________________
विविधतीर्थकल्पे ५०. हस्तिनापुरतीर्थस्तवनम् । अभिवन्ध जगद्वन्द्यान् श्रीमतः शान्ति-कुन्थ्वरान् ।
स्तुत्यं वास्तोष्पतिस्तोमैः स्तौमि तीर्थ गजाहयम् ॥ १॥ शतपुच्यामभून् नाभिसूनोः सूनुः कुरुर्नुपः । कुरुक्षेत्रमिति ख्यातं राष्ट्रमेतत्तदाख्यया ॥२॥ 5 कुरोः पुत्रोऽभवद् हस्ती तदुपज्ञमिदं पुरम् । हस्तिनापुरमित्याहुरनेकाश्चर्यसेवधिम् ॥ ३ ॥ श्रीयुगादिप्रभोराद्या चोक्षैरिक्षुरसैरिह । श्रेयांसस्य गृहे पञ्चदिव्याख्याऽजनि पारणा ॥ ४ ॥ जिनास्त्रयोऽत्राजायन्त शान्ति-कुन्थुररस्तथा । अत्रैव सार्वभौमद्धि बुभुजुस्ते महीभुजः ॥ ५॥ मल्लिश्च समवासार्षीत्तेन चैत्यचतुष्टयी । अत्र नि पिता श्राद्धर्वीक्ष्यते महिमाद्भुता ॥ ६ ॥ भासतेऽत्र जगन्नेत्रपवित्रीकारकारणम् । भवनं चाऽम्बिकादेव्या यात्रिकोपप्लवच्छिदः ॥ ७॥ 10जाह्नवी क्षालयत्येतचैत्यभित्तीः खवीचिभिः । कल्लोलोच्छालितैर्भूयो भक्त्या साचिकीरिव ॥ ८ ॥
सनत्कुमारः 'सुभूमो महापद्मश्च चक्रिणः । अत्रासन् पाण्डवाः पञ्च मुक्तिश्रीजीवितेश्वराः ॥ ९ ॥ गङ्गादत्तः कार्तिकश्च श्रेष्ठिनौ सुव्रतप्रभोः । शिष्यावभूतां विष्णुश्च नमुचेरत्र शासिता ॥ १०॥ कलिदर्पद्रुहं स्फीतसङ्गीतां सदसुव्ययाम् । यात्रामासूत्रयन्त्यत्र भव्या निर्व्याजभक्तयः ॥ ११ ॥
शान्तः कुन्थोऽरव (रस्य ) चतुष्कल्याणी चात्र पत्तने । जज्ञे जगज्जनानन्दा सम्मेताद्रौ च नितिः ॥ १२ ॥ 15 भाद्रस्य सप्तमी श्यामा नभसो नवमी शितिः । द्वितीया फाल्गुनस्यात्या तिथ्योऽमों दिवश्युतेः ॥ १३ ॥ ज्येष्ठे त्रयोदशी कृष्णा माधवे च चतुर्दशी । मार्गे च दशमी शुक्ला तिथयो जनुषस्तु वः ॥ १४ ॥ शुक्रे चतुर्दशी श्यामा राधे बहुलपश्चमी । महस्येकादशी शुभ्रा जजुर्तीक्षादिनानि च ॥ १५॥ पौषस्य नवमी श्येनी तृतीया धवला मधोः । ऊर्जस्य द्वादशी श्वेता ज्ञानोत्पत्तेरहानि वः ॥ १६ ॥
शुक्रे त्रयोदशी कृष्णा वैशाखे पक्षतिः' शितिः । मार्गे वलक्षा दशमी मुक्तेर्वस्तिथयः क्रमात् ॥ १७ ॥ 20 भवादृशानां पुरुषरलानां जन्मभूरियम् । स्पृष्टाऽप्यनिष्टं शिष्टानां पिनष्टि किमुत स्तुता ॥ १८ ॥
तादृग्विधैरतिशयैः पुरुषप्रणीतै-विभाजितं जिनपतित्रितयी महैश्च । भागीरथीसलिलसङ्गपवित्रमेत-जीयाचिरं गजपुरं भुवि तीर्थरलम् ॥ १९ ॥ इत्थं पृषत्कविषयार्कमिते शकाब्दे वैशाखमासशितिपक्षगषष्ठतिथ्याम् । यात्रोत्सवोपनतसंघयुतो यतीन्द्रः स्तोत्रं व्यधाद् गजपुरस्य जिनप्रभाख्यः ॥ २० ॥
॥ इति श्रीहस्तिनापुरस्तवनम् , कृतिः श्रीजिनप्रभसूरीणाम् ॥
25
!! ग्रं० २१, अ० १६॥
1 Pa पारणे । 2 PaC आ महिमावर्वभौमा । 8 P Pa सनत्कुमारसुभूमौ । 4 Pa भाद्रपदस्य । 5 Pa-c पक्षितिः। 6 B Pa त्रितयः; C तृतीयैः ।