Book Title: Vividh Tirth Kalpa
Author(s): Jinvijay
Publisher: Singhi Jain Gyanpith

View full book text
Previous | Next

Page 137
________________ फलवर्द्धिपार्श्वनाथकल्पः। खंखरपलासमझे सयंभू सिरिपासनाहो अच्छइ । तस्स पुरो देवे वंदेह । जेण सुत्थसरीरा होह । तओ गोसे आहूसावयसंधेण वंदिआ पहुणो । पहुणा भणिअं-थंभणए पासनाहं वंदिस्सामो । संघेण चिंतिअं-नूणं कोइ उवएसो पहुणं, ता एवं आइसति । तओ भणिअंसंघेण-अम्हे वि वंदिस्सामो। तओ वाह्णण गच्छंतस्स पहुणो मणयं सरीरं सुत्थं जायं । अओ धवलक्याओ परओ चरणचारेण विहरता पत्ता थंभणपुरं । गुरुसावया सवत्थ पासनाहमवलोइंता गुरुणा भणिआ-खंखरपलासमज्झे पलोएह । तेहिं तहाकए दि8 सिरिपासनाहपडिमामुहं । तत्थ य पइदिणं एगा घेणू 5 आगम्म पडिमामत्थए खीरं झरइ । तओ पहिढेहिं सावएहिं जहादिहें निवेइअं गुरुणो । अभयदेवसूरी वि तत्थ गंतुं मुहदसणमित्तेण थोउमाढत्तो-'जयतिहुअणवरकप्परक्व' इच्चाइतकालिअवित्तेहिं । तओ सोलससु वित्तेसु कएसु पच्चक्खीहूआ सबंगं पडिमा । अओ चेव 'जय ! पचक्खजिणेसर' चि सत्तरसमे वित्ते पढिअं । तओ बत्तीसाए पुण्णाए अंतिमवित्तदुगं अईव देवयाइड्डिकर ति नाऊण देवयाए विन्न-भयवं ! तीसाए वि वित्तेहिं सन्निझं करिस्सामि; अंतिमवित्तदुगं ओसारेह । मा अम्हं कलिजुगे आगमणं दुक्खाय होउ ति । पहुणा तहा कयं । संघेण 10 सह चिइवंदणा कया। तत्थ संघेण उत्तुंगं देवहरयं कारिअं । तओ उवसंतरोगेण पहुणा ठाविओ सिरिपाससामी। तं च महातित्थं पसिद्ध । कालाइक्कमेण कया ठाणाइनवंगाणं वित्ती । आयारंग-सूअगडाणं तु पुचिं पि सीलंकायरिएण कया आसि । तओ परं चिरं वीरतित्थं पभाविअं पहुण ति ॥ ॥ इति श्रीस्तम्भनककल्पशिलोञ्छः॥ ॥अं०६७॥ 15 ६०. फलवर्द्धिपार्श्वनाथकल्पः। सिरिफलवद्धिअचेई अपरिट्ठिों पणमिऊण पासजिणं । तम्सेव बेमि कप्पं जहासुभं दलिअकलिदप्पं ॥१॥ ___ अस्थि सवालक्खदेसे मेडत्तयनगरसमीवठिओ वीरभवणाइ-नाणाविहदेवालयाभिरामो फलवद्धी नाम गामो । तत्थ फलवद्धिनामधिज्जाए देवीए भवणमुत्तुंगसिहरं चिट्ठद्द । सो अरिद्धिसमिद्धो वि कालक्कमेण उबसपाओ संजाओ। तहावि तत्थ कित्तिआ वि वाणिअगा आगंतूण अवसिंसु । तेसु वि एगो सिरिसिरिमाल-20 वंसमुत्तामणी धम्मिअलोअगामगामणी धंधलो नाम परमसावओ हुत्था । बीओ अ तारिसगुणो चेव उवएसवालकुलनहयलनिसाकरो सिवंकरो नाम । ताण दुण्डंपि पभूआओ गावीओ आसि । तासि मज्झे एगा धंधलस्स घेणू पइदिणं दुझंती वि दुद्धं न देइ । तओ धंधलेण गोवालो पुच्छिओ-किमेसा घेणू तुमए चेव बाहिरे दुज्झइ अन्नेण वा केणावि, जेणेसा दुद्धं न देइ । तओ गोवालेण सबहाइं काऊण अप्पा निरवराही कओ । तओ गोवालेण सम्म निरिक्खंतेण एगया 'उच्चरडयस्स उवरि बोरितरु समीवे चउहिं वि थणेहिं खीरं झरती दिट्ठा सा सुरही । एवं 25 पइदिणं पिच्छंतेण दंसिआ धंधलम्स । तेण वि चिंतिअं नृणं इत्थ कोइ जक्खाई देवयाविसेसो भविस्सइ भूमिमज्झट्टिओ। तओ गिहमागएण तेण सुहपसुतेण रत्तीए सुमिणओ उक्लद्धो; जहा एगेण पुरिसेण वृत्तं-इत्थ रडए भयवं पासनाहो गभहरदेवलिआमज्झे चिट्टइ । तं बाहिं निकासिऊण पूएहिं । तओ धंधलेण पहाए बुद्धेणं सिवंकरस्स निवेइओ सुमिणवुत्तंतो । तओ दोहिं पि कोऊलाऊरिअमाणसेहिं बलिपूआविहाणपुवं उड्डेहिं रडयभूमि खणावित्ता कडिओ गब्भहरदेउलिआसहिओ सत्तफाणिकणामंडिओ भयवं पाससामी । पइदिअहं पूयंति महया 30 इड्डीए ते दो वि । एवं पूइज्जते भुवणनाहे पुणो वि अहिट्ठायगेहिं सुमिणे आइटुं तेसिं; जहा-तत्थेव पएसे चेईअं कारावेह ति । तओ तेहिं पहिट्ठचित्तेहिं दोहिं वि निअविवाणुसारेण चेईअं कारावेउमाढत्तं । फ्यट्टिा सुत्तहारा 1 Pa निरखतेण। 2 Pa उज्वरडय। 3 B तकस्स स। 4 P पुच्छतेण। 5 PaC उद्देहि । 6 B महिआ। वि.क. १४

Loading...

Page Navigation
1 ... 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160