________________
९६
विविधतीर्थकल्पे
तक्कालं सिरिसुरताणसराइ पोसहसालं । कया य वद्धावणयमहूसवा संघपुरिसेहिं । वाइज अ भद्दवयसि अतइआदि सयलसंघकारिअमहूसवसारं सिरिपज्जोसवणाकप्पो । पत्ता य ठाणे ठाणे आगमणप्पभावणालेहा । रंजिआ सयलदेससंघा । मोइआ अणेगे रायबंदिबद्धा रायदिज्जसय साहस्सा सावया । इअरलोगा य करुणाए उम्मोइआ काराहिंतो | दिन्ना दाविआ य अपइट्ठाणं पट्टा । कया य काराविआ य अणेगसो जिणधम्मप्पभावणा ।
5
एवं णिच्चं रायसभागमण पंडिअवाइ अविंद्र विजयपुवं पभावणाए पयट्टमाणाए, कमेण वासारतचउमासीए वइक्कंताए, अन्नया फग्गुणमासे दउलतावादाओ आगच्छंतीए मगदूमई जहाँ नामधिज्जाए नि अजणणीए संमुहं पट्ठिएण चउरंगचमूसमूहसन्नद्धेण सुरत्ताणेण अन्भत्थणापुरस्सरं चालिआ गुरुणो अप्पणा समं । बडथूणठाणे भिट्टिआ जणणी । महाराएण दिन्नं सधेसिं महादाणं । परिधाविआ सवे पहाणकबाई बाई । कमेण पत्तो महसवमई रायहाणिं । सम्माणि गुरुणो वत्थकप्पूराईहिं । तओ चित्तसिअदुवालसीए रायजोगे महारायाणमापुच्छिअ पातसाहिदत्तसाइबा - 10ण छायाए क्या नंदी । तत्थ दिक्खिआ पंच सीसा | मालारोवण-संमत्तारोवणाईणि अ धम्मकिचाई कयाणि । विचि वित्तं थिरदेवनंदणेण ठ० मदनेन । आसादसुद्धदसमीए अ पइट्ठिआणि अहिणवकारिआणि तेरस विचाणि, महावित्थरेणं । तत्थ विचिनं विबकारावएहिं बहुअं वित्तं । विसेसओ साहुमहारायतणएण अजयदेवेण चि ।
तहा अन्नया नरिंदेण दूरओ निचं समागमणे गुरूणं कां ति चिंतिऊण पदिन्ना सयमेव निअप सायपासे सोहंतभवणराई अभिणवसराई; आइट्ठा य वसिउं तत्थ सावयसंघा | 'भट्टारय सराइ ' त्ति कयं से सयं नरिंदेण 15 नामं । कारिओ तत्थेव वीरविहारो पोसहसाला य पातसाहिणा । तओ तेरसघनवासि अवरिसे आसाढ कण्हसतमी सुमह (मुहु) ते महीवइ समाइगीयनट्टवाइ असंपदाए पयडिज्जमाण अमाणमह्रसवसारं, सयं नरिंदेण दाविजमाणमंगलं, पविट्ठा पोसहसालं भट्टारया | संतोसिआ पीइदाणेणं विउसा । उद्धरिभा दाणेणं दीणाणाहाइलोआ ।
चालिआ पुणन्नया मग्गसिरमा से पुवदिसजयजत्तायत्थिएण अप्पणा सह नरिंदेण । कारिआ ठाणे ठाणे बंदिमोअणाइणा जिणधम्मप्पभावणा । उद्धरिअं सिरिमहुरातित्थं । संतोसिआ दाणाईहिं दिअवराइणो । निच्चं पवासूणं 20 खंधाबारे कट्टं ति मन्त्रमाणेण महीनाहेण खोजे जहांमलिकेण सद्धिं आगरानगराओ पडिपेसिआ रायहाणि पइ सच्चपइन्ना गुरुणो । गहिऊण सिरिहत्थिणाउरजत्ता फुरमाणं समागया निअट्ठाणे मुणिवद्दणो । तओ मेलिऊण चउद्विहं संघं काऊण थ पुत्त 'चाहडसहिम्स साहुबीहित्यस्स संघवइततिल्यं । पट्टिमा सुमुहुत्ते सायरियाइपरिवारा सिरिह त्थिणाउरजतं गुरुणो । विहिआ ठाणे ठाणे संघवइबोहित्थेण महूसया । संपत्ता तित्थभूमिं कयं च वद्धावणयं । ठाविआणि तत्थ गुरूहिं अहिणवकारिअपइद्विआणि सिरिसंति कुंथु-अरजिणविंवाणि, अंबिआपडिमा 25य चेइअट्ठाणेसु । कथा य संघवच्छलाइमहूसवा संघवइणा संघेण य । पूइआ वत्थमोअणतंबोलाईहिं वणीमगसस्था । आगयमित्तेहिं जत्ताओ गुरूहिं वइसाहसुद्धदसमीदिणे तं चैव दूरीकयस यलदुरिअडिवं' सिरिमहावीरविंचं ठाविभं महूसवसारं, साहिरायकारिअविहारे, तहेव पूइज्जइ संघेण । बिसेसओ दिसिजत्ताओ समागए महाराए पवति ऊसवा चेइयवसहीसु । संमाणेइ गुरुणो उत्तरोत्तरमाणदाणेण सिरिसबभोमो । वज्र्ज्जति पइदिसं सूरिसइभूमाणं पभावणासारा जसपडहा । विहरंति निरुवसग्गं" सबदेसेसु से अंबरा दिअंबरा य रायाहिरायदिनफुरमाणहत्था । खरतरगच्छा30 लंकारगुरुप्पसायाओ सगसिन्नपरिभूह वि दिसिचके कथाई गुरूहिं फुरमाणगहणेण 'अकुदोभयाई सिरिसित्तुज्जगिरिनार - फलवद्विप्पमुहतित्थाई । उज्जोइआ इच्चाइकिचेहिं सिरिपालित्तय - मल्लवाइ-सिद्धसेणदिवायरहरिभदसूरि - हेमचंद्रसूरिप्पमुहा पुत्रपुरिसा । किं बहुणा सूरिचक्कवट्टीणं गुणेहिं आवज्जिअस्स नरिंदस्स पयडा एव पयर्वृति सयलधम्मकज्जारंभा । वाइजंति यह पच्चूस चेइअवसही जमलसंखा । किज्जति धम्मिएहिं वीरविहारे वज्र्ज्जतगुहिरमद्दलमुइंगभुग्गलताल पिक्खणयसारं महापूआओ । वासिंति सिरिमहावीरपुरओ भविअलोअउग्गाहिज्जमाण
1 P& मगदूमई जहा; D भगदूमइ जहा | 2 C कायस्थाई । 3 Pa सायबाण; C साइबा साळयाए । 4 C बाहड5 C विडिंब । 6 B सगा। 7 Pa अकुतो ।
सहस्स