________________
अष्टापदगिरिकल्पः ।
९३
वहरसामी जाओ | अट्टावयाओ ओअरमाणेणं च गोअमसामिणा कोडिन - दिन - सेवालितावसा तिउत्तरपंनरससयसंखा दिक्खिया । ते खलु जणपरंपराए इत्थ तित्थे चेइअवंदगो सिवं इहेव पावइति चीरवयणं सुच्चा पढम-बीअ-तइअमेहलासुं जहासंखं कोडिन्नाइआ आरूढा अहेसि । तओ परं गंतुमचयंता गोअमसामिं अप्पडिहयमुत्तरंतं दद्धुं विम्हिअ पडिबुद्धा निक्खता य ।
तत्थेव पवए भरहचक्कवट्टिपमुहाओ अणेगा महरिसिकोडीओ सिद्धाओ । तत्थेव य सुबुद्धी नाम सगर- 5 चकिमहामच्चो जन्हुमाईणं सगरसुआणं पुरओ, आइचजसाओ आरम्भ पंचासलक्खे कोडिसागरोवमकालमज्झे भर हमहारायचंससमुब्भू आणं रायरिसीणं चित्तंतरगंडियाए सबट्टसिद्धि गई मुक्खगई च बाहरित्था ।
इत्थेव पar पवयणदेवयानीयाए वीरमईए। चउवीसजिणपरिमाणं भाले सुवण्णमया रयणखचिया तिलया दिन्ना । तओ तीए धूसरीभवं जुगलधम्मिभवं देवभवं च लभ्रूण दमयंतीभवे संपत्ते तिमिरपहयरावहारिभालयले साभाविअं तिलयं संजायं ।
10
इत्थेव पar वालिमहरिसी कयकाउस्सग्गो ठिओ । अह विमाणखलणकुविएण दसग्गीवेण पुवेरं सरंतेणं' तलभूमिं खणिता, तत्थ पविसिभ एअं निअवेरिणं सह अट्ठावयगिरिणा उप्पाडिअ लवणसमुद्दे खिवामि ति बुद्धीए विज्जासह स्सं सुमरिता उप्पाडीओ गिरी । तं च ओहिनाणेण नाउं चेइअरक्खानिमित्तं पायंगुट्टेण गिरिमस्थयं सोरायरिसी चंपित्था । तओ संकुचिअगतो दसाणणो मुहेण रुहिरं यमंतो आरावं मिल्हित्था । ततुच्चि रावणु त्ति पसिद्धो । तओ मुक्को दयालुणा महरिसिणा पाएसु पडित्ता खामित्ता य सद्वाणं गओ । इत्थेव लंकाहिवई जिणाणं 15 पुरओ पिक्aणयं करितो दिववसेण वीणातन्तीए तुट्टाए मा पिक्खणयरसभंगो होउ त्ति निअभुआउदारुं कट्टितुं वीणाए लाइ । अ ( एवं ! ) भुअवीणावायणए भत्तिसाहसतुद्वेण धरणिदेण तित्थवंदणागरण रावणस्स अमोहविजया सचिवकारिणी विज्जा दिन्ना ।
तत्थेव पबए गोअमसामिणा सिंहनिसिज्जाचेइअस्स दक्खिणदुवारे पविसंतेण पढमं चउन्हं संभवाईणं पडिमाओ वंदिआओ; तओ पयाहिणेणं पच्छिमदुवारेसु पासाईणं अट्ठण्हं; तओ उत्तरदुवारे धम्माईणं दसहं; तओ पुव - 20 दुवारे दो चैव उसम - अजिआणं ति ।
जं' तित्थमिणमगम्मं ता' फलिह' वणगहणसमरवालेहिं । जलपडिर्बिबियचेई अज्झयकलसाई पि जं पिच्छे ॥ १॥ भविओ विसुद्धभाव पूआण्हवणाई तत्थ वि कुणंतो । पावइ जत्ताइफलं जं भावोचिअ फलं दिसइ || २ || भरसरनिम्मिविआ चेइअधूमे इहं पडिमजुते । जे पणमंति महंति अ ते धन्ना ते सिरीनिलया || ३ || इअ अट्ठावयकप्पं जिण हसूरीहिं निम्मिअं भवा । भाविंति निअमणे जे तेसिं कल्लाणमुल्लस || ४ || अष्टापदस्तत्रे पूर्वं योऽर्थः संक्षिप्य कीर्तितः । विस्तरेण स एवास्मिन् कल्पेऽस्माभिः प्रकाशितः ॥ ५ ॥ ॥ इति श्रीअष्टापदकल्पः समाप्तः ॥
॥ ग्रं० ११८ ॥
1 एतदन्तर्गता पंक्तिः पतिता B P Pa आदर्शेषु । 1P सरितेणं । 2 'जं' नास्ति PP& B1 3 Bतो; Pa-b 4 Pa फणिद्दा | 5 P Pb बालहिं । 6 Pa नियमेण ।
तावत् ।
25