Book Title: Vividh Tirth Kalpa
Author(s): Jinvijay
Publisher: Singhi Jain Gyanpith

View full book text
Previous | Next

Page 124
________________ ९२ विविधतीर्थकरपे ग-हत्थ-पायतलानि तवणिजमयाणि । नयणपम्हाणि, कणीणिगाओ, मंसू, भमुहाओ, रोमाणि, सिरकेसा रिहरयणमया। उद्या विहुममया । फालिहमया दंता । वयरमईओ सीसघडीओ। अंतो लोहिअक्खपडिसेगाओ, सुवण्णमईओ नासिआओ। लोहिअक्खपडिसेगपंताई अंकमयाई लोअणाई । तासिं च पडिमाण पिढे पत्तेअं इकिका रयणमई मुत्ता-पवाल-जाल-कं स-कोरण्ट-मल्लदामं फालिहमणिदंड सिआयवत्तं धारिती छत्तहरपडिमा । तासिं च उभयपासे पत्ते उक्खित्तमणिचाम5 राओ रयणमईओ चमरधारपडिमाओ। पडिमाणं च अग्गे पत्तेअं दो दो नागपडिमाओ, *दो दो जक्खपडिमाओ, दो दो भूअपडिमाओ,* दो दो कुंडधारपडिमाओ कयंजलीओ रयणमईओ सवंगुज्जलाओ पज्जुवासिंति । तहा देवच्छंदे चउवीसं रयणघंटाओ, चउधीसं माणिकदप्पणा, तहेव ठाणट्ठिअदीविआओ सुवणमईओ; तहा रयणकरंडगाई, पुष्फचंगेरिआओ, लोमहत्थाई, पडलीओ, आभरणकरंडगाई, कणगमयाणि, धूवदहणाणि, आरत्तिआणि, रयणमंगलदीवा, स्य णभिंगारा, रयणस्थालाणि, तवणिज्जपडिग्गहा, रयणचंदणकलसा, रयणसिंहासणाणि, रयणमयाणि अट्ठमंगलाणि, सुवण्णमया 10 तिल्लसमुग्गया, कणगमयाणि धूवभंडाणि, सुवण्णमया उप्पलहत्थगा। एअं सवं पत्तेअं पडिमाणं पुरओ हुत्या । तं चेइअं चंदकंतसालसोहिअं, ईहामिग-उसभ-मगर-तुरंगम-नर-किंनर-विहग-वालग-रुरु-सरम-चमर गय-वणलयाविचित्रं रयणथंभसमाउलं, पडागारमणिज, कंचणधयदंडमंडिअं, ओअट्टिअकिंकिणीसद्दमुहलं, उवरि पउमरायकलसविराइअं, गोसीसचंदणरसघासय (1) लंछिअं । माणिकसालमंजिआहिं विचित्तचिट्ठाहिं अहिटिअनियं, वारदेसमुभयओ चंदणरसलि तकलसजुअलंकि, तिरियं यद्धोलंबिअधूबियसुरहिदामरम्मं, पंचवण्णकुसुमरइयधरतलं, कप्पूरागरुमिगमयधूवधूम15 धारियं, अच्छरगणसंकिण्णं, विजाहरीपरिअरिअं, अगओ पासओ पच्छा य चारुचेइअपायवेहिं मणिपीढिआहिं च विभूसिअं भरहस्स आगाए जहाविहि बढइरयणेण निप्पाइअं। तत्थेव दिवरयणसिलामईओ नवनवइभाऊणं पडिमाओ कारिआओ, अप्पणो अ पडिमा सुस्सूसमाणा कारिआ । चेइआओ बाहिं एग भगवंतस्स उसमसामिणो थूभं, एगूणं च सयं भाउगाणं थूभे कारविंसु । इत्थ गमणागमणेणं नरा पुरिसा मा आसायणं काहिति ति लोहजंतमया आरक्खगपुरिसा कारिआ। तेण तं अगम्मं जायं । गिरिणो अ दंता दंडरयणेणं छिन्ना । अओ सो गिरी अणारो20 हणिजो जाओ। जोअणंतराणि अ अट्ठपयाणि मेहलारूवाणि माणुसअलंघणिज्जाणि कारिआणि । अओ चेव अहावओं त्ति नाम पसिद्ध। __तओ कालक्कमेण चेइअरक्खणत्थं सविसाहस्सीए सगरचक्वट्टिपुत्ताणं दंडरयणेण पुढविं खणित्ता बोले (2) सहस्सजोषणा परिहा कया, दंडरयणेण गंगातडं विदारिता जलेणं पूरिआ । तओ गंगा खाइअं पूरित्ता, अट्ठावयासण्णगामनगरपुराइअं पलावेउं पउत्ता । पुणो दंडरयणे आयडिअ कुरूणं मज्झे, हत्थिणाउरं दक्खिणेण, कोसलदेसं 25 पच्छिमेण, पयागं उत्तरेण, कासिदेसस्स दक्खिणेणं, वन्झमज्झे दक्खिणेणं, मगहाणं उत्तरेणं, मम्गनईओ कती सगराइटेण जण्हुपुत्तेणं भगीरहकुमारेणं पुवसमुद्दमोआरिआ । तप्पमिइ गंगासागरतित्थं जायं । इत्येव य पबए अट्ट उसमसामिणो नत्तुआ, नवनउई वालु-वलिप्यमुहा पुचा य सामिणा सद्धिं, एवं अटुतरसयं एगसमएण उक्कोसोगाहणाए अच्छेरयभूआ सिद्धा। इत्थ पचए ससत्तीए आरोढुं जो मणुओ चेइयाई वंदए सो मुक्खं इहेव भवे पाउणइ त्ति सिरिवद्धमाण30 सामिणा सयं वण्णिओ एसो । तं सोउं भयवं गोअमसामी लद्धिनिही इमं नगवरमारूढो । चेइआई वंदित्ता असोगतरुतले वेसमणस्स पुरओ साहूणं तवकिसिअंगत्तणं वक्खाणंतो सयं च उवचिअसरीरो वेसमणस्स-'अहो! अन्नहावाई-कारि'त्ति विअप्पनिवारणत्थं 'पुंडरीयज्झयण' पण्णविसु । पुंडरीओ किल पुट्ठसरीरो वि भावसुद्धीए सबढ़सिद्धिं गओ । कंडरीओ उण दुब्बलदेहो वि सत्तमपुढवीए । तं च पुंडरीअज्झयणं वेसमणसामाणिएणं अवधारिश्र गोअममुहाओ सोऊणं । सो अ तुंबवणसन्निवेसे धणगिरिपत्तीए सुनंदाए गम्भे उववजिअ दसपुत्वधरो 1B तलाणि । * एतदन्तर्गता पंक्तिर्नास्ति Pat

Loading...

Page Navigation
1 ... 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160