रीअष्टापदकल्पः समाप्तः ॥
॥ ग्रं० ११८ ॥
1 एतदन्तर्गता पंक्तिः पतिता B P Pa आदर्शेषु । 1P सरितेणं । 2 'जं' नास्ति PP& B1 3 Bतो; Pa-b 4 Pa फणिद्दा | 5 P Pb बालहिं । 6 Pa नियमेण ।
तावत् ।
25

Page Navigation
1 ... 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160