________________
कन्यानयमहावीरकल्पपरिशेषः ।
५१. कन्यानयमहावीरकल्पपरिशेषः ।
अह विज्ञातिलयमुणी आएसा संघतिलयसूरीणं । परिसेसलवं जंपर कंनाणयवीरकप्पस्स ॥ १ ॥
तहा हि-भट्टारया सिरिजिणप्पहसूरिणो सिरिदउलतावादनयरे साहु पेथड - साहु सहजा-ठ०अचलकारिअचेइआणं तुरुक्केहिं' कीरमाणं भंगं फुरमाणदंसणपुढं निवारिचा, सिरिजिणसासणयभावणातिसयं कुणंता, पाडिच्छगाणं सिद्धंतवायणं दिता, तवस्सीणं अंगाणंगपविट्टागमतवाई कारिता, विणेयाणं अवरगच्छय मुणीणं पि5 पमाण-वागरण-कब-नाडयालंकाराई सत्थाई भणता, उभडवाय भडवायाणं वाइविंदाणं अणप्पदप्पमवहरंता, सावसेसं बच्छरतिगमइक्कमंति ।
इओ अ सिरिजोमणिपुरे सिरिमहम्मद साहिसगाहिराओ कहिंचि अवसरे पत्थुआ पंडिजगुट्ठीए सत्थवियारसंसयमावन्नो सुमरेइ गुरूणं गुणे; भणइ अ-जइ ते भट्टारया संपयं मह सहालंकरणं हुंता ता मज्झ मणोगयसमत्थसंसयसमुद्धरणे हेलाए खमंता । नूणं विहृदपई तब्बुद्धिपराजिओ चेव भूमिमुज्झिअ सुन्नं गयणदेसमल्लीणो । 10 इत्थं गुरूणं भूवइकिज्जमाणगुणवन्त्रणावइअरे, अवसरन्नू तकालं दउलताचादादागओ ताजलमलिक्को भूमिअलमिलि अभालबट्टो विन्नवेइ-महाराय ! संति ते तत्थ महत्पाणो । परं तन्नयरनीरमसहमाणा किसिअंगा गाढं वट्टेति । तओ संभरि अगुरुगुणपब्भारेण भूमिनाहेण सो चेव मीरो आइठ्ठो । - भो मल्लिक ! सिग्धं गंतूण दुवीरखाने लिहावेसु फुरमाणं । पेसेसु तत्थ । जहा तारिससामग्गीए चेव भट्टारया पुण इत्थं इंति । तत्र तेण तहेब कए, पेसिअं फुरमाणं । कमेण पतं सिरिउलतावाद दीवाणे | भणियं च सविणयं नयरनायगेणं सिरिकुतुलखानेण भट्टारयाणं सिरिपात- 1.5 साहिफुरमाणागमणं ढिल्लीपुरं पर पत्थाणं चाइट्ठ । तओ दिणदसगन्धंतरे सन्नहिऊण जिट्ठसि अवारसीए रायजोगे संघसत्थि अपरिसाए अणुगम्ममाणा पत्थिआ महयाविच्छणं गुरुणो । कमेण ठाणे ठाणे महसवसयाई पाउन्भावयंता, विसमदूसमादप्पं दलंता, सयलंतराल जणवयजणनयण को ऊहलमुप्पा अयंता, धम्मट्ठाणाई उद्धरंता, दूरओ उक्कंठाविसंठुलसमागच्छंतआयरियबग्गेहिं बंदिज्जमाणा, पता रायभूमिमंडणं सिरिअल्लावपुरदुग्गं । तओ तत्तारिसपभावणापगरिसासहिण्डुमिलक्खुकयं विप्पडिवचि मुणिकण, ताणं चैव गुरूणं सीसुतमेहिं रायसभामंडणेहिं गुरुगुणालंकिअ - 20 देहेहिं सिरिजिणदेवसूरीहिं विन्नतेण भूवइणा सम्मुहं पविझविएण सबहुमाणं फुरमाणेण मलिकपञ्चप्पिrसयलसत्थि अवत्थुणो बिसेसओ जिणसासणं पभावयंता, सङ्कं मासं अच्छिन, पत्थिआ अल्लावपुराओ । पुणो वि धरणीनाहेण सिरिसिरोहमहानयरे संमुहपेसिअमसिणसिद्धिदेवसप्पायवत्थदसगेण अलंकरिआ, जाव हम्मीरवीररायहाणी परिसरदेसेसु संपत्ता ।
इओ चिरोवचिअभचिराएण अभिमुहमाग एहिं दंसणनिमित्तओ वि अमय कुंडण्हाएहिं व धन्नमप्पाणं मन्त्रमा - 25 हिं आयरियजइसंघसावयविंदेहिं परिअरिआ भद्दवयसी अबीआए जाया रायसभामंडणं जुगप्पहाणा । तक्खणं आणंदभर निब्भरेहिं नयणेहिं अब्भुत्थाणमिवायरंतेण सिरिमहम्मदपातसाहिणा पुच्छिआ कोमलगिराए कुसलपउत्तिं । चुंबिओ अ ससिणेहं गुरूणं करो धरणिराएण; घरिओ अ हिभए अचंता दरपरेण । गुरूहिं पितालकविअअहिनवासी वयणदाणेण चमक्कारिअं नरेसरमाणसं । पेसिआ य महामहसारं विसालसालं पोसहसालं । आइट्ठा य महीनाहेण गुरूणं सह गमणाय पहाणपुरिसा हिंदुअरायाणो, सिरिदीनारपमुहा महामलिका य । पणमंति सयसा - 30 हस्सा चिरुकंठि सावयलोआ । मिलिआ य चिरदंसणलालसा नायरलोआ । संगया य कोऊहलेणं पगइजाणवयजणा । तओ बंदिविदेहिं भोगावलीहिं थुवंता, भूवालप्पसाइअ भूरिभेरीवेणुवीणामद्द लमु इंगपडपडहजमलसंख मुंगलाई विउलवाइअरवेणं दिअंतरालं मुहलं विणिम्मविता, विप्पवग्गेहिं वे अज्झणीहिं णिज्जंता, गंधवेहिं सुहवाहिं अ गाइज्जमाणमंगला, पत्ता
1 P& C तुहिं 2 P& अवरगच्छमु° । 3 B तक्काले । f एतदन्तर्गता पंक्रिः पतिता P& आदरों । 4 Pa भुंग्गला: C भुग्गला° ।