Book Title: Vividh Tirth Kalpa
Author(s): Jinvijay
Publisher: Singhi Jain Gyanpith
View full book text
________________
कन्यानयमहावीरकल्पपरिशेषः ।
५१. कन्यानयमहावीरकल्पपरिशेषः ।
अह विज्ञातिलयमुणी आएसा संघतिलयसूरीणं । परिसेसलवं जंपर कंनाणयवीरकप्पस्स ॥ १ ॥
तहा हि-भट्टारया सिरिजिणप्पहसूरिणो सिरिदउलतावादनयरे साहु पेथड - साहु सहजा-ठ०अचलकारिअचेइआणं तुरुक्केहिं' कीरमाणं भंगं फुरमाणदंसणपुढं निवारिचा, सिरिजिणसासणयभावणातिसयं कुणंता, पाडिच्छगाणं सिद्धंतवायणं दिता, तवस्सीणं अंगाणंगपविट्टागमतवाई कारिता, विणेयाणं अवरगच्छय मुणीणं पि5 पमाण-वागरण-कब-नाडयालंकाराई सत्थाई भणता, उभडवाय भडवायाणं वाइविंदाणं अणप्पदप्पमवहरंता, सावसेसं बच्छरतिगमइक्कमंति ।
इओ अ सिरिजोमणिपुरे सिरिमहम्मद साहिसगाहिराओ कहिंचि अवसरे पत्थुआ पंडिजगुट्ठीए सत्थवियारसंसयमावन्नो सुमरेइ गुरूणं गुणे; भणइ अ-जइ ते भट्टारया संपयं मह सहालंकरणं हुंता ता मज्झ मणोगयसमत्थसंसयसमुद्धरणे हेलाए खमंता । नूणं विहृदपई तब्बुद्धिपराजिओ चेव भूमिमुज्झिअ सुन्नं गयणदेसमल्लीणो । 10 इत्थं गुरूणं भूवइकिज्जमाणगुणवन्त्रणावइअरे, अवसरन्नू तकालं दउलताचादादागओ ताजलमलिक्को भूमिअलमिलि अभालबट्टो विन्नवेइ-महाराय ! संति ते तत्थ महत्पाणो । परं तन्नयरनीरमसहमाणा किसिअंगा गाढं वट्टेति । तओ संभरि अगुरुगुणपब्भारेण भूमिनाहेण सो चेव मीरो आइठ्ठो । - भो मल्लिक ! सिग्धं गंतूण दुवीरखाने लिहावेसु फुरमाणं । पेसेसु तत्थ । जहा तारिससामग्गीए चेव भट्टारया पुण इत्थं इंति । तत्र तेण तहेब कए, पेसिअं फुरमाणं । कमेण पतं सिरिउलतावाद दीवाणे | भणियं च सविणयं नयरनायगेणं सिरिकुतुलखानेण भट्टारयाणं सिरिपात- 1.5 साहिफुरमाणागमणं ढिल्लीपुरं पर पत्थाणं चाइट्ठ । तओ दिणदसगन्धंतरे सन्नहिऊण जिट्ठसि अवारसीए रायजोगे संघसत्थि अपरिसाए अणुगम्ममाणा पत्थिआ महयाविच्छणं गुरुणो । कमेण ठाणे ठाणे महसवसयाई पाउन्भावयंता, विसमदूसमादप्पं दलंता, सयलंतराल जणवयजणनयण को ऊहलमुप्पा अयंता, धम्मट्ठाणाई उद्धरंता, दूरओ उक्कंठाविसंठुलसमागच्छंतआयरियबग्गेहिं बंदिज्जमाणा, पता रायभूमिमंडणं सिरिअल्लावपुरदुग्गं । तओ तत्तारिसपभावणापगरिसासहिण्डुमिलक्खुकयं विप्पडिवचि मुणिकण, ताणं चैव गुरूणं सीसुतमेहिं रायसभामंडणेहिं गुरुगुणालंकिअ - 20 देहेहिं सिरिजिणदेवसूरीहिं विन्नतेण भूवइणा सम्मुहं पविझविएण सबहुमाणं फुरमाणेण मलिकपञ्चप्पिrसयलसत्थि अवत्थुणो बिसेसओ जिणसासणं पभावयंता, सङ्कं मासं अच्छिन, पत्थिआ अल्लावपुराओ । पुणो वि धरणीनाहेण सिरिसिरोहमहानयरे संमुहपेसिअमसिणसिद्धिदेवसप्पायवत्थदसगेण अलंकरिआ, जाव हम्मीरवीररायहाणी परिसरदेसेसु संपत्ता ।
इओ चिरोवचिअभचिराएण अभिमुहमाग एहिं दंसणनिमित्तओ वि अमय कुंडण्हाएहिं व धन्नमप्पाणं मन्त्रमा - 25 हिं आयरियजइसंघसावयविंदेहिं परिअरिआ भद्दवयसी अबीआए जाया रायसभामंडणं जुगप्पहाणा । तक्खणं आणंदभर निब्भरेहिं नयणेहिं अब्भुत्थाणमिवायरंतेण सिरिमहम्मदपातसाहिणा पुच्छिआ कोमलगिराए कुसलपउत्तिं । चुंबिओ अ ससिणेहं गुरूणं करो धरणिराएण; घरिओ अ हिभए अचंता दरपरेण । गुरूहिं पितालकविअअहिनवासी वयणदाणेण चमक्कारिअं नरेसरमाणसं । पेसिआ य महामहसारं विसालसालं पोसहसालं । आइट्ठा य महीनाहेण गुरूणं सह गमणाय पहाणपुरिसा हिंदुअरायाणो, सिरिदीनारपमुहा महामलिका य । पणमंति सयसा - 30 हस्सा चिरुकंठि सावयलोआ । मिलिआ य चिरदंसणलालसा नायरलोआ । संगया य कोऊहलेणं पगइजाणवयजणा । तओ बंदिविदेहिं भोगावलीहिं थुवंता, भूवालप्पसाइअ भूरिभेरीवेणुवीणामद्द लमु इंगपडपडहजमलसंख मुंगलाई विउलवाइअरवेणं दिअंतरालं मुहलं विणिम्मविता, विप्पवग्गेहिं वे अज्झणीहिं णिज्जंता, गंधवेहिं सुहवाहिं अ गाइज्जमाणमंगला, पत्ता
1 P& C तुहिं 2 P& अवरगच्छमु° । 3 B तक्काले । f एतदन्तर्गता पंक्रिः पतिता P& आदरों । 4 Pa भुंग्गला: C भुग्गला° ।

Page Navigation
1 ... 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160