________________
कुल्यपाकस्थऋषभदेवस्तुतिः । कप्पूरागुरुपरिमलुग्गारा दिसिचकं । संचरति हिंदुअरज्जे इव, दूसमसूसमाए इव, अणज्जरज्जे वि दूसमाए जिणसासणप्पभावणापरायणा सिच्छाए मुणिणो । किं च, लुढंति गुरूणं पायवीटे किंकरा इव पंचदंसणिणो सपरिवारा । पडिच्छंति पडिच्छगा इव गुरुवयणं । सेवंति अ निरंतरं दारदेसट्ठिआ गुरुदंससुगा इह-परलोअकज्जस्थिणो परतित्थियो । निवअन्मत्यणाओ गच्छंति निच्चं रायसभाए गुरुणो । मोआरिंति बंदिवग्गं । उप्पायति जिणुत्ताणुसारिजुत्तिजुत्तवयणेहिं निरंतरं रायमणे कोउहल्लं । महल्लचरिआ सुचारित्तिणो पवटुंति पए पए पभावणं । गंगोदयसच्छचित्ता धव-5 लिंति निअजसचंदिमाएहिं अंतरालाई । उज्जीविंति वयणामएहिं जीवलोगं । सदंसणिणो परदंसणिणो अ वहंति सिरट्टि आणं समग्गवावारेसु । वक्खाणिति अणन्नासाहारणभंगीए स-परसिद्धतं जुगप्पहाणा । एआरिसा पभावणापगरिसा, पयर्ड चेव परिभाविज्जमाणा, निच्चं पि वट्टमाणा कित्तिअमित्ता अप्पमईहिं कहेउं सक्का । केवलं जीवंतु वच्छरकोडीओ; पभावयतु सिरिजिणसासणं सुचिरं इमे सूरिवरा ।। सिरिजिणपहसूरीणं गुणलेसथुई पभावणंगं ति । परिसेसे परिकहिआ कन्नाणयवीरकप्पस्स ॥ १॥ 10
॥ इति कन्यानयश्रीमहावीरकल्पपरिशेषः ।।
॥ अं० १०८॥
५२. कुल्यपाकस्थऋषभदेवस्तुतिः । श्रीकुल्यपाक प्रासादाभरणं शरणं सताम् । माणिक्यदेवनामानमानमामि जिनर्षभम् ।। १ ।।
श्रीमाणिक्यदेवनमस्कारः। श्रीकुल्यपाकपुरलक्ष्मीशिरोऽवतंस-प्रासादमध्यमनिमेध्यमधिष्ठितस्य । माणिक्यदेव इति यः प्रथितः पृथिव्याम् , तस्यांहियुग्ममभिनौमि जिनर्षभस्य ॥ १॥ तीर्थेशिनां समुदयो मुदितेन्द्रचन्द्र-कोटीरकोटितटघृष्टपदासनानाम् । महुःखदारुणदुरुत्खनशाखिलेखा-पेषाय मत्तकरिणः करिणं दधातु ॥ २॥ हेतूपपत्तिसुनिरूपितवस्तुतत्त्वम् , स्याद्वादपद्धतिनिवेशितदुर्नयौघम् । ससिद्धवल्लिविपिनं भुवनैकपूजा-पात्रं जिनेन्द्रवचनं शरणं प्रपद्ये ॥ ३ ॥ आरुह्य खे चरति खेचरचक्रिणं या, नाभेयशासनरसालवनान्यपुष्टा । चक्रेश्वरी रुचिरचक्रविरोचिहस्ता, शस्ताय साऽस्तु नवविद्रुमकायकान्तिः ॥ ४ !!
॥ इति श्रीमाणिक्यदेवऋषभस्तुतयः ॥
-
-
--.-
....
..........
1 B सिरिहि। 2 Pa कुल्यपाद ।
वि.क. १३