Book Title: Vividh Tirth Kalpa
Author(s): Jinvijay
Publisher: Singhi Jain Gyanpith
View full book text
________________
विविधतीर्थकल्पे ५०. हस्तिनापुरतीर्थस्तवनम् । अभिवन्ध जगद्वन्द्यान् श्रीमतः शान्ति-कुन्थ्वरान् ।
स्तुत्यं वास्तोष्पतिस्तोमैः स्तौमि तीर्थ गजाहयम् ॥ १॥ शतपुच्यामभून् नाभिसूनोः सूनुः कुरुर्नुपः । कुरुक्षेत्रमिति ख्यातं राष्ट्रमेतत्तदाख्यया ॥२॥ 5 कुरोः पुत्रोऽभवद् हस्ती तदुपज्ञमिदं पुरम् । हस्तिनापुरमित्याहुरनेकाश्चर्यसेवधिम् ॥ ३ ॥ श्रीयुगादिप्रभोराद्या चोक्षैरिक्षुरसैरिह । श्रेयांसस्य गृहे पञ्चदिव्याख्याऽजनि पारणा ॥ ४ ॥ जिनास्त्रयोऽत्राजायन्त शान्ति-कुन्थुररस्तथा । अत्रैव सार्वभौमद्धि बुभुजुस्ते महीभुजः ॥ ५॥ मल्लिश्च समवासार्षीत्तेन चैत्यचतुष्टयी । अत्र नि पिता श्राद्धर्वीक्ष्यते महिमाद्भुता ॥ ६ ॥ भासतेऽत्र जगन्नेत्रपवित्रीकारकारणम् । भवनं चाऽम्बिकादेव्या यात्रिकोपप्लवच्छिदः ॥ ७॥ 10जाह्नवी क्षालयत्येतचैत्यभित्तीः खवीचिभिः । कल्लोलोच्छालितैर्भूयो भक्त्या साचिकीरिव ॥ ८ ॥
सनत्कुमारः 'सुभूमो महापद्मश्च चक्रिणः । अत्रासन् पाण्डवाः पञ्च मुक्तिश्रीजीवितेश्वराः ॥ ९ ॥ गङ्गादत्तः कार्तिकश्च श्रेष्ठिनौ सुव्रतप्रभोः । शिष्यावभूतां विष्णुश्च नमुचेरत्र शासिता ॥ १०॥ कलिदर्पद्रुहं स्फीतसङ्गीतां सदसुव्ययाम् । यात्रामासूत्रयन्त्यत्र भव्या निर्व्याजभक्तयः ॥ ११ ॥
शान्तः कुन्थोऽरव (रस्य ) चतुष्कल्याणी चात्र पत्तने । जज्ञे जगज्जनानन्दा सम्मेताद्रौ च नितिः ॥ १२ ॥ 15 भाद्रस्य सप्तमी श्यामा नभसो नवमी शितिः । द्वितीया फाल्गुनस्यात्या तिथ्योऽमों दिवश्युतेः ॥ १३ ॥ ज्येष्ठे त्रयोदशी कृष्णा माधवे च चतुर्दशी । मार्गे च दशमी शुक्ला तिथयो जनुषस्तु वः ॥ १४ ॥ शुक्रे चतुर्दशी श्यामा राधे बहुलपश्चमी । महस्येकादशी शुभ्रा जजुर्तीक्षादिनानि च ॥ १५॥ पौषस्य नवमी श्येनी तृतीया धवला मधोः । ऊर्जस्य द्वादशी श्वेता ज्ञानोत्पत्तेरहानि वः ॥ १६ ॥
शुक्रे त्रयोदशी कृष्णा वैशाखे पक्षतिः' शितिः । मार्गे वलक्षा दशमी मुक्तेर्वस्तिथयः क्रमात् ॥ १७ ॥ 20 भवादृशानां पुरुषरलानां जन्मभूरियम् । स्पृष्टाऽप्यनिष्टं शिष्टानां पिनष्टि किमुत स्तुता ॥ १८ ॥
तादृग्विधैरतिशयैः पुरुषप्रणीतै-विभाजितं जिनपतित्रितयी महैश्च । भागीरथीसलिलसङ्गपवित्रमेत-जीयाचिरं गजपुरं भुवि तीर्थरलम् ॥ १९ ॥ इत्थं पृषत्कविषयार्कमिते शकाब्दे वैशाखमासशितिपक्षगषष्ठतिथ्याम् । यात्रोत्सवोपनतसंघयुतो यतीन्द्रः स्तोत्रं व्यधाद् गजपुरस्य जिनप्रभाख्यः ॥ २० ॥
॥ इति श्रीहस्तिनापुरस्तवनम् , कृतिः श्रीजिनप्रभसूरीणाम् ॥
25
!! ग्रं० २१, अ० १६॥
1 Pa पारणे । 2 PaC आ महिमावर्वभौमा । 8 P Pa सनत्कुमारसुभूमौ । 4 Pa भाद्रपदस्य । 5 Pa-c पक्षितिः। 6 B Pa त्रितयः; C तृतीयैः ।

Page Navigation
1 ... 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160