Book Title: Vividh Tirth Kalpa
Author(s): Jinvijay
Publisher: Singhi Jain Gyanpith
View full book text
________________
विविधतीर्थकल्पे
४८. व्यात्रीकल्पः ।
यः स्यादाराधको जन्तुः श्रेयस्तत्कीर्तनाद् ध्रुवम् । इत्यालोच्य हृदा किंचिद्व्याघ्रीकल्पं वदाम्यहम् ॥ १ ॥ श्रीशत्रुञ्जना मेयचैत्यवप्रस्य कर्हिचित् । प्रतोलीद्वारमावृत्य काचिव्याघ्री समास्थिता ॥ २ ॥ निरीक्ष्य निश्चलाङ्गीं तामातङ्कातुरमानसाः । जनाः श्राद्धा जिनं नन्तुं बहिस्तो न डुढौकिरे || ३ || 5 राजन्यः साहसी कोऽपि तस्याः पार्श्वमुपासृपत् । सा तु तं प्रति नाकार्षीत् हिंसाचेष्टां मनागपि ॥ ४ ॥ विश्वस्य बाहुजस्तस्य कुतोऽप्यानीय तत्पुरः । आमिषं मुमुचे सा च दृशापि न तदस्पृशत् ॥ ५ ॥ अथ श्राद्धजनोऽप्येत्य त्यक्तमीस्तत्पुरः क्रमात् । तरसा सरसं भक्ष्यं पानीयं चोपनीतवान् ॥ ६ ॥ तदप्यनिच्छन्तीं दृष्ट्वा तां दध्यौ जनता हृदि । नूनं जातिस्मरैषाऽत्र तीर्थेऽनशनमाददे ॥ ७ ॥ श्लाघ्यस्तिर्यग्भवोऽप्यस्याश्चतुर्द्धाऽऽहारमुक्तितः । एकाग्रचक्षुषा चैषा देवमेव निरीक्ष्यते ॥ ८ ॥ 10 अभ्यर्च्य गन्धपुष्षाद्यैः श्राद्धाः साधर्मिकीधिया । सम्भावयां बभूवुस्तां स्फीतसङ्गीतकोत्सवैः ॥ ९ ॥ निराकारं प्रत्याख्यातं तेऽथ तस्या अचीकरन् । मनसैव श्रद्दधाना सा स्वीचक्रे च तन्मुदा ॥ १० ॥ इत्थं सा तीर्थमाहात्म्यात्समृद्ध्यच्छुद्धवासना । दिनानुपोष्य सप्ताष्टान्नष्टपापा ययौ दिवम् ॥ ११ ॥ चन्दनागरुभिस्तस्था वपुः संस्कार्य संज्ञिनः । प्रतोल्या दक्षिणे पक्षे शैली मूर्ति न्यवीविशन् ॥ १२ ॥ तीर्थचूडामणिर्जीयात्सैष श्रीविमलाचलः । भवेयुर्यत्र तिर्यञ्चोऽप्येवमाराधिकाग्रिमाः ॥ १३ ॥ 15 व्याघ्रीकल्पमिमं कृत्वा श्रीजिनप्रभसूरयः । पुण्यं यदार्जयंस्तेन श्रीसङ्घोऽस्तु सुखास्पदम् ॥ १४ ॥
९०
॥ इति व्याघ्रीकल्पः ॥
॥ मं० १४ ॥
1BC भक्षं । 2 C निरीक्षते । 3 B अध्यर्च्य । 4 B ते च; C तथा ।

Page Navigation
1 ... 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160