________________
विविधतीर्थकल्पे ५३. आमरकुण्डपद्मावतीदेवीकल्पः । आमरकुण्डकनगरे तिलङ्गजनपदविभूषणे रुचिरे ।
गिरिशिखरभुवनमध्यस्थिता जयति पद्मिनीदेवी ॥ १॥ अस्ति 'स्वस्तिकरसमस्तगुणगणनीरन्धेषु अन्धेष्वामरकुण्डं नाम नगरम_लिहरम्यहHश्रेणिविश्राणितनयनान5न्द सिग्धनानाविधच्छायातरुपरिष्कृतं मञ्जुगुञ्जन्मधुकरनिकरपरिकरितकुसुमसौरभसंरम्भ सुरभीकृतदिग्वलयं विमलबहलसलिलकलिलसरित्सरोवरशोभितं दुर्गमदुर्गतया विपक्षपक्षैरक्षोभितम् । किं वा तस्य पुरवरस्य वर्णयामः?-यत्र करवीरसुमनसोऽपि मृगमदगन्धयः । विशिष्टेक्षुयष्टि-विपुलकदलीफल-चङ्गनारङ्ग-नैकपकारसहकार-सरसपनस-पुन्नाग-नागवल्ली-पूग-खादुच्च(त्य)शालिनालिकेरफलप्रभृतीनि हृद्यखाद्यानि; फलन्ति प्रतिऋतु सौरभ्यभर निर्भरवासितदिक्पालयः शालयः, वीक्ष्यन्ते परीक्षकैर्विपणिषु पट्टांशुकप्रमुखासिचयनिचयमौक्तिकरलादीन्यगण्यानि पण्यानि । इत एव निष्पन्नमुरंगलव्यपदेशपेश10 लमेकशिलापत्तनम् । तत्समीपभूमिमलंकरिप्णुविष्णुपदचुम्बिशिखरपरम्पराशेखरितः सर्वतो रमणीयः पर्वतः पातयितुमीश्वरः सौन्दर्यगर्वतः पर्वतराजमास्ते । तदुपरि परिणाहारोहशालिश्रीऋषभ-शान्तिनाथादिजिनप्रतिमालङ्कताः कृतजनमनःप्रसादाः प्रासादाः शोभन्ते शुभंयवः । तत्रैकत्र पवित्रतरे पारगतसद्मनि छद्मनिर्मुक्तमना मनागपि न विषयसुखैः क्षुभितहृदयः सहृदयहृदयाह्लादिदयोदयः प्रतिवसति स्म जितस्मरो विस्मयकारिचरणचर्यावशीकृतपद्मावती
देवीलब्धप्रतिष्ठो मेघचन्द्रनामा दिगम्बरः "तिपतिरेकोऽनेकान्तिषत्परिषदन्वासितपदः । स चैकदा श्रावकगोष्ठी15 मनुज्ञाप्य प्रतस्थे स्थानान्तरविहरणाय । यावत्कियतीमपि भुवमगमत्, खहस्ताभरणं नाद्राक्षीत् पुस्तकम् । ततश्चाहो
नः प्रमद्वरता येन खपुस्तकमपि व्यसामेति क्षणं विषद्य सद्यश्छात्रमेकं क्षत्रियजातीयं माधवराजनामधेयं व्यावर्तयत् पुस्तकानयनाय । स च छात्रो वलित्वा मठमशठमतिर्यावस्प्रविशति तावदपश्यदेकयाऽद्भुतरूपधेयश्रिया स्त्रिया तं पुस्तकमूरूपरि न्यस्तम् । यावन्निर्भीकमक्षुब्धचेतास्तदूरोर्ग्रहीतुं प्रवृत्तस्तं तावत्सा वरवर्णिनी तत्पुस्तकं स्वस्कन्धदेशस्थमदी
दृशत् । तदनु स छात्रो मात्रोत्तीर्णवैया त्यात्तदूरौ चरणं दत्वा स्कन्धादपि तद्गहीतुं प्रावृतत् । ततस्तया राज्याहोंऽय20मिति विमृश्य विधृतः करे, अभिहितश्च-वत्स ! किमपि वृणु, तनुभ्यमहं प्रयच्छामि । तुष्टाऽसि तव साहसिक्येन । तदनन्तरं शिष्येण निजगदे जगदेकवन्धो मद्गुरुः सर्वं मह्यमभिरुचितमर्थं प्रदातुं समर्थ एवास्ति । तत्किमहं शुभवति ! भवती प्रार्थये इत्यभिधाय छात्रः पुस्तकमादाय च स्वाचार्यसविधमागच्छत् । तदखिलमपि स्वरूपं निवेद्य पुस्तकनाचार्याय समार्पिपत् । क्षपणकगणाधिपतिरवोचद्-भद्र ! सा न स्वीमात्रं, किन्तु भगवती पद्मावती देवता सा । तद्गच्छ, लिखितहृद्यपद्यमिदं पत्रं तस्यै दर्शयेति । गुर्वादेशं तथेति प्रतिपद्य सद्य एव विनेयो व्याघुट्य तं मठं गत्वा तस्यै तत्पत्रं समर्प्य पुरस्तस्थौ । देव्यप्यवाचयत् ; यथा---
अष्टौ दन्तिसहस्राणि नव कोट्यः पदातयः । रथाश्वा लक्षसंख्याश्च कोशश्चास्मै प्रदीयताम् ॥ १ ॥
भगवत्यपि पद्यार्थमवधार्य तस्मादन्तेवासिने चतुरगस्तुरगः प्रददे। जगदे चासौ-यदेनमधिरुह्य व्रजतु भवान । यत्पत्र लिखितमास्ते तत्सर्व त्वत्पृष्ठत एव समेष्यति । केवलं गिरिवराऽध्वना स्वया गन्तव्यम, पृष्ठतश्च नावलो. क्यम् इति तद्वचनं तथेत्युरीकृत्य कृत्यवित्तगिरिविवरमनुप्रावीविशदश्वम् । यावद् द्वादश योजनान्यबाजीद्वाजी । ततः पश्चा४० दागच्छदतुच्छकरिघटाघण्टाटणत्कारतुमुलमतुलमुभाकणि समाकर्ण्य कुतूहलोत्तालतया स छात्रः सपदि पश्चाद्भाग सिंहावलोकितन्यायेन निभालयांबभूव | यावदवैक्षिष्ट करितुरगादिसमूहसङ्कलां सेनाम् । तसिंश्च विस्मयरसमयहृदयीभूते तत्रैव द्वादशयोजनान्ते स तदधिष्ठितस्तुरङ्गमयुङ्गयोऽवास्थित ! तदनु च स माधवराजः परमजैनस्तया पृतनया परिवृतस्तन्नैव नगरं निवेश्य तत्र देव्या भवनं च विधाप्य पुनरानमत्कुण्ड( आमरकुण्ड ?) नगरमागत्य राज्यलक्ष्मी
ICखस्ति समस्त । 2 C नयानन्दं। 3 'संरंभ' नास्ति B। 4 B 'प्रासादाः' नास्ति। 5 'न' नास्ति Pur * नास्ति वाक्य मिदम् । 6 Pa व्रतपति। 7 'च' नास्ति Pal 8C वैयावृत्त्यात्त।