________________
चतुर्विंशतिजिनकल्याणककल्पः ।
+ ९९
'पर्ण्यपालयद्भूपालमौलिलालितशासनः । प्रासादं चाभ्रंकषशिखरं हिरण्मयदण्डकलशध्वजभ्राजिष्णुमचीकरत् । प्रत्यतिष्ठिपच्च नत्र चित्रीयमाणनमस्कुर्वाणमनुष्यचेतसं श्रीपद्मावतीं देवीम् । पर्यपूपुजच्च पर्याप्तभक्तितरङ्गितमनास्त्रिषवणमष्टविधपूजया । विद्यते च तदद्यापि भुवनोदरव्यापिमाहात्म्यं भगवत्या मन्दिरममन्दलक्ष्मीकं भव्यजनतया पर्युपास्यमानम् । तस्य च गिरिविवरस्य द्वारि विपुल शिलापट्टमद्यापि दत्तमस्ति, यथा तेन पथा सर्वोऽपि न प्रविशति । तत्र हि शिलामुद्घाट्य महतीं पूजां कृत्वा प्रविश्य प्रथमं लुठता गन्तव्यं कियतीमपि कलाम्, तदग्रे चोपविष्टैश्चलनीयम्, अग्रेतरां च महत्य - 5 काशे ऊर्ध्वर्जुभिरेव यावदेवीसदनं किल गन्तव्यमिति । प्रत्यूहव्यूहसंभावनया कष्टभयाच्च न कश्चित्प्रायस्तद्विवरद्वारमुद्घाटयितुं पाटवमसाहसिकः कलयतीति शिलापिहितद्वारि विवरस्थान एव सर्वेऽपि श्रद्धालवः पद्मावत्याः पूर्जा कुर्वते; प्राप्नुवन्ति च विष्वद्रीचीरभिरुचितार्थसिद्धीः । माधवराजस्य कंकतिग्रामवास्तव्यत्वात्तद्वंशजाः पुरंटिरित्तमराज- पिण्डिकुण्डिमराज - प्रोल्लराज- 'रुद्रदेव- गणपतिदेवाः । गणपतिदेव पुत्री च रुद्रमहादेवी पञ्चत्रिंशद्वर्ष कृतराज्यस्ततः श्रीप्रतापरुद्रः । एते काकतीया इति प्रसिद्धाः ॥
10
श्रीमदाराम (०दामर ?) कुण्डाख्यपद्मावत्या यथाश्रुतम् । अजल्पि कल्पलेशोऽयं श्रीजिनप्रभसूरिभिः ॥ १ ॥ ॥ इति श्रीआमरकुण्ड' पद्मावतीदेवीकल्पः ॥ ॥ प्र० ५९, अ० २२ ॥
५४. चतुर्विंशति जिनकल्याणककल्पः ।
इअ तीअवट्टमाणाणागयचउवी सजिणवरिंदाणं । उसप्पिणिऑस्सप्पिणिभवाण अणुलोम-पडिलोमा ॥ १ ॥ 'सम्गाइअमहियलया पंचसु भरहेसु एरवयपणगे । कल्लाणयमासतिहीओं सासया नय विदेहेसु ॥ २ ॥ इगभत्तिनिविअआयामखमणमिगदु त्ति पंचकल्लाणे | इअ संखेवतवेणं आराहह पंचकला ॥ ३ ॥ वित्थरओं अ चउत्थं चुइ-जंमेसुं करिज्ज पत्तेअं । जिणचिण्णेणं तवसा दिक्खाइतिगं तु आराहे || ४ || सुमइत्थ निच्चभत्तेण निग्गओं वासुपूज्न चउत्थेणं । पासो मल्ली वि अ अट्टमेण सेसाओं छद्वेणं ॥ ५ ॥ अट्टममत्तंतंमी नाणमुसभ-मल्लिनेमिपासाणं | वसुपुज्जरस चउत्थेण छट्टभत्तेण सेसाणं ॥ ६ ॥ चउदसमेणं उस भो वीरो छट्टेण मासिए भत्ते । सिद्धा वयंमि सुमइस्क्वासो निच्चभते वि ॥ ७ ॥ काउं कल्लाणतवं उज्जमणं जो करिज्ज विहिपुत्रं । जिण पहआराहणओं परमपयं पावए सकमा ॥ ८ ॥ चुइ-जम्म- दिक्ख-केवल-सिवाई कलाणयाई पंचेव । सबजिणाणं छ पुणो वीरस्स सगब्भहरणाई ॥ ९ ॥ इह वित्तभवजिणाणं जो आराहेइ पंचकल्लाणं । ते दसखित्त-तिकालिअ अरिहाण उवासिआ तेण ॥ १० ॥ पणकल्लाणयकप्पं भवीण पूरिअमणिट्टकप्पं । जो पढइ सुणइ भवो सयंवरा तस्स सिद्धिसिरी ॥ ११ ॥ ॥ ग्रं० १३, अ० १५ ॥
५५. तीर्थकरातिशयविचारः ।
प्रथमं चत्वारः सहजातिशयाः, ततो घातिकर्मक्षयादेकादशातिशयाः । एकोनविंशतिः सुरकृतातिशयाः । एवं ३४ । तत्रापि-अवायावगभातिसओ नाणाइसओ वयणाइसओ पूआइसओ ति ।
॥ अं० २, अ० ७ ॥
1 Pa परिपालयद् । 2 Pa गिरिवरस्य । 5 C रुद्रगणपति° । 6 Pb आरम; C आराम
3 B पिण्डकुण्डिनगज; Pa कुण्डि इतिमराज | 4 Pa प्रोसराज 7 Pa सगाइअवयहि" ।
15
20
25
20