Book Title: Vividh Tirth Kalpa
Author(s): Jinvijay
Publisher: Singhi Jain Gyanpith

View full book text
Previous | Next

Page 128
________________ ९६ विविधतीर्थकल्पे तक्कालं सिरिसुरताणसराइ पोसहसालं । कया य वद्धावणयमहूसवा संघपुरिसेहिं । वाइज अ भद्दवयसि अतइआदि सयलसंघकारिअमहूसवसारं सिरिपज्जोसवणाकप्पो । पत्ता य ठाणे ठाणे आगमणप्पभावणालेहा । रंजिआ सयलदेससंघा । मोइआ अणेगे रायबंदिबद्धा रायदिज्जसय साहस्सा सावया । इअरलोगा य करुणाए उम्मोइआ काराहिंतो | दिन्ना दाविआ य अपइट्ठाणं पट्टा । कया य काराविआ य अणेगसो जिणधम्मप्पभावणा । 5 एवं णिच्चं रायसभागमण पंडिअवाइ अविंद्र विजयपुवं पभावणाए पयट्टमाणाए, कमेण वासारतचउमासीए वइक्कंताए, अन्नया फग्गुणमासे दउलतावादाओ आगच्छंतीए मगदूमई जहाँ नामधिज्जाए नि अजणणीए संमुहं पट्ठिएण चउरंगचमूसमूहसन्नद्धेण सुरत्ताणेण अन्भत्थणापुरस्सरं चालिआ गुरुणो अप्पणा समं । बडथूणठाणे भिट्टिआ जणणी । महाराएण दिन्नं सधेसिं महादाणं । परिधाविआ सवे पहाणकबाई बाई । कमेण पत्तो महसवमई रायहाणिं । सम्माणि गुरुणो वत्थकप्पूराईहिं । तओ चित्तसिअदुवालसीए रायजोगे महारायाणमापुच्छिअ पातसाहिदत्तसाइबा - 10ण छायाए क्या नंदी । तत्थ दिक्खिआ पंच सीसा | मालारोवण-संमत्तारोवणाईणि अ धम्मकिचाई कयाणि । विचि वित्तं थिरदेवनंदणेण ठ० मदनेन । आसादसुद्धदसमीए अ पइट्ठिआणि अहिणवकारिआणि तेरस विचाणि, महावित्थरेणं । तत्थ विचिनं विबकारावएहिं बहुअं वित्तं । विसेसओ साहुमहारायतणएण अजयदेवेण चि । तहा अन्नया नरिंदेण दूरओ निचं समागमणे गुरूणं कां ति चिंतिऊण पदिन्ना सयमेव निअप सायपासे सोहंतभवणराई अभिणवसराई; आइट्ठा य वसिउं तत्थ सावयसंघा | 'भट्टारय सराइ ' त्ति कयं से सयं नरिंदेण 15 नामं । कारिओ तत्थेव वीरविहारो पोसहसाला य पातसाहिणा । तओ तेरसघनवासि अवरिसे आसाढ कण्हसतमी सुमह (मुहु) ते महीवइ समाइगीयनट्टवाइ असंपदाए पयडिज्जमाण अमाणमह्रसवसारं, सयं नरिंदेण दाविजमाणमंगलं, पविट्ठा पोसहसालं भट्टारया | संतोसिआ पीइदाणेणं विउसा । उद्धरिभा दाणेणं दीणाणाहाइलोआ । चालिआ पुणन्नया मग्गसिरमा से पुवदिसजयजत्तायत्थिएण अप्पणा सह नरिंदेण । कारिआ ठाणे ठाणे बंदिमोअणाइणा जिणधम्मप्पभावणा । उद्धरिअं सिरिमहुरातित्थं । संतोसिआ दाणाईहिं दिअवराइणो । निच्चं पवासूणं 20 खंधाबारे कट्टं ति मन्त्रमाणेण महीनाहेण खोजे जहांमलिकेण सद्धिं आगरानगराओ पडिपेसिआ रायहाणि पइ सच्चपइन्ना गुरुणो । गहिऊण सिरिहत्थिणाउरजत्ता फुरमाणं समागया निअट्ठाणे मुणिवद्दणो । तओ मेलिऊण चउद्विहं संघं काऊण थ पुत्त 'चाहडसहिम्स साहुबीहित्यस्स संघवइततिल्यं । पट्टिमा सुमुहुत्ते सायरियाइपरिवारा सिरिह त्थिणाउरजतं गुरुणो । विहिआ ठाणे ठाणे संघवइबोहित्थेण महूसया । संपत्ता तित्थभूमिं कयं च वद्धावणयं । ठाविआणि तत्थ गुरूहिं अहिणवकारिअपइद्विआणि सिरिसंति कुंथु-अरजिणविंवाणि, अंबिआपडिमा 25य चेइअट्ठाणेसु । कथा य संघवच्छलाइमहूसवा संघवइणा संघेण य । पूइआ वत्थमोअणतंबोलाईहिं वणीमगसस्था । आगयमित्तेहिं जत्ताओ गुरूहिं वइसाहसुद्धदसमीदिणे तं चैव दूरीकयस यलदुरिअडिवं' सिरिमहावीरविंचं ठाविभं महूसवसारं, साहिरायकारिअविहारे, तहेव पूइज्जइ संघेण । बिसेसओ दिसिजत्ताओ समागए महाराए पवति ऊसवा चेइयवसहीसु । संमाणेइ गुरुणो उत्तरोत्तरमाणदाणेण सिरिसबभोमो । वज्र्ज्जति पइदिसं सूरिसइभूमाणं पभावणासारा जसपडहा । विहरंति निरुवसग्गं" सबदेसेसु से अंबरा दिअंबरा य रायाहिरायदिनफुरमाणहत्था । खरतरगच्छा30 लंकारगुरुप्पसायाओ सगसिन्नपरिभूह वि दिसिचके कथाई गुरूहिं फुरमाणगहणेण 'अकुदोभयाई सिरिसित्तुज्जगिरिनार - फलवद्विप्पमुहतित्थाई । उज्जोइआ इच्चाइकिचेहिं सिरिपालित्तय - मल्लवाइ-सिद्धसेणदिवायरहरिभदसूरि - हेमचंद्रसूरिप्पमुहा पुत्रपुरिसा । किं बहुणा सूरिचक्कवट्टीणं गुणेहिं आवज्जिअस्स नरिंदस्स पयडा एव पयर्वृति सयलधम्मकज्जारंभा । वाइजंति यह पच्चूस चेइअवसही जमलसंखा । किज्जति धम्मिएहिं वीरविहारे वज्र्ज्जतगुहिरमद्दलमुइंगभुग्गलताल पिक्खणयसारं महापूआओ । वासिंति सिरिमहावीरपुरओ भविअलोअउग्गाहिज्जमाण 1 P& मगदूमई जहा; D भगदूमइ जहा | 2 C कायस्थाई । 3 Pa सायबाण; C साइबा साळयाए । 4 C बाहड5 C विडिंब । 6 B सगा। 7 Pa अकुतो । सहस्स

Loading...

Page Navigation
1 ... 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160